
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.2.4 Saṅkhārakkhandha
Khandhavibhaṅga
Abhidhammabhājanīya
Saṅkhārakkhandha
92. 281 Tattha katamo saṅkhārakkhandho? Ekavidhena saṅkhārakkhandho— cittasampayutto.
282 Duvidhena saṅkhārakkhandho— atthi hetu, atthi na hetu.
283 Tividhena saṅkhārakkhandho— atthi kusalo, atthi akusalo, atthi abyākato.
284 Catubbidhena saṅkhārakkhandho— atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno.
285 Pañcavidhena saṅkhārakkhandho— atthi sukhindriyasampayutto, atthi dukkhindriyasampayutto, atthi somanassindriyasampayutto, atthi domanassindriyasampayutto, atthi upekkhindriyasampayutto. Evaṃ pañcavidhena saṅkhārakkhandho.
286 Chabbidhena saṅkhārakkhandho— cakkhusamphassajā cetanā, sotasamphassajā cetanā, ghānasamphassajā cetanā, jivhāsamphassajā cetanā, kāyasamphassajā cetanā, manosamphassajā cetanā. Evaṃ chabbidhena saṅkhārakkhandho.
287 Sattavidhena saṅkhārakkhandho— cakkhusamphassajā cetanā, sotasamphassajā cetanā, ghānasamphassajā cetanā, jivhāsamphassajā cetanā, kāyasamphassajā cetanā, manodhātusamphassajā cetanā, manoviññāṇadhātusamphassajā cetanā. Evaṃ sattavidhena saṅkhārakkhandho.
288 Aṭṭhavidhena saṅkhārakkhandho— cakkhusamphassajā cetanā…pe… kāyasamphassajā cetanā atthi sukhasahagatā, atthi dukkhasahagatā, manodhātusamphassajā cetanā, manoviññāṇadhātusamphassajā cetanā. Evaṃ aṭṭhavidhena saṅkhārakkhandho.
289 Navavidhena saṅkhārakkhandho— cakkhusamphassajā cetanā…pe… manodhātusamphassajā cetanā, manoviññāṇadhātusamphassajā cetanā atthi kusalā, atthi akusalā, atthi abyākatā. Evaṃ navavidhena saṅkhārakkhandho.
290 Dasavidhena saṅkhārakkhandho— cakkhusamphassajā cetanā…pe… kāyasamphassajā cetanā atthi sukhasahagatā, atthi dukkhasahagatā, manodhātusamphassajā cetanā, manoviññāṇadhātusamphassajā cetanā atthi kusalā, atthi akusalā, atthi abyākatā. Evaṃ dasavidhena saṅkhārakkhandho.
93. 291 Ekavidhena saṅkhārakkhandho— cittasampayutto.
292 Duvidhena saṅkhārakkhandho— atthi hetu, atthi na hetu.
293 Tividhena saṅkhārakkhandho— atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto. Atthi vipāko, atthi vipākadhammadhammo, atthi nevavipākanavipākadhammadhammo. Atthi upādinnupādāniyo, atthi anupādinnupādāniyo, atthi anupādinnaanupādāniyo. Atthi saṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhaasaṃkilesiko. Atthi savitakkasavicāro, atthi avitakkavicāramatto, atthi avitakkaavicāro. Atthi pītisahagato, atthi sukhasahagato, atthi upekkhāsahagato. Atthi dassanena pahātabbo, atthi bhāvanāya pahātabbo, atthi neva dassanena na bhāvanāya pahātabbo. Atthi dassanena pahātabbahetuko, atthi bhāvanāya pahātabbahetuko, atthi neva dassanena na bhāvanāya pahātabbahetuko. Atthi ācayagāmī, atthi apacayagāmī, atthi nevācayagāmināpacayagāmī. Atthi sekkho, atthi asekkho, atthi nevasekkhanāsekkho. Atthi paritto, atthi mahaggato, atthi appamāṇo. Atthi parittārammaṇo, atthi mahaggatārammaṇo, atthi appamāṇārammaṇo. Atthi hīno, atthi majjhimo, atthi paṇīto. Atthi micchattaniyato, atthi sammattaniyato, atthi aniyato. Atthi maggārammaṇo, atthi maggahetuko, atthi maggādhipati. Atthi uppanno, atthi anuppanno, atthi uppādī. Atthi atīto, atthi anāgato, atthi paccuppanno. Atthi atītārammaṇo, atthi anāgatārammaṇo, atthi paccuppannārammaṇo. Atthi ajjhatto, atthi bahiddho, atthi ajjhattabahiddho. Atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
94. 294 Ekavidhena saṅkhārakkhandho— cittasampayutto.
