
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.2.1 Rūpakkhandha
Khandhavibhaṅga
Abhidhammabhājanīya
Rūpakkhandha
33. 57 Tattha katamo rūpakkhandho? Ekavidhena rūpakkhandho— sabbaṃ rūpaṃ na hetu, ahetukaṃ, hetuvippayuttaṃ, sappaccayaṃ, saṅkhataṃ, rūpaṃ, lokiyaṃ, sāsavaṃ, saṃyojaniyaṃ, ganthaniyaṃ, oghaniyaṃ, yoganiyaṃ, nīvaraṇiyaṃ, parāmaṭṭhaṃ, upādāniyaṃ, saṃkilesikaṃ, abyākataṃ, anārammaṇaṃ, acetasikaṃ, cittavippayuttaṃ, nevavipākanavipākadhammadhammaṃ, asaṃkiliṭṭhasaṃkilesikaṃ, na savitakkasavicāraṃ, na avitakkavicāramattaṃ, avitakkaavicāraṃ, na pītisahagataṃ, na sukhasahagataṃ, na upekkhāsahagataṃ, neva dassanena na bhāvanāya pahātabbaṃ, neva dassanena na bhāvanāya pahātabbahetukaṃ, nevācayagāmināpacayagāmī, nevasekkhanāsekkhaṃ, parittaṃ, kāmāvacaraṃ, na rūpāvacaraṃ, na arūpāvacaraṃ, pariyāpannaṃ, no apariyāpannaṃ, aniyataṃ, aniyyānikaṃ, uppannaṃ, chahi viññāṇehi viññeyyaṃ, aniccaṃ, jarābhibhūtaṃ. Evaṃ ekavidhena rūpakkhandho.
58 Duvidhena rūpakkhandho— atthi rūpaṃ upādā, atthi rūpaṃ no upādā. Atthi rūpaṃ upādinnaṃ, atthi rūpaṃ anupādinnaṃ. Atthi rūpaṃ upādinnupādāniyaṃ, atthi rūpaṃ anupādinnupādāniyaṃ. Atthi rūpaṃ sanidassanaṃ, atthi rūpaṃ anidassanaṃ. Atthi rūpaṃ sappaṭighaṃ, atthi rūpaṃ appaṭighaṃ. Atthi rūpaṃ indriyaṃ, atthi rūpaṃ na indriyaṃ. Atthi rūpaṃ mahābhūtaṃ, atthi rūpaṃ na mahābhūtaṃ. Atthi rūpaṃ viññatti, atthi rūpaṃ na viññatti. Atthi rūpaṃ cittasamuṭṭhānaṃ, atthi rūpaṃ na cittasamuṭṭhānaṃ. Atthi rūpaṃ cittasahabhu, atthi rūpaṃ na cittasahabhu. Atthi rūpaṃ cittānuparivatti, atthi rūpaṃ na cittānuparivatti. Atthi rūpaṃ ajjhattikaṃ, atthi rūpaṃ bāhiraṃ. Atthi rūpaṃ oḷārikaṃ, atthi rūpaṃ sukhumaṃ. Atthi rūpaṃ dūre, atthi rūpaṃ santike…pe… atthi rūpaṃ kabaḷīkāro āhāro, atthi rūpaṃ na kabaḷīkāro āhāro. Evaṃ duvidhena rūpakkhandho.
59 (Yathā rūpakaṇḍe vibhattaṃ, tathā idha vibhajitabbaṃ.)
60 Tividhena rūpakkhandho— yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ upādā, yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi upādā, atthi no upādā. Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ upādinnaṃ, yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi upādinnaṃ, atthi anupādinnaṃ. Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ upādinnupādāniyaṃ, yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi upādinnupādāniyaṃ, atthi anupādinnupādāniyaṃ…pe… yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ na kabaḷīkāro āhāro, yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi kabaḷīkāro āhāro, atthi na kabaḷīkāro āhāro. Evaṃ tividhena rūpakkhandho.
