
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.2.5 Viññāṇakkhandha
Khandhavibhaṅga
Abhidhammabhājanīya
Viññāṇakkhandha
121. 390 Tattha katamo viññāṇakkhandho? Ekavidhena viññāṇakkhandho— phassasampayutto.
391 Duvidhena viññāṇakkhandho— atthi sahetuko, atthi ahetuko.
392 Tividhena viññāṇakkhandho— atthi kusalo, atthi akusalo, atthi abyākato.
393 Catubbidhena viññāṇakkhandho— atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno.
394 Pañcavidhena viññāṇakkhandho— atthi sukhindriyasampayutto, atthi dukkhindriyasampayutto, atthi somanassindriyasampayutto, atthi domanassindriyasampayutto, atthi upekkhindriyasampayutto. Evaṃ pañcavidhena viññāṇakkhandho.
395 Chabbidhena viññāṇakkhandho— cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ. Evaṃ chabbidhena viññāṇakkhandho.
396 Sattavidhena viññāṇakkhandho— cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manodhātu, manoviññāṇadhātu. Evaṃ sattavidhena viññāṇakkhandho.
397 Aṭṭhavidhena viññāṇakkhandho— cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ atthi sukhasahagataṃ, atthi dukkhasahagataṃ, manodhātu, manoviññāṇadhātu. Evaṃ aṭṭhavidhena viññāṇakkhandho.
398 Navavidhena viññāṇakkhandho— cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manodhātu, manoviññāṇadhātu atthi kusalo, atthi akusalo, atthi abyākato. Evaṃ navavidhena viññāṇakkhandho.
399 Dasavidhena viññāṇakkhandho— cakkhuviññāṇaṃ…pe… kāyaviññāṇaṃ atthi sukhasahagataṃ, atthi dukkhasahagataṃ, manodhātu, manoviññāṇadhātu atthi kusalaṃ, atthi akusalaṃ, atthi abyākataṃ. Evaṃ dasavidhena viññāṇakkhandho.
122. 400 Ekavidhena viññāṇakkhandho— phassasampayutto.
401 Duvidhena viññāṇakkhandho— atthi sahetuko, atthi ahetuko.
402 Tividhena viññāṇakkhandho— atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto. Atthi vipāko, atthi vipākadhammadhammo, atthi nevavipākanavipākadhammadhammo. Atthi upādinnupādāniyo, atthi anupādinnupādāniyo, atthi anupādinnaanupādāniyo. Atthi saṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhaasaṃkilesiko. Atthi savitakkasavicāro, atthi avitakkavicāramatto, atthi avitakkaavicāro. Atthi pītisahagato, atthi sukhasahagato, atthi upekkhāsahagato. Atthi dassanena pahātabbo, atthi bhāvanāya pahātabbo, atthi neva dassanena na bhāvanāya pahātabbo. Atthi dassanena pahātabbahetuko, atthi bhāvanāya pahātabbahetuko, atthi neva dassanena na bhāvanāya pahātabbahetuko. Atthi ācayagāmī, atthi apacayagāmī, atthi nevācayagāmināpacayagāmī. Atthi sekkho, atthi asekkho, atthi nevasekkhanāsekkho. Atthi paritto, atthi mahaggato, atthi appamāṇo. Atthi parittārammaṇo, atthi mahaggatārammaṇo, atthi appamāṇārammaṇo. Atthi hīno, atthi majjhimo, atthi paṇīto. Atthi micchattaniyato, atthi sammattaniyato, atthi aniyato. Atthi maggārammaṇo, atthi maggahetuko, atthi maggādhipati. Atthi uppanno, atthi anuppanno, atthi uppādī. Atthi atīto, atthi anāgato, atthi paccuppanno. Atthi atītārammaṇo, atthi anāgatārammaṇo, atthi paccuppannārammaṇo. Atthi ajjhatto, atthi bahiddho, atthi ajjhattabahiddho. Atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo…pe… . Evaṃ dasavidhena viññāṇakkhandho.
123. 403 Ekavidhena viññāṇakkhandho— phassasampayutto.
