
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.2.3 Saññākkhandha
Khandhavibhaṅga
Abhidhammabhājanīya
Saññākkhandha
62. 172 Tattha katamo saññākkhandho? Ekavidhena saññākkhandho— phassasampayutto.
173 Duvidhena saññākkhandho— atthi sahetuko, atthi ahetuko.
174 Tividhena saññākkhandho— atthi kusalo, atthi akusalo, atthi abyākato.
175 Catubbidhena saññākkhandho— atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno.
176 Pañcavidhena saññākkhandho— atthi sukhindriyasampayutto, atthi dukkhindriyasampayutto, atthi somanassindriyasampayutto, atthi domanassindriyasampayutto, atthi upekkhindriyasampayutto. Evaṃ pañcavidhena saññākkhandho.
177 Chabbidhena saññākkhandho— cakkhusamphassajā saññā, sotasamphassajā saññā, ghānasamphassajā saññā, jivhāsamphassajā saññā, kāyasamphassajā saññā, manosamphassajā saññā. Evaṃ chabbidhena saññākkhandho.
178 Sattavidhena saññākkhandho— cakkhusamphassajā saññā, sotasamphassajā saññā, ghānasamphassajā saññā, jivhāsamphassajā saññā, kāyasamphassajā saññā, manodhātusamphassajā saññā, manoviññāṇadhātusamphassajā saññā. Evaṃ sattavidhena saññākkhandho.
179 Aṭṭhavidhena saññākkhandho— cakkhusamphassajā saññā…pe… kāyasamphassajā saññā atthi sukhasahagatā, atthi dukkhasahagatā, manodhātusamphassajā saññā, manoviññāṇadhātusamphassajā saññā. Evaṃ aṭṭhavidhena saññākkhandho.
180 Navavidhena saññākkhandho— cakkhusamphassajā saññā…pe… kāyasamphassajā saññā, manodhātusamphassajā saññā, manoviññāṇadhātusamphassajā saññā atthi kusalā, atthi akusalā, atthi abyākatā. Evaṃ navavidhena saññākkhandho.
181 Dasavidhena saññākkhandho— cakkhusamphassajā saññā…pe… kāyasamphassajā saññā atthi sukhasahagatā, atthi dukkhasahagatā, manodhātusamphassajā saññā, manoviññāṇadhātusamphassajā saññā atthi kusalā, atthi akusalā, atthi abyākatā. Evaṃ dasavidhena saññākkhandho.
63. 182 Ekavidhena saññākkhandho— phassasampayutto.
183 Duvidhena saññākkhandho— atthi sahetuko, atthi ahetuko.
184 Tividhena saññākkhandho— atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto…pe… . Evaṃ dasavidhena saññākkhandho.
64. 185 Ekavidhena saññākkhandho— phassasampayutto.
186 Duvidhena saññākkhandho— atthi sahetuko, atthi ahetuko.
187 Tividhena saññākkhandho— atthi vipāko, atthi vipākadhammadhammo, atthi nevavipākanavipākadhammadhammo. Atthi upādinnupādāniyo, atthi anupādinnupādāniyo, atthi anupādinnaanupādāniyo. Atthi saṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhaasaṃkilesiko. Atthi savitakkasavicāro, atthi avitakkavicāramatto, atthi avitakkaavicāro. Atthi pītisahagato, atthi sukhasahagato, atthi upekkhāsahagato. Atthi dassanena pahātabbo, atthi bhāvanāya pahātabbo, atthi neva dassanena na bhāvanāya pahātabbo. Atthi dassanena pahātabbahetuko, atthi bhāvanāya pahātabbahetuko, atthi neva dassanena na bhāvanāya pahātabbahetuko. Atthi ācayagāmī, atthi apacayagāmī, atthi nevācayagāmināpacayagāmī. Atthi sekkho, atthi asekkho, atthi nevasekkhanāsekkho. Atthi paritto, atthi mahaggato, atthi appamāṇo. Atthi parittārammaṇo, atthi mahaggatārammaṇo, atthi appamāṇārammaṇo. Atthi hīno, atthi majjhimo, atthi paṇīto. Atthi micchattaniyato, atthi sammattaniyato, atthi aniyato. Atthi maggārammaṇo, atthi maggahetuko, atthi maggādhipati. Atthi uppanno, atthi anuppanno, atthi uppādī. Atthi atīto, atthi anāgato, atthi paccuppanno. Atthi atītārammaṇo, atthi anāgatārammaṇo, atthi paccuppannārammaṇo. Atthi ajjhatto, atthi bahiddho, atthi ajjhattabahiddho. Atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo…pe… . Evaṃ dasavidhena saññākkhandho.