295 Duvidhena saṅkhārakkhandho— atthi sahetuko, atthi ahetuko. Atthi hetusampayutto, atthi hetuvippayutto. Atthi hetu ceva sahetuko ca, atthi sahetuko ceva na ca hetu. Atthi hetu ceva hetusampayutto ca, atthi hetusampayutto ceva na ca hetu. Atthi na hetu sahetuko, atthi na hetu ahetuko. Atthi lokiyo, atthi lokuttaro. Atthi kenaci viññeyyo, atthi kenaci na viññeyyo. Atthi āsavo, atthi no āsavo. Atthi sāsavo, atthi anāsavo. Atthi āsavasampayutto, atthi āsavavippayutto. Atthi āsavo ceva sāsavo ca, atthi sāsavo ceva no ca āsavo. Atthi āsavo ceva āsavasampayutto ca, atthi āsavasampayutto ceva no ca āsavo. Atthi āsavavippayuttasāsavo, atthi āsavavippayuttaanāsavo. Atthi saṃyojanaṃ, atthi no saṃyojanaṃ. Atthi saṃyojaniyo, atthi asaṃyojaniyo. Atthi saṃyojanasampayutto, atthi saṃyojanavippayutto. Atthi saṃyojanañceva saṃyojaniyo ca, atthi saṃyojaniyo ceva no ca saṃyojanaṃ. Atthi saṃyojanañceva saṃyojanasampayutto ca, atthi saṃyojanasampayutto ceva no ca saṃyojanaṃ. Atthi saṃyojanavippayuttasaṃyojaniyo, atthi saṃyojanavippayuttaasaṃyojaniyo.
296 Atthi gantho, atthi no gantho. Atthi ganthaniyo, atthi aganthaniyo. Atthi ganthasampayutto, atthi ganthavippayutto. Atthi gantho ceva ganthaniyo ca, atthi ganthaniyo ceva no ca gantho. Atthi gantho ceva ganthasampayutto ca, atthi ganthasampayutto ceva no ca gantho. Atthi ganthavippayuttaganthaniyo, atthi ganthavippayuttaaganthaniyo. Atthi ogho, atthi no ogho. Atthi oghaniyo, atthi anoghaniyo. Atthi oghasampayutto, atthi oghavippayutto. Atthi ogho ceva oghaniyo ca, atthi oghaniyo ceva no ca ogho. Atthi ogho ceva oghasampayutto ca, atthi oghasampayutto ceva no ca ogho. Atthi oghavippayuttaoghaniyo, atthi oghavippayuttaanoghaniyo. Atthi yogo, atthi no yogo. Atthi yoganiyo, atthi ayoganiyo. Atthi yogasampayutto, atthi yogavippayutto. Atthi yogo ceva yoganiyo ca, atthi yoganiyo ceva no ca yogo. Atthi yogo ceva yogasampayutto ca, atthi yogasampayutto ceva no ca yogo. Atthi yogavippayuttayoganiyo, atthi yogavippayuttaayoganiyo. Atthi nīvaraṇaṃ, atthi no nīvaraṇaṃ. Atthi nīvaraṇiyo, atthi anīvaraṇiyo. Atthi nīvaraṇasampayutto, atthi nīvaraṇavippayutto. Atthi nīvaraṇañceva nīvaraṇiyo ca, atthi nīvaraṇiyo ceva no ca nīvaraṇaṃ. Atthi nīvaraṇañceva nīvaraṇasampayutto ca, atthi nīvaraṇasampayutto ceva no ca nīvaraṇaṃ. Atthi nīvaraṇavippayuttanīvaraṇiyo, atthi nīvaraṇavippayuttaanīvaraṇiyo.
