-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.2.13 Ananuññātasamuṭṭhāna
Samuṭṭhānasīsasaṅkhepa
Terasasamuṭṭhāna
Ananuññātasamuṭṭhāna
270.
| 1147 Ananuññātaṃ vācāya, |
| na kāyā na ca cittato; |
| Jāyati kāyavācāya, |
| na taṃ jāyati cittato. |
| 1148 Jāyati vācācittena, |
| na taṃ jāyati kāyato; |
| Jāyati tīhi dvārehi, |
| akataṃ catuṭhānikaṃ. |
1149 Ananuññātasamuṭṭhānaṃ niṭṭhitaṃ.
| 1150 Samuṭṭhānañhi saṅkhepaṃ, |
| dasa tīṇi sudesitaṃ; |
| Asammohakaraṃ ṭhānaṃ, |
| nettidhammānulomikaṃ; |
| Dhārayanto imaṃ viññū, |
| samuṭṭhāne na muyhatīti. |
1151 Samuṭṭhānasīsasaṅkhepo niṭṭhito.