65. 188 Ekavidhena saññākkhandho— phassasampayutto.
189 Duvidhena saññākkhandho— atthi hetusampayutto, atthi hetuvippayutto. Atthi na hetusahetuko, atthi na hetuahetuko. Atthi lokiyo, atthi lokuttaro. Atthi kenaci viññeyyo, atthi kenaci na viññeyyo. Atthi sāsavo, atthi anāsavo. Atthi āsavasampayutto, atthi āsavavippayutto. Atthi āsavavippayuttasāsavo, atthi āsavavippayuttaanāsavo. Atthi saṃyojaniyo, atthi asaṃyojaniyo. Atthi saṃyojanasampayutto, atthi saṃyojanavippayutto. Atthi saṃyojanavippayuttasaṃyojaniyo, atthi saṃyojanavippayuttaasaṃyojaniyo. Atthi ganthaniyo, atthi aganthaniyo. Atthi ganthasampayutto, atthi ganthavippayutto. Atthi ganthavippayuttaganthaniyo, atthi ganthavippayuttaaganthaniyo. Atthi oghaniyo, atthi anoghaniyo. Atthi oghasampayutto, atthi oghavippayutto. Atthi oghavippayuttaoghaniyo, atthi oghavippayuttaanoghaniyo. Atthi yoganiyo, atthi ayoganiyo. Atthi yogasampayutto, atthi yogavippayutto. Atthi yogavippayuttayoganiyo, atthi yogavippayuttaayoganiyo. Atthi nīvaraṇiyo, atthi anīvaraṇiyo. Atthi nīvaraṇasampayutto, atthi nīvaraṇavippayutto. Atthi nīvaraṇavippayuttanīvaraṇiyo, atthi nīvaraṇavippayuttaanīvaraṇiyo. Atthi parāmaṭṭho, atthi aparāmaṭṭho. Atthi parāmāsasampayutto, atthi parāmāsavippayutto. Atthi parāmāsavippayuttaparāmaṭṭho, atthi parāmāsavippayuttaaparāmaṭṭho. Atthi upādinno, atthi anupādinno. Atthi upādāniyo, atthi anupādāniyo. Atthi upādānasampayutto, atthi upādānavippayutto. Atthi upādānavippayuttaupādāniyo, atthi upādānavippayuttaanupādāniyo. Atthi saṃkilesiko, atthi asaṃkilesiko. Atthi saṃkiliṭṭho, atthi asaṃkiliṭṭho. Atthi kilesasampayutto, atthi kilesavippayutto. Atthi kilesavippayuttasaṃkilesiko, atthi kilesavippayuttaasaṃkilesiko. Atthi dassanena pahātabbo, atthi na dassanena pahātabbo. Atthi bhāvanāya pahātabbo, atthi na bhāvanāya pahātabbo. Atthi dassanena pahātabbahetuko, atthi na dassanena pahātabbahetuko. Atthi bhāvanāya pahātabbahetuko, atthi na bhāvanāya pahātabbahetuko. Atthi savitakko, atthi avitakko. Atthi savicāro, atthi avicāro. Atthi sappītiko, atthi appītiko. Atthi pītisahagato, atthi na pītisahagato. Atthi sukhasahagato, atthi na sukhasahagato. Atthi upekkhāsahagato, atthi na upekkhāsahagato. Atthi kāmāvacaro, atthi na kāmāvacaro. Atthi rūpāvacaro, atthi na rūpāvacaro. Atthi arūpāvacaro, atthi na arūpāvacaro. Atthi pariyāpanno, atthi apariyāpanno. Atthi niyyāniko, atthi aniyyāniko. Atthi niyato, atthi aniyato. Atthi sauttaro, atthi anuttaro. Atthi saraṇo, atthi araṇo.
190 Tividhena saññākkhandho— atthi kusalo, atthi akusalo, atthi abyākato…pe… . Evaṃ dasavidhena saññākkhandho.
66. 191 Ekavidhena saññākkhandho— phassasampayutto.