404 Duvidhena viññāṇakkhandho— atthi hetusampayutto, atthi hetuvippayutto. Atthi na hetu sahetuko, atthi na hetu ahetuko. Atthi lokiyo, atthi lokuttaro. Atthi kenaci viññeyyo, atthi kenaci na viññeyyo. Atthi sāsavo, atthi anāsavo. Atthi āsavasampayutto, atthi āsavavippayutto. Atthi āsavavippayuttasāsavo, atthi āsavavippayuttaanāsavo. Atthi saṃyojaniyo, atthi asaṃyojaniyo. Atthi saṃyojanasampayutto, atthi saṃyojanavippayutto. Atthi saṃyojanavippayuttasaṃyojaniyo, atthi saṃyojanavippayuttaasaṃyojaniyo.
405 Atthi ganthaniyo, atthi aganthaniyo. Atthi ganthasampayutto, atthi ganthavippayutto. Atthi ganthavippayuttaganthaniyo, atthi ganthavippayuttaaganthaniyo. Atthi oghaniyo, atthi anoghaniyo. Atthi oghasampayutto, atthi oghavippayutto. Atthi oghavippayuttaoghaniyo, atthi oghavippayuttaanoghaniyo. Atthi yoganiyo, atthi ayoganiyo. Atthi yogasampayutto, atthi yogavippayutto. Atthi yogavippayuttayoganiyo, atthi yogavippayuttaayoganiyo. Atthi nīvaraṇiyo, atthi anīvaraṇiyo. Atthi nīvaraṇasampayutto, atthi nīvaraṇavippayutto. Atthi nīvaraṇavippayuttanīvaraṇiyo, atthi nīvaraṇavippayuttaanīvaraṇiyo.
406 Atthi parāmaṭṭho, atthi aparāmaṭṭho. Atthi parāmāsasampayutto, atthi parāmāsavippayutto. Atthi parāmāsavippayuttaparāmaṭṭho, atthi parāmāsavippayuttaaparāmaṭṭho. Atthi upādinno, atthi anupādinno. Atthi upādāniyo, atthi anupādāniyo. Atthi upādānasampayutto, atthi upādānavippayutto. Atthi upādānavippayuttaupādāniyo, atthi upādānavippayuttaanupādāniyo. Atthi saṃkilesiko, atthi asaṃkilesiko. Atthi saṃkiliṭṭho, atthi asaṃkiliṭṭho. Atthi kilesasampayutto, atthi kilesavippayutto. Atthi kilesavippayuttasaṃkilesiko, atthi kilesavippayuttaasaṃkilesiko. Atthi dassanena pahātabbo, atthi na dassanena pahātabbo. Atthi bhāvanāya pahātabbo, atthi na bhāvanāya pahātabbo. Atthi dassanena pahātabbahetuko, atthi na dassanena pahātabbahetuko. Atthi bhāvanāya pahātabbahetuko, atthi na bhāvanāya pahātabbahetuko.
407 Atthi savitakko, atthi avitakko. Atthi savicāro, atthi avicāro. Atthi sappītiko, atthi appītiko. Atthi pītisahagato, atthi na pītisahagato. Atthi sukhasahagato, atthi na sukhasahagato. Atthi upekkhāsahagato, atthi na upekkhāsahagato. Atthi kāmāvacaro, atthi na kāmāvacaro. Atthi rūpāvacaro, atthi na rūpāvacaro. Atthi arūpāvacaro, atthi na arūpāvacaro, atthi pariyāpanno, atthi apariyāpanno. Atthi niyyāniko, atthi aniyyāniko. Atthi niyato, atthi aniyato. Atthi sauttaro, atthi anuttaro. Atthi saraṇo, atthi araṇo.
408 Tividhena viññāṇakkhandho— atthi kusalo, atthi akusalo, atthi abyākato…pe… . Evaṃ dasavidhena viññāṇakkhandho.
124. 409 Ekavidhena viññāṇakkhandho— phassasampayutto.
410 Duvidhena viññāṇakkhandho— atthi saraṇo, atthi araṇo.
411 Tividhena viññāṇakkhandho— atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto. Atthi vipāko…pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo…pe… . Evaṃ dasavidhena viññāṇakkhandho.
412 Dukamūlakaṃ.
125. 413 Ekavidhena viññāṇakkhandho— phassasampayutto.
