
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.2.2 Vedanākkhandha
Khandhavibhaṅga
Abhidhammabhājanīya
Vedanākkhandha
34. 70 Tattha katamo vedanākkhandho? Ekavidhena vedanākkhandho— phassasampayutto.
71 Duvidhena vedanākkhandho— atthi sahetuko, atthi ahetuko.
72 Tividhena vedanākkhandho— atthi kusalo, atthi akusalo, atthi abyākato.
73 Catubbidhena vedanākkhandho— atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno.
74 Pañcavidhena vedanākkhandho— atthi sukhindriyaṃ, atthi dukkhindriyaṃ, atthi somanassindriyaṃ, atthi domanassindriyaṃ, atthi upekkhindriyaṃ. Evaṃ pañcavidhena vedanākkhandho.
75 Chabbidhena vedanākkhandho— cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā. Evaṃ chabbidhena vedanākkhandho.
76 Sattavidhena vedanākkhandho— cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manodhātusamphassajā vedanā, manoviññāṇadhātusamphassajā vedanā. Evaṃ sattavidhena vedanākkhandho.
77 Aṭṭhavidhena vedanākkhandho— cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā atthi sukhā, atthi dukkhā, manodhātusamphassajā vedanā, manoviññāṇadhātusamphassajā vedanā. Evaṃ aṭṭhavidhena vedanākkhandho.
78 Navavidhena vedanākkhandho— cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manodhātusamphassajā vedanā, manoviññāṇadhātusamphassajā vedanā atthi kusalā, atthi akusalā, atthi abyākatā. Evaṃ navavidhena vedanākkhandho.
79 Dasavidhena vedanākkhandho— cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā atthi sukhā, atthi dukkhā, manodhātusamphassajā vedanā, manoviññāṇadhātusamphassajā vedanā atthi kusalā, atthi akusalā, atthi abyākatā. Evaṃ dasavidhena vedanākkhandho.
35. 80 Ekavidhena vedanākkhandho— phassasampayutto.
81 Duvidhena vedanākkhandho— atthi sahetuko, atthi ahetuko.
82 Tividhena vedanākkhandho— atthi vipāko, atthi vipākadhammadhammo, atthi nevavipākanavipākadhammadhammo. Atthi upādinnupādāniyo, atthi anupādinnupādāniyo, atthi anupādinnaanupādāniyo. Atthi saṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhaasaṃkilesiko. Atthi savitakkasavicāro, atthi avitakkavicāramatto, atthi avitakkaavicāro. Atthi dassanena pahātabbo, atthi bhāvanāya pahātabbo, atthi neva dassanena na bhāvanāya pahātabbo. Atthi dassanena pahātabbahetuko, atthi bhāvanāya pahātabbahetuko, atthi neva dassanena na bhāvanāya pahātabbahetuko. Atthi ācayagāmī, atthi apacayagāmī, atthi nevācayagāmināpacayagāmī. Atthi sekkho, atthi asekkho, atthi nevasekkhanāsekkho. Atthi paritto, atthi mahaggato, atthi appamāṇo. Atthi parittārammaṇo, atthi mahaggatārammaṇo, atthi appamāṇārammaṇo. Atthi hīno, atthi majjhimo, atthi paṇīto. Atthi micchattaniyato, atthi sammattaniyato, atthi aniyato. Atthi maggārammaṇo, atthi maggahetuko, atthi maggādhipati. Atthi uppanno, atthi anuppanno, atthi uppādī. Atthi atīto, atthi anāgato, atthi paccuppanno. Atthi atītārammaṇo, atthi anāgatārammaṇo, atthi paccuppannārammaṇo. Atthi ajjhatto, atthi bahiddho, atthi ajjhattabahiddho. Atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo…pe… . Evaṃ dasavidhena vedanākkhandho.
36. 83 Ekavidhena vedanākkhandho— phassasampayutto.
