-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
20.1 Avippavāsapañhā
Sedamocanagāthā
Avippavāsapañhā
479.
| 2342 Asaṃvāso bhikkhūhi ca bhikkhunīhi ca, |
| Sambhogo ekacco tahiṃ na labbhati; |
| Avippavāsena anāpatti, |
| Pañhā mesā kusalehi cintitā. |
| 2343 Avissajjiyaṃ avebhaṅgiyaṃ, |
| Pañca vuttā mahesinā; |
| Vissajjantassa paribhuñjantassa anāpatti, |
| Pañhā mesā kusalehi cintitā. |
| 2344 Dasa puggale na vadāmi, |
| Ekādasa vivajjiya; |
| Vuḍḍhaṃ vandantassa āpatti, |
| Pañhā mesā kusalehi cintitā. |
| 2345 Na ukkhittako na ca pana pārivāsiko, |
| Na saṃghabhinno na ca pana pakkhasaṅkanto; |
| Samānasaṃvāsakabhūmiyā ṭhito, |
| Kathaṃ nu sikkhāya asādhāraṇo siyā; |
| Pañhā mesā kusalehi cintitā. |
| 2346 Upeti dhammaṃ paripucchamāno, |
| Kusalaṃ atthūpasañhitaṃ; |
| Na jīvati na mato na nibbuto, |
| Taṃ puggalaṃ katamaṃ vadanti buddhā; |
| Pañhā mesā kusalehi cintitā. |
| 2347 Ubbhakkhake na vadāmi, |
| Adho nābhiṃ vivajjiya; |
| Methunadhammapaccayā, |
| Kathaṃ pārājiko siyā; |
| Pañhā mesā kusalehi cintitā. |
| 2348 Bhikkhu saññācikāya kuṭiṃ karoti, |
| Adesitavatthukaṃ pamāṇātikkantaṃ; |
| Sārambhaṃ aparikkamanaṃ anāpatti, |
| Pañhā mesā kusalehi cintitā. |
| 2349 Bhikkhu saññācikāya kuṭiṃ karoti, |
| Desitavatthukaṃ pamāṇikaṃ; |
| Anārambhaṃ saparikkamanaṃ āpatti, |
| Pañhā mesā kusalehi cintitā. |
| 2350 Na kāyikaṃ kiñci payogamācare, |
| Na cāpi vācāya pare bhaṇeyya; |
| Āpajjeyya garukaṃ chejjavatthuṃ, |
| Pañhā mesā kusalehi cintitā. |
| 2351 Na kāyikaṃ vācasikañca kiñci, |
| Manasāpi santo na kareyya pāpaṃ; |
| So nāsito kinti sunāsito bhave, |
| Pañhā mesā kusalehi cintitā. |
| 2352 Anālapanto manujena kenaci, |
| Vācāgiraṃ no ca pare bhaṇeyya; |
| Āpajjeyya vācasikaṃ na kāyikaṃ, |
| Pañhā mesā kusalehi cintitā. |
| 2353 Sikkhāpadā buddhavarena vaṇṇitā, |
| Saṃghādisesā caturo bhaveyyuṃ; |
| Āpajjeyya ekapayogena sabbe, |
| Pañhā mesā kusalehi cintitā. |
| 2354 Ubho ekato upasampannā, |
| Ubhinnaṃ hatthato cīvaraṃ paṭiggaṇheyya; |
| Siyā āpattiyo nānā, |
| Pañhā mesā kusalehi cintitā. |
| 2355 Caturo janā saṃvidhāya, |
| Garubhaṇḍaṃ avāharuṃ; |
| Tayo pārājikā eko na pārājiko, |
| Pañhā mesā kusalehi cintitā. |