414 Duvidhena viññāṇakkhandho— atthi sahetuko, atthi ahetuko.
415 Tividhena viññāṇakkhandho— atthi kusalo, atthi akusalo, atthi abyākato…pe… . Evaṃ dasavidhena viññāṇakkhandho.
126. 416 Ekavidhena viññāṇakkhandho— phassasampayutto.
417 Duvidhena viññāṇakkhandho— atthi hetusampayutto, atthi hetuvippayutto…pe… atthi saraṇo, atthi araṇo.
418 Tividhena viññāṇakkhandho— atthi kusalo, atthi akusalo, atthi abyākato…pe… . Evaṃ dasavidhena viññāṇakkhandho.
127. 419 Ekavidhena viññāṇakkhandho— phassasampayutto.
420 Duvidhena viññāṇakkhandho— atthi sahetuko, atthi ahetuko.
421 Tividhena viññāṇakkhandho— atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto. Atthi vipāko…pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo…pe… . Evaṃ dasavidhena viññāṇakkhandho.
128. 422 Ekavidhena viññāṇakkhandho— phassasampayutto.
423 Duvidhena viññāṇakkhandho— atthi hetusampayutto, atthi hetuvippayutto…pe… atthi saraṇo, atthi araṇo.
424 Tividhena viññāṇakkhandho— atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo…pe… . Evaṃ dasavidhena viññāṇakkhandho.
425 Tikamūlakaṃ.
129. 426 Ekavidhena viññāṇakkhandho— phassasampayutto.
427 Duvidhena viññāṇakkhandho— atthi sahetuko, atthi ahetuko.
428 Tividhena viññāṇakkhandho— atthi kusalo, atthi akusalo, atthi abyākato…pe… . Evaṃ dasavidhena viññāṇakkhandho.
130. 429 Ekavidhena viññāṇakkhandho— phassasampayutto.
430 Duvidhena viññāṇakkhandho— atthi hetusampayutto, atthi hetuvippayutto.
431 Tividhena viññāṇakkhandho— atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto…pe… . Evaṃ dasavidhena viññāṇakkhandho.
131. 432 Ekavidhena viññāṇakkhandho— phassasampayutto.
433 Duvidhena viññāṇakkhandho— atthi na hetu sahetuko, atthi na hetu ahetuko.
434 Tividhena viññāṇakkhandho— atthi vipāko, atthi vipākadhammadhammo, atthi nevavipākanavipākadhammadhammo…pe… . Evaṃ dasavidhena viññāṇakkhandho.
132. 435 Ekavidhena viññāṇakkhandho— phassasampayutto.
436 Duvidhena viññāṇakkhandho— atthi lokiyo, atthi lokuttaro.
437 Tividhena viññāṇakkhandho— atthi upādinnupādāniyo, atthi anupādinnupādāniyo, atthi anupādinnaanupādāniyo…pe… . Evaṃ dasavidhena viññāṇakkhandho.
133. 438 Ekavidhena viññāṇakkhandho— phassasampayutto.
439 Duvidhena viññāṇakkhandho— atthi kenaci viññeyyo, atthi kenaci na viññeyyo.
440 Tividhena viññāṇakkhandho— atthi saṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhaasaṃkilesiko…pe… . Evaṃ dasavidhena viññāṇakkhandho.
134. 441 Ekavidhena viññāṇakkhandho— phassasampayutto.
442 Duvidhena viññāṇakkhandho— atthi sāsavo, atthi anāsavo.
443 Tividhena viññāṇakkhandho— atthi savitakkasavicāro, atthi avitakkavicāramatto, atthi avitakkaavicāro…pe… . Evaṃ dasavidhena viññāṇakkhandho.
135. 444 Ekavidhena viññāṇakkhandho— phassasampayutto.
445 Duvidhena viññāṇakkhandho— atthi āsavasampayutto, atthi āsavavippayutto.
446 Tividhena viññāṇakkhandho— atthi pītisahagato, atthi sukhasahagato, atthi upekkhāsahagato…pe… . Evaṃ dasavidhena viññāṇakkhandho.
136. 447 Ekavidhena viññāṇakkhandho— phassasampayutto.
448 Duvidhena viññāṇakkhandho— atthi āsavavippayuttasāsavo, atthi āsavavippayuttaanāsavo.
449 Tividhena viññāṇakkhandho— atthi dassanena pahātabbo, atthi bhāvanāya pahātabbo, atthi neva dassanena na bhāvanāya pahātabbo…pe… . Evaṃ dasavidhena viññāṇakkhandho.