84 Duvidhena vedanākkhandho— atthi hetusampayutto, atthi hetuvippayutto…pe… atthi na hetusahetuko, atthi na hetuahetuko. Atthi lokiyo, atthi lokuttaro. Atthi kenaci viññeyyo, atthi kenaci na viññeyyo. Atthi sāsavo, atthi anāsavo. Atthi āsavasampayutto, atthi āsavavippayutto. Atthi āsavavippayuttasāsavo, atthi āsavavippayuttaanāsavo. Atthi saṃyojaniyo, atthi asaṃyojaniyo. Atthi saṃyojanasampayutto, atthi saṃyojanavippayutto. Atthi saṃyojanavippayuttasaṃyojaniyo, atthi saṃyojanavippayuttaasaṃyojaniyo. Atthi ganthaniyo, atthi aganthaniyo. Atthi ganthasampayutto, atthi ganthavippayutto. Atthi ganthavippayuttaganthaniyo, atthi ganthavippayuttaaganthaniyo. Atthi oghaniyo, atthi anoghaniyo. Atthi oghasampayutto, atthi oghavippayutto. Atthi oghavippayuttaoghaniyo, atthi oghavippayuttaanoghaniyo. Atthi yoganiyo, atthi ayoganiyo. Atthi yogasampayutto, atthi yogavippayutto. Atthi yogavippayuttayoganiyo, atthi yogavippayuttaayoganiyo. Atthi nīvaraṇiyo, atthi anīvaraṇiyo. Atthi nīvaraṇasampayutto, atthi nīvaraṇavippayutto. Atthi nīvaraṇavippayuttanīvaraṇiyo, atthi nīvaraṇavippayuttaanīvaraṇiyo. Atthi parāmaṭṭho, atthi aparāmaṭṭho. Atthi parāmāsasampayutto, atthi parāmāsavippayutto. Atthi parāmāsavippayuttaparāmaṭṭho, atthi parāmāsavippayuttaaparāmaṭṭho. Atthi upādinno, atthi anupādinno. Atthi upādāniyo, atthi anupādāniyo. Atthi upādānasampayutto, atthi upādānavippayutto. Atthi upādānavippayuttaupādāniyo, atthi upādānavippayuttaanupādāniyo. Atthi saṃkilesiko, atthi asaṃkilesiko. Atthi saṃkiliṭṭho, atthi asaṃkiliṭṭho. Atthi kilesasampayutto, atthi kilesavippayutto. Atthi kilesavippayuttasaṃkilesiko, atthi kilesavippayuttaasaṃkilesiko. Atthi dassanena pahātabbo, atthi na dassanena pahātabbo. Atthi bhāvanāya pahātabbo, atthi na bhāvanāya pahātabbo. Atthi dassanena pahātabbahetuko, atthi na dassanena pahātabbahetuko. Atthi bhāvanāya pahātabbahetuko, atthi na bhāvanāya pahātabbahetuko. Atthi savitakko, atthi avitakko. Atthi savicāro, atthi avicāro. Atthi sappītiko, atthi appītiko. Atthi pītisahagato, atthi na pītisahagato. Atthi kāmāvacaro, atthi na kāmāvacaro. Atthi rūpāvacaro, atthi na rūpāvacaro. Atthi arūpāvacaro, atthi na arūpāvacaro. Atthi pariyāpanno, atthi apariyāpanno. Atthi niyyāniko, atthi aniyyāniko. Atthi niyato, atthi aniyato. Atthi sauttaro, atthi anuttaro. Atthi saraṇo, atthi araṇo.
85 Tividhena vedanākkhandho— atthi kusalo, atthi akusalo, atthi abyākato…pe… . Evaṃ dasavidhena vedanākkhandho.
37. 86 Ekavidhena vedanākkhandho— phassasampayutto.
87 Duvidhena vedanākkhandho— atthi saraṇo, atthi araṇo.
88 Tividhena vedanākkhandho— atthi vipāko, atthi vipākadhammadhammo, atthi nevavipākanavipākadhammadhammo. Atthi upādinnupādāniyo…pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo…pe… . Evaṃ dasavidhena vedanākkhandho.
89 Dukamūlakaṃ.
38. 90 Ekavidhena vedanākkhandho— phassasampayutto.
91 Duvidhena vedanākkhandho— atthi sahetuko, atthi ahetuko.
92 Tividhena vedanākkhandho— atthi kusalo, atthi akusalo, atthi abyākato…pe… . Evaṃ dasavidhena vedanākkhandho.
39. 93 Ekavidhena vedanākkhandho— phassasampayutto.
94 Duvidhena vedanākkhandho— atthi hetusampayutto, atthi hetuvippayutto.
95 Tividhena vedanākkhandho— atthi kusalo, atthi akusalo, atthi abyākato…pe… . Evaṃ dasavidhena vedanākkhandho.
40. 96 Ekavidhena vedanākkhandho— phassasampayutto.
