-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
20.2 Pārājikādipañhā
Sedamocanagāthā
Pārājikādipañhā
480.
| 2356 Itthī ca abbhantare siyā, |
| Bhikkhu ca bahiddhā siyā; |
| Chiddaṃ tasmiṃ ghare natthi, |
| Methunadhammapaccayā; |
| Kathaṃ pārājiko siyā, |
| Pañhā mesā kusalehi cintitā. |
| 2357 Telaṃ madhuṃ phāṇitañcāpi sappiṃ, |
| Sāmaṃ gahetvāna nikkhipeyya; |
| Avītivatte sattāhe, |
| Sati paccaye paribhuñjantassa āpatti; |
| Pañhā mesā kusalehi cintitā. |
| 2358 Nissaggiyena āpatti, |
| Suddhakena pācittiyaṃ; |
| Āpajjantassa ekato, |
| Pañhā mesā kusalehi cintitā. |
| 2359 Bhikkhū siyā vīsatiyā samāgatā, |
| Kammaṃ kareyyuṃ samaggasaññino; |
| Bhikkhu siyā dvādasayojane ṭhito, |
| Kammañca taṃ kuppeyya vaggapaccayā; |
| Pañhā mesā kusalehi cintitā. |
| 2360 Padavītihāramattena vācāya bhaṇitena ca, |
| Sabbāni garukāni sappaṭikammāni; |
| Catusaṭṭhi āpattiyo āpajjeyya ekato, |
| Pañhā mesā kusalehi cintitā. |
| 2361 Nivattho antaravāsakena, |
| Diguṇaṃ saṅghāṭiṃ pāruto; |
| Sabbāni tāni nissaggiyāni honti, |
| Pañhā mesā kusalehi cintitā. |
| 2362 Na cāpi ñatti na ca pana kammavācā, |
| Na cehi bhikkhūti jino avoca; |
| Saraṇagamanampi na tassa atthi, |
| Upasampadā cassa akuppā; |
| Pañhā mesā kusalehi cintitā. |
| 2363 Itthiṃ hane na mātaraṃ, |
| Purisañca na pitaraṃ hane; |
| Haneyya anariyaṃ mando, |
| Tena cānantaraṃ phuse; |
| Pañhā mesā kusalehi cintitā. |
| 2364 Itthiṃ hane ca mātaraṃ, |
| Purisañca pitaraṃ hane; |
| Mātaraṃ pitaraṃ hantvā, |
| Na tenānantaraṃ phuse; |
| Pañhā mesā kusalehi cintitā. |
| 2365 Acodayitvā assārayitvā, |
| Asammukhībhūtassa kareyya kammaṃ; |
| Katañca kammaṃ sukataṃ bhaveyya, |
| Kārako ca saṃgho anāpattiko siyā; |
| Pañhā mesā kusalehi cintitā. |
| 2366 Codayitvā sārayitvā, |
| Sammukhībhūtassa kareyya kammaṃ; |
| Katañca kammaṃ akataṃ bhaveyya, |
| Kārako ca saṃgho sāpattiko siyā; |
| Pañhā mesā kusalehi cintitā. |
| 2367 Chindantassa āpatti, |
| Chindantassa anāpatti; |
| Chādentassa āpatti, |
| Chādentassa anāpatti; |
| Pañhā mesā kusalehi cintitā. |
| 2368 Saccaṃ bhaṇanto garukaṃ, |
| Musā ca lahu bhāsato; |
| Musā bhaṇanto garukaṃ, |
| Saccañca lahu bhāsato; |
| Pañhā mesā kusalehi cintitā. |