137. 450 Ekavidhena viññāṇakkhandho— phassasampayutto.
451 Duvidhena viññāṇakkhandho— atthi saṃyojaniyo, atthi asaṃyojaniyo.
452 Tividhena viññāṇakkhandho— atthi dassanena pahātabbahetuko, atthi bhāvanāya pahātabbahetuko, atthi neva dassanena na bhāvanāya pahātabbahetuko…pe… . Evaṃ dasavidhena viññāṇakkhandho.
138. 453 Ekavidhena viññāṇakkhandho— phassasampayutto.
454 Duvidhena viññāṇakkhandho— atthi saṃyojanasampayutto, atthi saṃyojanavippayutto.
455 Tividhena viññāṇakkhandho— atthi ācayagāmī, atthi apacayagāmī, atthi nevācayagāmināpacayagāmī…pe… . Evaṃ dasavidhena viññāṇakkhandho.
139. 456 Ekavidhena viññāṇakkhandho— phassasampayutto.
457 Duvidhena viññāṇakkhandho— atthi saṃyojanavippayuttasaṃyojaniyo, atthi saṃyojanavippayuttaasaṃyojaniyo.
458 Tividhena viññāṇakkhandho— atthi sekkho, atthi asekkho, atthi nevasekkhanāsekkho…pe… . Evaṃ dasavidhena viññāṇakkhandho.
140. 459 Ekavidhena viññāṇakkhandho— phassasampayutto.
460 Duvidhena viññāṇakkhandho— atthi ganthaniyo, atthi aganthaniyo.
461 Tividhena viññāṇakkhandho— atthi paritto, atthi mahaggato, atthi appamāṇo…pe… . Evaṃ dasavidhena viññāṇakkhandho.
141. 462 Ekavidhena viññāṇakkhandho— phassasampayutto.
463 Duvidhena viññāṇakkhandho— atthi ganthasampayutto, atthi ganthavippayutto.
464 Tividhena viññāṇakkhandho— atthi parittārammaṇo, atthi mahaggatārammaṇo, atthi appamāṇārammaṇo…pe… . Evaṃ dasavidhena viññāṇakkhandho.
142. 465 Ekavidhena viññāṇakkhandho— phassasampayutto.
466 Duvidhena viññāṇakkhandho— atthi ganthavippayuttaganthaniyo, atthi ganthavippayuttaaganthaniyo.
467 Tividhena viññāṇakkhandho— atthi hīno, atthi majjhimo, atthi paṇīto…pe… . Evaṃ dasavidhena viññāṇakkhandho.
143. 468 Ekavidhena viññāṇakkhandho— phassasampayutto.
469 Duvidhena viññāṇakkhandho— atthi oghaniyo, atthi anoghaniyo.
470 Tividhena viññāṇakkhandho— atthi micchattaniyato, atthi sammattaniyato, atthi aniyato…pe… . Evaṃ dasavidhena viññāṇakkhandho.
144. 471 Ekavidhena viññāṇakkhandho— phassasampayutto.
472 Duvidhena viññāṇakkhandho— atthi oghasampayutto, atthi oghavippayutto.
473 Tividhena viññāṇakkhandho— atthi maggārammaṇo, atthi maggahetuko, atthi maggādhipati…pe… . Evaṃ dasavidhena viññāṇakkhandho.
145. 474 Ekavidhena viññāṇakkhandho— phassasampayutto.
475 Duvidhena viññāṇakkhandho— atthi oghavippayuttaoghaniyo, atthi oghavippayuttaanoghaniyo.
476 Tividhena viññāṇakkhandho— atthi uppanno, atthi anuppanno, atthi uppādī…pe… . Evaṃ dasavidhena viññāṇakkhandho.
146. 477 Ekavidhena viññāṇakkhandho— phassasampayutto.
478 Duvidhena viññāṇakkhandho— atthi yoganiyo, atthi ayoganiyo.
479 Tividhena viññāṇakkhandho— atthi atīto, atthi anāgato, atthi paccuppanno…pe… . Evaṃ dasavidhena viññāṇakkhandho.
147. 480 Ekavidhena viññāṇakkhandho— phassasampayutto.