297 Atthi parāmāso, atthi no parāmāso. Atthi parāmaṭṭho, atthi aparāmaṭṭho. Atthi parāmāsasampayutto, atthi parāmāsavippayutto. Atthi parāmāso ceva parāmaṭṭho ca, atthi parāmaṭṭho ceva no ca parāmāso. Atthi parāmāsavippayuttaparāmaṭṭho, atthi parāmāsavippayuttaaparāmaṭṭho. Atthi upādinno, atthi anupādinno. Atthi upādānaṃ, atthi no upādānaṃ. Atthi upādāniyo, atthi anupādāniyo. Atthi upādānasampayutto, atthi upādānavippayutto. Atthi upādānañceva upādāniyo ca, atthi upādāniyo ceva no ca upādānaṃ. Atthi upādānañceva upādānasampayutto ca, atthi upādānasampayutto ceva no ca upādānaṃ. Atthi upādānavippayuttaupādāniyo, atthi upādānavippayuttaanupādāniyo.
298 Atthi kileso, atthi no kileso. Atthi saṃkilesiko, atthi asaṃkilesiko. Atthi saṃkiliṭṭho, atthi asaṃkiliṭṭho. Atthi kilesasampayutto, atthi kilesavippayutto. Atthi kileso ceva saṃkilesiko ca, atthi saṃkilesiko ceva no ca kileso. Atthi kileso ceva saṃkiliṭṭho ca, atthi saṃkiliṭṭho ceva no ca kileso. Atthi kileso ceva kilesasampayutto ca, atthi kilesasampayutto ceva no ca kileso. Atthi kilesavippayuttasaṃkilesiko, atthi kilesavippayuttaasaṃkilesiko. Atthi dassanena pahātabbo, atthi na dassanena pahātabbo. Atthi bhāvanāya pahātabbo, atthi na bhāvanāya pahātabbo. Atthi dassanena pahātabbahetuko, atthi na dassanena pahātabbahetuko. Atthi bhāvanāya pahātabbahetuko, atthi na bhāvanāya pahātabbahetuko.
299 Atthi savitakko, atthi avitakko. Atthi savicāro, atthi avicāro. Atthi sappītiko, atthi appītiko. Atthi pītisahagato, atthi na pītisahagato. Atthi sukhasahagato, atthi na sukhasahagato. Atthi upekkhāsahagato, atthi na upekkhāsahagato. Atthi kāmāvacaro, atthi na kāmāvacaro. Atthi rūpāvacaro, atthi na rūpāvacaro. Atthi arūpāvacaro, atthi na arūpāvacaro. Atthi pariyāpanno, atthi apariyāpanno. Atthi niyyāniko, atthi aniyyāniko. Atthi niyato, atthi aniyato. Atthi sauttaro, atthi anuttaro. Atthi saraṇo, atthi araṇo.
300 Tividhena saṅkhārakkhandho— atthi kusalo, atthi akusalo, atthi abyākato…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
95. 301 Ekavidhena saṅkhārakkhandho— cittasampayutto.
302 Duvidhena saṅkhārakkhandho— atthi saraṇo, atthi araṇo.
303 Tividhena saṅkhārakkhandho— atthi sukhāya vedanāya sampayutto…pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
304 Dukamūlakaṃ.
96. 305 Ekavidhena saṅkhārakkhandho— cittasampayutto.
306 Duvidhena saṅkhārakkhandho— atthi hetu, atthi na hetu.
307 Tividhena saṅkhārakkhandho— atthi kusalo, atthi akusalo, atthi abyākato…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
97. 308 Ekavidhena saṅkhārakkhandho— cittasampayutto.
