-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.1 Samuṭṭhānassuddāna
Samuṭṭhānasīsasaṅkhepa
Samuṭṭhānassuddāna
257.
| 1076 Aniccā sabbe saṅkhārā, |
| dukkhānattā ca saṅkhatā; |
| Nibbānañceva paññatti, |
| anattā iti nicchayā. |
| 1077 Buddhacande anuppanne, |
| buddhādicce anuggate; |
| Tesaṃ sabhāgadhammānaṃ, |
| nāmamattaṃ na nāyati. |
| 1078 Dukkaraṃ vividhaṃ katvā, |
| pūrayitvāna pāramī; |
| Uppajjanti mahāvīrā, |
| cakkhubhūtā sabrahmake. |
| 1079 Te desayanti saddhammaṃ, |
| dukkhahāniṃ sukhāvahaṃ; |
| Aṅgīraso sakyamuni, |
| sabbabhūtānukampako. |
| 1080 Sabbasattuttamo sīho, |
| piṭake tīṇi desayi; |
| Suttantamabhidhammañca, |
| vinayañca mahāguṇaṃ. |
| 1081 Evaṃ nīyati saddhammo, |
| vinayo yadi tiṭṭhati; |
| Ubhato ca vibhaṅgāni, |
| khandhakā yā ca mātikā. |
| 1082 Mālā suttaguṇeneva, |
| parivārena ganthitā; |
| Tasseva parivārassa, |
| samuṭṭhānaṃ niyato kataṃ. |
| 1083 Sambhedaṃ nidānañcaññaṃ, |
| sutte dissanti upari; |
| Tasmā sikkhe parivāraṃ, |
| dhammakāmo supesaloti. |