-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.2 Terasasamuṭṭhāna
Samuṭṭhānasīsasaṅkhepa
Terasasamuṭṭhāna
| 1084 Vibhaṅge dvīsu paññattaṃ, |
| uddisanti uposathe; |
| Pavakkhāmi samuṭṭhānaṃ, |
| yathāñāyaṃ suṇātha me. |
Samuṭṭhānasīsasaṅkhepa
Terasasamuṭṭhāna
| 1085 Pārājikaṃ yaṃ paṭhamaṃ, |
| dutiyañca tato paraṃ; |
| Sañcarittānubhāsanañca, |
| atirekañca cīvaraṃ. |
Samuṭṭhānasīsasaṅkhepa
Terasasamuṭṭhāna
| 1086 Lomāni padasodhammo, |
| bhūtaṃ saṃvidhānena ca; |
| Theyyadesanacorī ca, |
| ananuññātāya terasa. |
Samuṭṭhānasīsasaṅkhepa
Terasasamuṭṭhāna
| 1087 Terasete samuṭṭhāna- |
| nayā viññūhi cintitā; |
| Ekekasmiṃ samuṭṭhāne, |
| sadisā idha dissare. |
- 3.2.1 Paṭhamapārājikasamuṭṭhāna
- 3.2.2 Dutiyapārājikasamuṭṭhāna
- 3.2.3 Sañcarittasamuṭṭhāna
- 3.2.4 Samanubhāsanāsamuṭṭhāna
- 3.2.5 Kathinasamuṭṭhāna
- 3.2.6 Eḷakalomasamuṭṭhāna
- 3.2.7 Padasodhammasamuṭṭhāna
- 3.2.8 Addhānasamuṭṭhāna
- 3.2.9 Theyyasatthasamuṭṭhāna
- 3.2.10 Dhammadesanāsamuṭṭhāna
- 3.2.11 Bhūtārocanasamuṭṭhāna
- 3.2.12 Corivuṭṭhāpanasamuṭṭhāna
- 3.2.13 Ananuññātasamuṭṭhāna