192 Duvidhena saññākkhandho— atthi saraṇo, atthi araṇo.
193 Tividhena saññākkhandho— atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto. Atthi vipāko…pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo…pe… . Evaṃ dasavidhena saññākkhandho.
194 (Yathā kusalattike vitthāro, evaṃ sabbepi tikā vitthāretabbā.)
195 Dukamūlakaṃ.
67. 196 Ekavidhena saññākkhandho— phassasampayutto.
197 Duvidhena saññākkhandho— atthi sahetuko, atthi ahetuko.
198 Tividhena saññākkhandho— atthi kusalo, atthi akusalo, atthi abyākato…pe… . Evaṃ dasavidhena saññākkhandho.
68. 199 Ekavidhena saññākkhandho— phassasampayutto.
200 Duvidhena saññākkhandho— atthi hetusampayutto, atthi hetuvippayutto…pe… atthi saraṇo, atthi araṇo.
201 Tividhena saññākkhandho— atthi kusalo, atthi akusalo, atthi abyākato…pe… . Evaṃ dasavidhena saññākkhandho.
69. 202 Ekavidhena saññākkhandho— phassasampayutto.
203 Duvidhena saññākkhandho— atthi sahetuko, atthi ahetuko.
204 Tividhena saññākkhandho— atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto. Atthi vipāko…pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo…pe… . Evaṃ dasavidhena saññākkhandho.
70. 205 Ekavidhena saññākkhandho— phassasampayutto.
206 Duvidhena saññākkhandho— atthi hetusampayutto, atthi hetuvippayutto…pe… atthi saraṇo, atthi araṇo.
207 Tividhena saññākkhandho…pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo…pe… . Evaṃ dasavidhena saññākkhandho.
208 Tikamūlakaṃ.
71. 209 Ekavidhena saññākkhandho— phassasampayutto.
210 Duvidhena saññākkhandho— atthi sahetuko, atthi ahetuko.
211 Tividhena saññākkhandho— atthi kusalo, atthi akusalo, atthi abyākato…pe… . Evaṃ dasavidhena saññākkhandho.
72. 212 Ekavidhena saññākkhandho— phassasampayutto.
213 Duvidhena saññākkhandho— atthi hetusampayutto, atthi hetuvippayutto.
214 Tividhena saññākkhandho— atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto…pe… . Evaṃ dasavidhena saññākkhandho.
73. 215 Ekavidhena saññākkhandho— phassasampayutto.
216 Duvidhena saññākkhandho— atthi na hetu sahetuko, atthi na hetu ahetuko.
217 Tividhena saññākkhandho— atthi vipāko, atthi vipākadhammadhammo, atthi nevavipākanavipākadhammadhammo…pe… . Evaṃ dasavidhena saññākkhandho.
74. 218 Ekavidhena saññākkhandho— phassasampayutto.
219 Duvidhena saññākkhandho— atthi lokiyo, atthi lokuttaro.
220 Tividhena saññākkhandho— atthi upādinnupādāniyo, atthi anupādinnupādāniyo, atthi anupādinnaanupādāniyo…pe… . Evaṃ dasavidhena saññākkhandho.
75. 221 Ekavidhena saññākkhandho— phassasampayutto.
222 Duvidhena saññākkhandho— atthi kenaci viññeyyo, atthi kenaci na viññeyyo.
223 Tividhena saññākkhandho— atthi saṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhaasaṃkilesiko…pe… . Evaṃ dasavidhena saññākkhandho.
76. 224 Ekavidhena saññākkhandho— phassasampayutto.
225 Duvidhena saññākkhandho— atthi sāsavo, atthi anāsavo.
226 Tividhena saññākkhandho— atthi savitakkasavicāro, atthi avitakkavicāramatto, atthi avitakkaavicāro…pe… . Evaṃ dasavidhena saññākkhandho.
77. 227 Ekavidhena saññākkhandho— phassasampayutto.
228 Duvidhena saññākkhandho— atthi āsavasampayutto, atthi āsavavippayutto.
229 Tividhena saññākkhandho— atthi pītisahagato, atthi sukhasahagato, atthi upekkhāsahagato…pe… . Evaṃ dasavidhena saññākkhandho.
78. 230 Ekavidhena saññākkhandho— phassasampayutto.