97 Duvidhena vedanākkhandho— atthi na hetusahetuko, atthi na hetuahetuko. Atthi lokiyo, atthi lokuttaro. Atthi kenaci viññeyyo, atthi kenaci na viññeyyo. Atthi sāsavo, atthi anāsavo. Atthi āsavasampayutto, atthi āsavavippayutto. Atthi āsavavippayuttasāsavo, atthi āsavavippayuttaanāsavo…pe… atthi saraṇo, atthi araṇo.
98 Tividhena vedanākkhandho— atthi kusalo, atthi akusalo, atthi abyākato…pe… . Evaṃ dasavidhena vedanākkhandho.
41. 99 Ekavidhena vedanākkhandho— phassasampayutto.
100 Duvidhena vedanākkhandho— atthi sahetuko, atthi ahetuko.
101 Tividhena vedanākkhandho— atthi vipāko, atthi vipākadhammadhammo, atthi nevavipākanavipākadhammadhammo. Atthi upādinnupādāniyo, atthi anupādinnupādāniyo, atthi anupādinnaanupādāniyo. Atthi saṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhaasaṃkilesiko. Atthi savitakkasavicāro, atthi avitakkavicāramatto, atthi avitakkaavicāro. Atthi dassanena pahātabbo, atthi bhāvanāya pahātabbo, atthi neva dassanena na bhāvanāya pahātabbo. Atthi dassanena pahātabbahetuko, atthi bhāvanāya pahātabbahetuko, atthi neva dassanena na bhāvanāya pahātabbahetuko. Atthi ācayagāmī, atthi apacayagāmī, atthi nevācayagāmināpacayagāmī. Atthi sekkho, atthi asekkho, atthi nevasekkhanāsekkho. Atthi paritto, atthi mahaggato, atthi appamāṇo. Atthi parittārammaṇo, atthi mahaggatārammaṇo, atthi appamāṇārammaṇo. Atthi hīno, atthi majjhimo, atthi paṇīto. Atthi micchattaniyato, atthi sammattaniyato, atthi aniyato. Atthi maggārammaṇo, atthi maggahetuko, atthi maggādhipati. Atthi uppanno, atthi anuppanno, atthi uppādī. Atthi atīto, atthi anāgato, atthi paccuppanno. Atthi atītārammaṇo, atthi anāgatārammaṇo, atthi paccuppannārammaṇo. Atthi ajjhatto, atthi bahiddho, atthi ajjhattabahiddho. Atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo…pe… . Evaṃ dasavidhena vedanākkhandho.
42. 102 Ekavidhena vedanākkhandho— phassasampayutto.
103 Duvidhena vedanākkhandho— atthi hetusampayutto, atthi hetuvippayutto. Atthi na hetusahetuko, atthi na hetuahetuko. Atthi lokiyo, atthi lokuttaro. Atthi kenaci viññeyyo, atthi kenaci na viññeyyo. Atthi sāsavo, atthi anāsavo. Atthi āsavasampayutto, atthi āsavavippayutto. Atthi āsavavippayuttasāsavo, atthi āsavavippayuttaanāsavo. Atthi saṃyojaniyo, atthi asaṃyojaniyo…pe… atthi saraṇo, atthi araṇo.
104 Tividhena vedanākkhandho— atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo…pe… . Evaṃ dasavidhena vedanākkhandho.
105 Tikamūlakaṃ.
43. 106 Ekavidhena vedanākkhandho— phassasampayutto.
107 Duvidhena vedanākkhandho— atthi sahetuko, atthi ahetuko.
108 Tividhena vedanākkhandho— atthi kusalo, atthi akusalo, atthi abyākato…pe… . Evaṃ dasavidhena vedanākkhandho.
44. 109 Ekavidhena vedanākkhandho— phassasampayutto.
110 Duvidhena vedanākkhandho— atthi hetusampayutto, atthi hetuvippayutto.
111 Tividhena vedanākkhandho— atthi vipāko, atthi vipākadhammadhammo, atthi nevavipākanavipākadhammadhammo…pe… . Evaṃ dasavidhena vedanākkhandho.
45. 112 Ekavidhena vedanākkhandho— phassasampayutto.
113 Duvidhena vedanākkhandho— atthi na hetusahetuko, atthi na hetuahetuko.
114 Tividhena vedanākkhandho— atthi upādinnupādāniyo, atthi anupādinnupādāniyo, atthi anupādinnaanupādāniyo…pe… . Evaṃ dasavidhena vedanākkhandho.
46. 115 Ekavidhena vedanākkhandho— phassasampayutto.
116 Duvidhena vedanākkhandho— atthi lokiyo, atthi lokuttaro.
117 Tividhena vedanākkhandho— atthi saṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhaasaṃkilesiko…pe… . Evaṃ dasavidhena vedanākkhandho.