61 Catubbidhena rūpakkhandho— yaṃ taṃ rūpaṃ upādā taṃ atthi upādinnaṃ, atthi anupādinnaṃ; yaṃ taṃ rūpaṃ no upādā taṃ atthi upādinnaṃ, atthi anupādinnaṃ. Yaṃ taṃ rūpaṃ upādā taṃ atthi upādinnupādāniyaṃ, atthi anupādinnupādāniyaṃ; yaṃ taṃ rūpaṃ no upādā taṃ atthi upādinnupādāniyaṃ, atthi anupādinnupādāniyaṃ. Yaṃ taṃ rūpaṃ upādā taṃ atthi sappaṭighaṃ, atthi appaṭighaṃ; yaṃ taṃ rūpaṃ no upādā taṃ atthi sappaṭighaṃ, atthi appaṭighaṃ. Yaṃ taṃ rūpaṃ upādā taṃ atthi oḷārikaṃ, atthi sukhumaṃ; yaṃ taṃ rūpaṃ no upādā taṃ atthi oḷārikaṃ, atthi sukhumaṃ. Yaṃ taṃ rūpaṃ upādā taṃ atthi dūre, atthi santike; yaṃ taṃ rūpaṃ no upādā taṃ atthi dūre, atthi santike…pe… diṭṭhaṃ, sutaṃ, mutaṃ, viññātaṃ rūpaṃ. Evaṃ catubbidhena rūpakkhandho.
62 Pañcavidhena rūpakkhandho— pathavīdhātu, āpodhātu, tejodhātu, vāyodhātu, yañca rūpaṃ upādā. Evaṃ pañcavidhena rūpakkhandho.
63 Chabbidhena rūpakkhandho— cakkhuviññeyyaṃ rūpaṃ, sotaviññeyyaṃ rūpaṃ, ghānaviññeyyaṃ rūpaṃ, jivhāviññeyyaṃ rūpaṃ, kāyaviññeyyaṃ rūpaṃ, manoviññeyyaṃ rūpaṃ. Evaṃ chabbidhena rūpakkhandho.
64 Sattavidhena rūpakkhandho— cakkhuviññeyyaṃ rūpaṃ, sotaviññeyyaṃ rūpaṃ, ghānaviññeyyaṃ rūpaṃ, jivhāviññeyyaṃ rūpaṃ, kāyaviññeyyaṃ rūpaṃ, manodhātuviññeyyaṃ rūpaṃ, manoviññāṇadhātuviññeyyaṃ rūpaṃ. Evaṃ sattavidhena rūpakkhandho.
65 Aṭṭhavidhena rūpakkhandho— cakkhuviññeyyaṃ rūpaṃ, sotaviññeyyaṃ rūpaṃ, ghānaviññeyyaṃ rūpaṃ, jivhāviññeyyaṃ rūpaṃ, kāyaviññeyyaṃ rūpaṃ atthi sukhasamphassaṃ, atthi dukkhasamphassaṃ, manodhātuviññeyyaṃ rūpaṃ, manoviññāṇadhātuviññeyyaṃ rūpaṃ. Evaṃ aṭṭhavidhena rūpakkhandho.
66 Navavidhena rūpakkhandho— cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, yañca rūpaṃ na indriyaṃ. Evaṃ navavidhena rūpakkhandho.
67 Dasavidhena rūpakkhandho— cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, na indriyaṃ rūpaṃ atthi sappaṭighaṃ, atthi appaṭighaṃ. Evaṃ dasavidhena rūpakkhandho.
68 Ekādasavidhena rūpakkhandho— cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, rūpāyatanaṃ, saddāyatanaṃ, gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanaṃ, yañca rūpaṃ anidassanaappaṭighaṃ dhammāyatanapariyāpannaṃ. Evaṃ ekādasavidhena rūpakkhandho.
69 Ayaṃ vuccati rūpakkhandho.