231 Duvidhena saññākkhandho— atthi āsavavippayuttasāsavo, atthi āsavavippayuttaanāsavo.
232 Tividhena saññākkhandho— atthi dassanena pahātabbo, atthi bhāvanāya pahātabbo, atthi neva dassanena na bhāvanāya pahātabbo…pe… . Evaṃ dasavidhena saññākkhandho.
79. 233 Ekavidhena saññākkhandho— phassasampayutto.
234 Duvidhena saññākkhandho— atthi saṃyojaniyo, atthi asaṃyojaniyo.
235 Tividhena saññākkhandho— atthi dassanena pahātabbahetuko, atthi bhāvanāya pahātabbahetuko, atthi neva dassanena na bhāvanāya pahātabbahetuko…pe… . Evaṃ dasavidhena saññākkhandho.
80. 236 Ekavidhena saññākkhandho— phassasampayutto.
237 Duvidhena saññākkhandho— atthi saṃyojanasampayutto, atthi saṃyojanavippayutto.
238 Tividhena saññākkhandho— atthi ācayagāmī, atthi apacayagāmī, atthi nevācayagāmināpacayagāmī…pe… . Evaṃ dasavidhena saññākkhandho.
81. 239 Ekavidhena saññākkhandho— phassasampayutto.
240 Duvidhena saññākkhandho— atthi saṃyojanavippayuttasaṃyojaniyo, atthi saṃyojanavippayuttaasaṃyojaniyo.
241 Tividhena saññākkhandho— atthi sekkho, atthi asekkho, atthi nevasekkhanāsekkho…pe… . Evaṃ dasavidhena saññākkhandho.
82. 242 Ekavidhena saññākkhandho— phassasampayutto.
243 Duvidhena saññākkhandho— atthi ganthaniyo, atthi aganthaniyo.
244 Tividhena saññākkhandho— atthi paritto, atthi mahaggato, atthi appamāṇo…pe… . Evaṃ dasavidhena saññākkhandho.
83. 245 Ekavidhena saññākkhandho— phassasampayutto.
246 Duvidhena saññākkhandho— atthi ganthasampayutto, atthi ganthavippayutto.
247 Tividhena saññākkhandho— atthi parittārammaṇo, atthi mahaggatārammaṇo, atthi appamāṇārammaṇo…pe… . Evaṃ dasavidhena saññākkhandho.
84. 248 Ekavidhena saññākkhandho— phassasampayutto.
249 Duvidhena saññākkhandho— atthi ganthavippayuttaganthaniyo, atthi ganthavippayuttaaganthaniyo.
250 Tividhena saññākkhandho— atthi hīno, atthi majjhimo, atthi paṇīto…pe… . Evaṃ dasavidhena saññākkhandho.
85. 251 Ekavidhena saññākkhandho— phassasampayutto.
252 Duvidhena saññākkhandho— atthi oghaniyo, atthi anoghaniyo.
253 Tividhena saññākkhandho— atthi micchattaniyato, atthi sammattaniyato, atthi aniyato…pe… . Evaṃ dasavidhena saññākkhandho.
86. 254 Ekavidhena saññākkhandho— phassasampayutto.
255 Duvidhena saññākkhandho— atthi oghasampayutto, atthi oghavippayutto.
256 Tividhena saññākkhandho— atthi maggārammaṇo, atthi maggahetuko, atthi maggādhipati…pe… . Evaṃ dasavidhena saññākkhandho.
87. 257 Ekavidhena saññākkhandho— phassasampayutto.
258 Duvidhena saññākkhandho— atthi oghavippayuttaoghaniyo, atthi oghavippayuttaanoghaniyo.
259 Tividhena saññākkhandho— atthi uppanno, atthi anuppanno, atthi uppādī…pe… . Evaṃ dasavidhena saññākkhandho.
88. 260 Ekavidhena saññākkhandho— phassasampayutto.
261 Duvidhena saññākkhandho— atthi yoganiyo, atthi ayoganiyo.
262 Tividhena saññākkhandho— atthi atīto, atthi anāgato, atthi paccuppanno…pe… . Evaṃ dasavidhena saññākkhandho.
89. 263 Ekavidhena saññākkhandho— phassasampayutto.