309 Duvidhena saṅkhārakkhandho— atthi saraṇo, atthi araṇo.
310 Tividhena saṅkhārakkhandho— atthi kusalo, atthi akusalo, atthi abyākato…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
98. 311 Ekavidhena saṅkhārakkhandho— cittasampayutto.
312 Duvidhena saṅkhārakkhandho— atthi hetu, atthi na hetu.
313 Tividhena saṅkhārakkhandho— atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
99. 314 Ekavidhena saṅkhārakkhandho— cittasampayutto.
315 Duvidhena saṅkhārakkhandho— atthi saraṇo, atthi araṇo.
316 Tividhena saṅkhārakkhandho— atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
317 Tikamūlakaṃ.
100. 318 Ekavidhena saṅkhārakkhandho— cittasampayutto.
319 Duvidhena saṅkhārakkhandho— atthi hetu, atthi na hetu.
320 Tividhena saṅkhārakkhandho— atthi kusalo, atthi akusalo, atthi abyākato…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
101. 321 Ekavidhena saṅkhārakkhandho cittasampayutto.
322 Duvidhena saṅkhārakkhandho— atthi sahetuko, atthi ahetuko.
323 Tividhena saṅkhārakkhandho— atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
102. 324 Ekavidhena saṅkhārakkhandho— cittasampayutto.
325 Duvidhena saṅkhārakkhandho— atthi hetusampayutto, atthi hetuvippayutto.
326 Tividhena saṅkhārakkhandho— atthi vipāko, atthi vipākadhammadhammo, atthi nevavipākanavipākadhammadhammo…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
103. 327 Ekavidhena saṅkhārakkhandho— cittasampayutto.
328 Duvidhena saṅkhārakkhandho— atthi hetu ceva sahetuko ca, atthi sahetuko ceva na ca hetu.
329 Tividhena saṅkhārakkhandho— atthi upādinnupādāniyo, atthi anupādinnupādāniyo, atthi anupādinnaanupādāniyo…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
104. 330 Ekavidhena saṅkhārakkhandho— cittasampayutto.
331 Duvidhena saṅkhārakkhandho— atthi hetu ceva hetusampayutto ca, atthi hetusampayutto ceva na ca hetu.
332 Tividhena saṅkhārakkhandho— atthi saṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhaasaṃkilesiko…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
105. 333 Ekavidhena saṅkhārakkhandho— cittasampayutto.
334 Duvidhena saṅkhārakkhandho— atthi na hetu sahetuko, atthi na hetu ahetuko.
335 Tividhena saṅkhārakkhandho— atthi savitakkasavicāro, atthi avitakkavicāramatto, atthi avitakkaavicāro…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
106. 336 Ekavidhena saṅkhārakkhandho— cittasampayutto.
337 Duvidhena saṅkhārakkhandho— atthi lokiyo, atthi lokuttaro.
338 Tividhena saṅkhārakkhandho— atthi pītisahagato, atthi sukhasahagato, atthi upekkhāsahagato…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
107. 339 Ekavidhena saṅkhārakkhandho— cittasampayutto.
340 Duvidhena saṅkhārakkhandho— atthi kenaci viññeyyo, atthi kenaci na viññeyyo.
341 Tividhena saṅkhārakkhandho— atthi dassanena pahātabbo, atthi bhāvanāya pahātabbo, atthi neva dassanena na bhāvanāya pahātabbo…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
108. 342 Ekavidhena saṅkhārakkhandho— cittasampayutto.
343 Duvidhena saṅkhārakkhandho— atthi āsavo, atthi no āsavo.
344 Tividhena saṅkhārakkhandho— atthi dassanena pahātabbahetuko, atthi bhāvanāya pahātabbahetuko, atthi neva dassanena na bhāvanāya pahātabbahetuko…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
109. 345 Ekavidhena saṅkhārakkhandho— cittasampayutto.