481 Duvidhena viññāṇakkhandho— atthi yogasampayutto, atthi yogavippayutto.
482 Tividhena viññāṇakkhandho— atthi atītārammaṇo, atthi anāgatārammaṇo, atthi paccuppannārammaṇo…pe… . Evaṃ dasavidhena viññāṇakkhandho.
148. 483 Ekavidhena viññāṇakkhandho— phassasampayutto.
484 Duvidhena viññāṇakkhandho— atthi yogavippayuttayoganiyo, atthi yogavippayuttaayoganiyo.
485 Tividhena viññāṇakkhandho— atthi ajjhatto, atthi bahiddho, atthi ajjhattabahiddho…pe… . Evaṃ dasavidhena viññāṇakkhandho.
149. 486 Ekavidhena viññāṇakkhandho— phassasampayutto.
487 Duvidhena viññāṇakkhandho— atthi nīvaraṇiyo, atthi anīvaraṇiyo.
488 Tividhena viññāṇakkhandho— atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo…pe… . Evaṃ dasavidhena viññāṇakkhandho.
489 Ubhatovaḍḍhakaṃ.
490 Sattavidhena viññāṇakkhandho— atthi kusalo, atthi akusalo, atthi abyākato, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno. Evaṃ sattavidhena viññāṇakkhandho.
491 Aparopi sattavidhena viññāṇakkhandho— atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno…pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno. Evaṃ sattavidhena viññāṇakkhandho.
492 Catuvīsatividhena viññāṇakkhandho— cakkhusamphassapaccayā viññāṇakkhandho atthi kusalo, atthi akusalo, atthi abyākato; sotasamphassapaccayā…pe… ghānasamphassapaccayā…pe… jivhāsamphassapaccayā…pe… kāyasamphassapaccayā…pe… manosamphassapaccayā viññāṇakkhandho atthi kusalo, atthi akusalo, atthi abyākato; cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ. Evaṃ catuvīsatividhena viññāṇakkhandho.
493 Aparopi catuvīsatividhena viññāṇakkhandho— cakkhusamphassapaccayā viññāṇakkhandho atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto…pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo; cakkhuviññāṇaṃ…pe… kāyaviññāṇaṃ, manoviññāṇaṃ; sotasamphassapaccayā…pe… ghānasamphassapaccayā…pe… jivhāsamphassapaccayā…pe… kāyasamphassapaccayā…pe… manosamphassapaccayā viññāṇakkhandho atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo; cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ. Evaṃ catuvīsatividhena viññāṇakkhandho.
494 Tiṃsatividhena viññāṇakkhandho— cakkhusamphassapaccayā viññāṇakkhandho atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno; sotasamphassapaccayā…pe… ghānasamphassapaccayā…pe… jivhāsamphassapaccayā…pe… kāyasamphassapaccayā…pe… manosamphassapaccayā viññāṇakkhandho atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno; cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ. Evaṃ tiṃsatividhena viññāṇakkhandho.
495 Bahuvidhena viññāṇakkhandho— cakkhusamphassapaccayā viññāṇakkhandho atthi kusalo, atthi akusalo, atthi abyākato, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno, cakkhuviññāṇaṃ…pe… manoviññāṇaṃ; sotasamphassapaccayā…pe… ghānasamphassapaccayā…pe… jivhāsamphassapaccayā…pe… kāyasamphassapaccayā…pe… manosamphassapaccayā viññāṇakkhandho atthi kusalo, atthi akusalo, atthi abyākato, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno, cakkhuviññāṇaṃ…pe… manoviññāṇaṃ. Evaṃ bahuvidhena viññāṇakkhandho.
496 Aparopi bahuvidhena viññāṇakkhandho— cakkhusamphassapaccayā viññāṇakkhandho atthi sukhāya vedanāya sampayutto…pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno; sotasamphassapaccayā…pe… ghānasamphassapaccayā…pe… jivhāsamphassapaccayā…pe… kāyasamphassapaccayā…pe… manosamphassapaccayā viññāṇakkhandho atthi sukhāya vedanāya sampayutto…pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno; cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ. Evaṃ bahuvidhena viññāṇakkhandho.
497
Ayaṃ vuccati viññāṇakkhandho.
Abhidhammabhājanīyaṃ.