264 Duvidhena saññākkhandho— atthi yogasampayutto, atthi yogavippayutto.
265 Tividhena saññākkhandho— atthi atītārammaṇo, atthi anāgatārammaṇo, atthi paccuppannārammaṇo…pe… . Evaṃ dasavidhena saññākkhandho.
90. 266 Ekavidhena saññākkhandho— phassasampayutto.
267 Duvidhena saññākkhandho— atthi yogavippayuttayoganiyo, atthi yogavippayuttaayoganiyo.
268 Tividhena saññākkhandho— atthi ajjhatto, atthi bahiddho, atthi ajjhattabahiddho…pe… . Evaṃ dasavidhena saññākkhandho.
91. 269 Ekavidhena saññākkhandho— phassasampayutto.
270 Duvidhena saññākkhandho— atthi nīvaraṇiyo, atthi anīvaraṇiyo.
271 Tividhena saññākkhandho— atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo…pe… . Evaṃ dasavidhena saññākkhandho.
272 Ubhatovaḍḍhakaṃ.
273 Sattavidhena saññākkhandho— atthi kusalo, atthi akusalo, atthi abyākato, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno. Evaṃ sattavidhena saññākkhandho.
274 Aparopi sattavidhena saññākkhandho— atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno…pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno. Evaṃ sattavidhena saññākkhandho.
275 Catuvīsatividhena saññākkhandho— cakkhusamphassapaccayā saññākkhandho atthi kusalo, atthi akusalo, atthi abyākato; sotasamphassapaccayā…pe… ghānasamphassapaccayā…pe… jivhāsamphassapaccayā…pe… kāyasamphassapaccayā…pe… manosamphassapaccayā saññākkhandho atthi kusalo, atthi akusalo, atthi abyākato; cakkhusamphassajā saññā, sotasamphassajā saññā, ghānasamphassajā saññā, jivhāsamphassajā saññā, kāyasamphassajā saññā, manosamphassajā saññā. Evaṃ catuvīsatividhena saññākkhandho.
276 Aparopi catuvīsatividhena saññākkhandho— cakkhusamphassapaccayā saññākkhandho atthi sukhāya vedanāya sampayutto…pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, cakkhusamphassajā saññā…pe… manosamphassajā saññā. Sotasamphassapaccayā…pe… ghānasamphassapaccayā…pe… jivhāsamphassapaccayā…pe… kāyasamphassapaccayā…pe… manosamphassapaccayā saññākkhandho atthi sukhāya vedanāya sampayutto…pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo; cakkhusamphassajā saññā…pe… manosamphassajā saññā. Evaṃ catuvīsatividhena saññākkhandho.
277 Tiṃsatividhena saññākkhandho— cakkhusamphassapaccayā saññākkhandho atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno, sotasamphassapaccayā…pe… ghānasamphassapaccayā…pe… jivhāsamphassapaccayā…pe… kāyasamphassapaccayā…pe… manosamphassapaccayā saññākkhandho atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno, cakkhusamphassajā saññā…pe… manosamphassajā saññā. Evaṃ tiṃsatividhena saññākkhandho.
278 Bahuvidhena saññākkhandho— cakkhusamphassapaccayā saññākkhandho atthi kusalo, atthi akusalo, atthi abyākato, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno, sotasamphassapaccayā…pe… ghānasamphassapaccayā…pe… jivhāsamphassapaccayā…pe… kāyasamphassapaccayā…pe… manosamphassapaccayā saññākkhandho atthi kusalo, atthi akusalo, atthi abyākato, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno, cakkhusamphassajā saññā…pe… manosamphassajā saññā. Evaṃ bahuvidhena saññākkhandho.
279 Aparopi bahuvidhena saññākkhandho— cakkhusamphassapaccayā saññākkhandho atthi sukhāya vedanāya sampayutto…pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno, sotasamphassapaccayā…pe… ghānasamphassapaccayā…pe… jivhāsamphassapaccayā…pe… kāyasamphassapaccayā…pe… manosamphassapaccayā saññākkhandho atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno, cakkhusamphassajā saññā, sotasamphassajā saññā, ghānasamphassajā saññā, jivhāsamphassajā saññā, kāyasamphassajā saññā, manosamphassajā saññā. Evaṃ bahuvidhena saññākkhandho.
280 Ayaṃ vuccati saññākkhandho.