-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
20.3 Pācittiyādipañhā
Sedamocanagāthā
Pācittiyādipañhā
481.
| 2369 Adhiṭṭhitaṃ rajanāya rattaṃ, |
| Kappakatampi santaṃ; |
| Paribhuñjantassa āpatti, |
| Pañhā mesā kusalehi cintitā. |
| 2370 Atthaṅgate sūriye bhikkhu maṃsāni khādati, |
| Na ummattako na ca pana khittacitto; |
| Na cāpi so vedanāṭṭo bhaveyya, |
| Na cassa hoti āpatti; |
| So ca dhammo sugatena desito, |
| Pañhā mesā kusalehi cintitā. |
| 2371 Na rattacitto na ca pana theyyacitto, |
| Na cāpi so paraṃ maraṇāya cetayi; |
| Salākaṃ dentassa hoti chejjaṃ, |
| Paṭiggaṇhantassa thullaccayaṃ; |
| Pañhā mesā kusalehi cintitā. |
| 2372 Na cāpi āraññakaṃ sāsaṅkasammataṃ, |
| Na cāpi saṃghena sammuti dinnā; |
| Na cassa kathinaṃ atthataṃ tattheva, |
| Cīvaraṃ nikkhipitvā gaccheyya aḍḍhayojanaṃ; |
| Tattheva aruṇaṃ uggacchantassa anāpatti, |
| Pañhā mesā kusalehi cintitā. |
| 2373 Kāyikāni na vācasikāni, |
| Sabbāni nānāvatthukāni; |
| Apubbaṃ acarimaṃ āpajjeyya ekato, |
| Pañhā mesā kusalehi cintitā. |
| 2374 Vācasikāni na kāyikāni, |
| Sabbāni nānāvatthukāni; |
| Apubbaṃ acarimaṃ āpajjeyya ekato, |
| Pañhā mesā kusalehi cintitā. |
| 2375 Tissitthiyo methunaṃ taṃ na seve, |
| Tayo purise tayo anariyapaṇḍake; |
| Na cācare methunaṃ byañjanasmiṃ, |
| Chejjaṃ siyā methunadhammapaccayā; |
| Pañhā mesā kusalehi cintitā. |
| 2376 Mātaraṃ cīvaraṃ yāce, |
| No ca saṃghe pariṇataṃ; |
| Kenassa hoti āpatti, |
| Anāpatti ca ñātake; |
| Pañhā mesā kusalehi cintitā. |
| 2377 Kuddho ārādhako hoti, |
| Kuddho hoti garahiyo; |
| Atha ko nāma so dhammo, |
| Yena kuddho pasaṃsiyo; |
| Pañhā mesā kusalehi cintitā. |
| 2378 Tuṭṭho ārādhako hoti, |
| Tuṭṭho hoti garahiyo; |
| Atha ko nāma so dhammo, |
| Yena tuṭṭho garahiyo; |
| Pañhā mesā kusalehi cintitā. |
| 2379 Saṃghādisesaṃ thullaccayaṃ, |
| Pācittiyaṃ pāṭidesanīyaṃ; |
| Dukkaṭaṃ āpajjeyya ekato, |
| Pañhā mesā kusalehi cintitā. |
| 2380 Ubho paripuṇṇavīsativassā, |
| Ubhinnaṃ ekupajjhāyo; |
| Ekācariyo ekā kammavācā, |
| Eko upasampanno eko anupasampanno; |
| Pañhā mesā kusalehi cintitā. |
| 2381 Akappakataṃ nāpi rajanāya rattaṃ, |
| Tena nivattho yena kāmaṃ vajeyya; |
| Na cassa hoti āpatti, |
| So ca dhammo sugatena desito; |
| Pañhā mesā kusalehi cintitā. |
| 2382 Na deti na paṭiggaṇhāti, |
| Paṭiggaho tena na vijjati; |
| Āpajjati garukaṃ na lahukaṃ, |
| Tañca paribhogapaccayā; |
| Pañhā mesā kusalehi cintitā. |
| 2383 Na deti na paṭiggaṇhāti, |
| Paṭiggaho tena na vijjati; |
| Āpajjati lahukaṃ na garukaṃ, |
| Tañca paribhogapaccayā; |
| Pañhā mesā kusalehi cintitā. |
| 2384 Āpajjati garukaṃ sāvasesaṃ, |
| Chādeti anādariyaṃ paṭicca; |
| Na bhikkhunī no ca phuseyya vajjaṃ, |
| Pañhā mesā kusalehi cintitā. |
2385 Sedamocanagāthā niṭṭhitā.
2386 Tassuddānaṃ
| 2387 Asaṃvāso avissajji, |
| Dasa ca anukkhittako; |
| Upeti dhammaṃ ubbhakkhakaṃ, |
| Tato saññācikā ca dve. |
| 2388 Na kāyikañca garukaṃ, |
| na kāyikaṃ na vācasikaṃ; |
| Anālapanto sikkhā ca, |
| ubho ca caturo janā. |
| 2389 Itthī telañca nissaggi, |
| bhikkhu ca padavītiyo; |
| Nivattho ca na ca ñatti, |
| na mātaraṃ pitaraṃ hane. |
| 2390 Acodayitvā codayitvā, |
| chindantaṃ saccameva ca; |
| Adhiṭṭhitañcatthaṅgate, |
| na rattaṃ na cāraññakaṃ. |
| 2391 Kāyikā vācasikā ca, |
| tissitthī cāpi mātaraṃ; |
| Kuddho ārādhako tuṭṭho, |
| saṃghādisesā ca ubho. |
| 2392 Akappakataṃ na deti, |
| Na detāpajjatī garuṃ; |
| Sedamocanikā gāthā, |
| Pañhā viññūhi vibhāvitāti. |