47. 118 Ekavidhena vedanākkhandho— phassasampayutto.
119 Duvidhena vedanākkhandho— atthi kenaci viññeyyo, atthi kenaci na viññeyyo.
120 Tividhena vedanākkhandho— atthi savitakkasavicāro, atthi avitakkavicāramatto, atthi avitakkaavicāro…pe… . Evaṃ dasavidhena vedanākkhandho.
48. 121 Ekavidhena vedanākkhandho— phassasampayutto.
122 Duvidhena vedanākkhandho— atthi sāsavo, atthi anāsavo.
123 Tividhena vedanākkhandho— atthi dassanena pahātabbo, atthi bhāvanāya pahātabbo, atthi neva dassanena na bhāvanāya pahātabbo…pe… . Evaṃ dasavidhena vedanākkhandho.
49. 124 Ekavidhena vedanākkhandho— phassasampayutto.
125 Duvidhena vedanākkhandho— atthi āsavasampayutto, atthi āsavavippayutto.
126 Tividhena vedanākkhandho— atthi dassanena pahātabbahetuko, atthi bhāvanāya pahātabbahetuko, atthi neva dassanena na bhāvanāya pahātabbahetuko…pe… . Evaṃ dasavidhena vedanākkhandho.
50. 127 Ekavidhena vedanākkhandho— phassasampayutto.
128 Duvidhena vedanākkhandho— atthi āsavavippayuttasāsavo, atthi āsavavippayuttaanāsavo.
129 Tividhena vedanākkhandho— atthi ācayagāmī, atthi apacayagāmī, atthi nevācayagāmināpacayagāmī…pe… . Evaṃ dasavidhena vedanākkhandho.
51. 130 Ekavidhena vedanākkhandho— phassasampayutto.
131 Duvidhena vedanākkhandho— atthi saṃyojaniyo, atthi asaṃyojaniyo.
132 Tividhena vedanākkhandho— atthi sekkho, atthi asekkho, atthi nevasekkhanāsekkho…pe… . Evaṃ dasavidhena vedanākkhandho.
52. 133 Ekavidhena vedanākkhandho— phassasampayutto.
134 Duvidhena vedanākkhandho— atthi saṃyojanasampayutto, atthi saṃyojanavippayutto.
135 Tividhena vedanākkhandho— atthi paritto, atthi mahaggato, atthi appamāṇo…pe… . Evaṃ dasavidhena vedanākkhandho.
53. 136 Ekavidhena vedanākkhandho— phassasampayutto.
137 Duvidhena vedanākkhandho— atthi saṃyojanavippayuttasaṃyojaniyo, atthi saṃyojanavippayuttaasaṃyojaniyo.
138 Tividhena vedanākkhandho— atthi parittārammaṇo, atthi mahaggatārammaṇo, atthi appamāṇārammaṇo…pe… . Evaṃ dasavidhena vedanākkhandho.
54. 139 Ekavidhena vedanākkhandho— phassasampayutto.
140 Duvidhena vedanākkhandho— atthi ganthaniyo, atthi aganthaniyo.
141 Tividhena vedanākkhandho— atthi hīno, atthi majjhimo, atthi paṇīto…pe… . Evaṃ dasavidhena vedanākkhandho.
55. 142 Ekavidhena vedanākkhandho— phassasampayutto.
143 Duvidhena vedanākkhandho— atthi ganthasampayutto, atthi ganthavippayutto.
144 Tividhena vedanākkhandho— atthi micchattaniyato, atthi sammattaniyato, atthi aniyato…pe… . Evaṃ dasavidhena vedanākkhandho.
56. 145 Ekavidhena vedanākkhandho— phassasampayutto.
146 Duvidhena vedanākkhandho— atthi ganthavippayuttaganthaniyo, atthi ganthavippayuttaaganthaniyo.
147 Tividhena vedanākkhandho— atthi maggārammaṇo, atthi maggahetuko, atthi maggādhipati…pe… . Evaṃ dasavidhena vedanākkhandho.
57. 148 Ekavidhena vedanākkhandho— phassasampayutto.
149 Duvidhena vedanākkhandho— atthi oghaniyo, atthi anoghaniyo.
150 Tividhena vedanākkhandho— atthi uppanno, atthi anuppanno, atthi uppādī…pe… . Evaṃ dasavidhena vedanākkhandho.
58. 151 Ekavidhena vedanākkhandho— phassasampayutto.