346 Duvidhena saṅkhārakkhandho— atthi sāsavo, atthi anāsavo.
347 Tividhena saṅkhārakkhandho— atthi ācayagāmī, atthi apacayagāmī, atthi nevācayagāmināpacayagāmī…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
110. 348 Ekavidhena saṅkhārakkhandho— cittasampayutto.
349 Duvidhena saṅkhārakkhandho— atthi āsavasampayutto, atthi āsavavippayutto.
350 Tividhena saṅkhārakkhandho— atthi sekkho, atthi asekkho, atthi nevasekkhanāsekkho…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
111. 351 Ekavidhena saṅkhārakkhandho— cittasampayutto.
352 Duvidhena saṅkhārakkhandho— atthi āsavo ceva sāsavo ca, atthi sāsavo ceva no ca āsavo.
353 Tividhena saṅkhārakkhandho— atthi paritto, atthi mahaggato, atthi appamāṇo…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
112. 354 Ekavidhena saṅkhārakkhandho— cittasampayutto.
355 Duvidhena saṅkhārakkhandho— atthi āsavo ceva āsavasampayutto ca, atthi āsavasampayutto ceva no ca āsavo.
356 Tividhena saṅkhārakkhandho— atthi parittārammaṇo, atthi mahaggatārammaṇo, atthi appamāṇārammaṇo…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
113. 357 Ekavidhena saṅkhārakkhandho— cittasampayutto.
358 Duvidhena saṅkhārakkhandho— atthi āsavavippayuttasāsavo, atthi āsavavippayuttaanāsavo.
359 Tividhena saṅkhārakkhandho— atthi hīno, atthi majjhimo, atthi paṇīto…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
114. 360 Ekavidhena saṅkhārakkhandho— cittasampayutto.
361 Duvidhena saṅkhārakkhandho— atthi saṃyojanaṃ, atthi no saṃyojanaṃ.
362 Tividhena saṅkhārakkhandho— atthi micchattaniyato, atthi sammattaniyato, atthi aniyato…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
115. 363 Ekavidhena saṅkhārakkhandho— cittasampayutto.
364 Duvidhena saṅkhārakkhandho— atthi saṃyojaniyo, atthi asaṃyojaniyo.
365 Tividhena saṅkhārakkhandho— atthi maggārammaṇo, atthi maggahetuko, atthi maggādhipati…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
116. 366 Ekavidhena saṅkhārakkhandho— cittasampayutto.
367 Duvidhena saṅkhārakkhandho— atthi saṃyojanasampayutto, atthi saṃyojanavippayutto.
368 Tividhena saṅkhārakkhandho— atthi uppanno, atthi anuppanno, atthi uppādī…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
117. 369 Ekavidhena saṅkhārakkhandho— cittasampayutto.
370 Duvidhena saṅkhārakkhandho— atthi saṃyojanañceva saṃyojaniyo ca, atthi saṃyojaniyo ceva no ca saṃyojanaṃ.
371 Tividhena saṅkhārakkhandho— atthi atīto, atthi anāgato, atthi paccuppanno…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
118. 372 Ekavidhena saṅkhārakkhandho— cittasampayutto.
373 Duvidhena saṅkhārakkhandho— atthi saṃyojanañceva saṃyojanasampayutto ca, atthi saṃyojanasampayutto ceva no ca saṃyojanaṃ.
374 Tividhena saṅkhārakkhandho— atthi atītārammaṇo, atthi anāgatārammaṇo, atthi paccuppannārammaṇo…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
119. 375 Ekavidhena saṅkhārakkhandho— cittasampayutto.
376 Duvidhena saṅkhārakkhandho— atthi saṃyojanavippayuttasaṃyojaniyo, atthi saṃyojanavippayuttaasaṃyojaniyo.
377 Tividhena saṅkhārakkhandho— atthi ajjhatto, atthi bahiddho, atthi ajjhattabahiddho…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
120. 378 Ekavidhena saṅkhārakkhandho— cittasampayutto.
379 Duvidhena saṅkhārakkhandho— atthi gantho, atthi no gantho.
380 Tividhena saṅkhārakkhandho— atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
381 Ubhatovaḍḍhakaṃ.
382 Sattavidhena saṅkhārakkhandho— atthi kusalo, atthi akusalo, atthi abyākato; atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno. Evaṃ sattavidhena saṅkhārakkhandho.
383 Aparopi sattavidhena saṅkhārakkhandho— atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto; atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno…pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo; atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno. Evaṃ sattavidhena saṅkhārakkhandho.
384 Catuvīsatividhena saṅkhārakkhandho— cakkhusamphassapaccayā saṅkhārakkhandho atthi kusalo, atthi akusalo, atthi abyākato; sotasamphassapaccayā…pe… ghānasamphassapaccayā…pe… jivhāsamphassapaccayā…pe… kāyasamphassapaccayā…pe… manosamphassapaccayā saṅkhārakkhandho atthi kusalo, atthi akusalo, atthi abyākato; cakkhusamphassajā cetanā…pe… manosamphassajā cetanā. Evaṃ catuvīsatividhena saṅkhārakkhandho.
385 Aparopi catuvīsatividhena saṅkhārakkhandho— cakkhusamphassapaccayā saṅkhārakkhandho atthi sukhāya vedanāya sampayutto…pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo; cakkhusamphassajā cetanā…pe… manosamphassajā cetanā; sotasamphassapaccayā…pe… ghānasamphassapaccayā…pe… jivhāsamphassapaccayā…pe… kāyasamphassapaccayā…pe… manosamphassapaccayā saṅkhārakkhandho atthi sukhāya vedanāya sampayutto…pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo; cakkhusamphassajā cetanā, sotasamphassajā cetanā, ghānasamphassajā cetanā, jivhāsamphassajā cetanā, kāyasamphassajā cetanā, manosamphassajā cetanā. Evaṃ catuvīsatividhena saṅkhārakkhandho.
386 Tiṃsatividhena saṅkhārakkhandho— cakkhusamphassapaccayā saṅkhārakkhandho atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno; sotasamphassapaccayā…pe… ghānasamphassapaccayā…pe… jivhāsamphassapaccayā…pe… kāyasamphassapaccayā…pe… manosamphassapaccayā saṅkhārakkhandho atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno; cakkhusamphassajā cetanā…pe… manosamphassajā cetanā. Evaṃ tiṃsatividhena saṅkhārakkhandho.
387 Bahuvidhena saṅkhārakkhandho— cakkhusamphassapaccayā saṅkhārakkhandho atthi kusalo, atthi akusalo, atthi abyākato, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno; sotasamphassapaccayā…pe… ghānasamphassapaccayā…pe… jivhāsamphassapaccayā…pe… kāyasamphassapaccayā…pe… manosamphassapaccayā saṅkhārakkhandho atthi kusalo, atthi akusalo, atthi abyākato, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno; cakkhusamphassajā cetanā, sotasamphassajā cetanā, ghānasamphassajā cetanā, jivhāsamphassajā cetanā, kāyasamphassajā cetanā, manosamphassajā cetanā. Evaṃ bahuvidhena saṅkhārakkhandho.
388 Aparopi bahuvidhena saṅkhārakkhandho— cakkhusamphassapaccayā saṅkhārakkhandho atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto…pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno; sotasamphassapaccayā…pe… ghānasamphassapaccayā…pe… jivhāsamphassapaccayā…pe… kāyasamphassapaccayā…pe… manosamphassapaccayā saṅkhārakkhandho atthi sukhāya vedanāya sampayutto…pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno; cakkhusamphassajā cetanā, sotasamphassajā cetanā, ghānasamphassajā cetanā, jivhāsamphassajā cetanā, kāyasamphassajā cetanā, manosamphassajā cetanā. Evaṃ bahuvidhena saṅkhārakkhandho.
389 Ayaṃ vuccati saṅkhārakkhandho.