152 Duvidhena vedanākkhandho— atthi oghasampayutto, atthi oghavippayutto.
153 Tividhena vedanākkhandho— atthi atīto, atthi anāgato, atthi paccuppanno…pe… . Evaṃ dasavidhena vedanākkhandho.
59. 154 Ekavidhena vedanākkhandho— phassasampayutto.
155 Duvidhena vedanākkhandho— atthi oghavippayuttaoghaniyo, atthi oghavippayuttaanoghaniyo.
156 Tividhena vedanākkhandho— atthi atītārammaṇo, atthi anāgatārammaṇo, atthi paccuppannārammaṇo…pe… . Evaṃ dasavidhena vedanākkhandho.
60. 157 Ekavidhena vedanākkhandho— phassasampayutto.
158 Duvidhena vedanākkhandho— atthi yoganiyo, atthi ayoganiyo.
159 Tividhena vedanākkhandho— atthi ajjhatto, atthi bahiddho, atthi ajjhattabahiddho…pe… . Evaṃ dasavidhena vedanākkhandho.
61. 160 Ekavidhena vedanākkhandho— phassasampayutto.
161 Duvidhena vedanākkhandho— atthi yogasampayutto, atthi yogavippayutto.
162 Tividhena vedanākkhandho— atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo…pe… . Evaṃ dasavidhena vedanākkhandho.
163 Ubhatovaḍḍhakaṃ.
164 Sattavidhena vedanākkhandho— atthi kusalo, atthi akusalo, atthi abyākato, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno. Evaṃ sattavidhena vedanākkhandho.
165 Aparopi sattavidhena vedanākkhandho— atthi vipāko…pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno. Evaṃ sattavidhena vedanākkhandho.
166 Catuvīsatividhena vedanākkhandho— cakkhusamphassapaccayā vedanākkhandho atthi kusalo, atthi akusalo, atthi abyākato; sotasamphassapaccayā vedanākkhandho…pe… ghānasamphassapaccayā vedanākkhandho…pe… jivhāsamphassapaccayā vedanākkhandho…pe… kāyasamphassapaccayā vedanākkhandho…pe… manosamphassapaccayā vedanākkhandho atthi kusalo, atthi akusalo, atthi abyākato; cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā. Evaṃ catuvīsatividhena vedanākkhandho.
167 Aparopi catuvīsatividhena vedanākkhandho— cakkhusamphassapaccayā vedanākkhandho atthi vipāko…pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, cakkhusamphassajā vedanā…pe… manosamphassajā vedanā; sotasamphassapaccayā vedanākkhandho…pe… ghānasamphassapaccayā vedanākkhandho…pe… jivhāsamphassapaccayā vedanākkhandho…pe… kāyasamphassapaccayā vedanākkhandho…pe… manosamphassapaccayā vedanākkhandho atthi vipāko…pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, cakkhusamphassajā vedanā…pe… manosamphassajā vedanā. Evaṃ catuvīsatividhena vedanākkhandho.
168 Tiṃsavidhena vedanākkhandho— cakkhusamphassapaccayā vedanākkhandho atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno; sotasamphassapaccayā…pe… ghānasamphassapaccayā…pe… jivhāsamphassapaccayā…pe… kāyasamphassapaccayā…pe… manosamphassapaccayā vedanākkhandho atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno; cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā. Evaṃ tiṃsavidhena vedanākkhandho.
169 Bahuvidhena vedanākkhandho— cakkhusamphassapaccayā vedanākkhandho atthi kusalo, atthi akusalo, atthi abyākato, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno; sotasamphassapaccayā…pe… ghānasamphassapaccayā…pe… jivhāsamphassapaccayā…pe… kāyasamphassapaccayā…pe… manosamphassapaccayā vedanākkhandho atthi kusalo, atthi akusalo, atthi abyākato, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno; cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā. Evaṃ bahuvidhena vedanākkhandho.
170 Aparopi bahuvidhena vedanākkhandho— cakkhusamphassapaccayā vedanākkhandho atthi vipāko…pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno; sotasamphassapaccayā vedanākkhandho…pe… ghānasamphassapaccayā vedanākkhandho…pe… jivhāsamphassapaccayā vedanākkhandho…pe… kāyasamphassapaccayā vedanākkhandho…pe… manosamphassapaccayā vedanākkhandho atthi vipāko…pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno; cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā. Evaṃ bahuvidhena vedanākkhandho.
171 Ayaṃ vuccati vedanākkhandho.