-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.2.9 Todeyyamāṇavapucchā
Pārāyanavaggagāthā
Pucchā
Todeyyamāṇavapucchā
113.
| 123 “Yasmiṃ kāmā na vasanti, (iccāyasmā todeyyo) |
| Taṇhā yassa na vijjati; |
| Kathaṃkathā ca yo tiṇṇo, |
| Vimokkho tassa kīdiso”. (1) |
114.
| 124 “Yasmiṃ kāmā na vasanti, (todeyyāti bhagavā) |
| Taṇhā yassa na vijjati; |
| Kathaṃkathā ca yo tiṇṇo, |
| Vimokkho tassa nāparo”. (2) |
115.
| 125 “Nirāsaso so uda āsasāno, |
| Paññāṇavā so uda paññakappī; |
| Muniṃ ahaṃ sakka yathā vijaññaṃ, |
| Taṃ me viyācikkha samantacakkhu”. (3) |
116.
| 126 “Nirāsaso so na ca āsasāno, |
| Paññāṇavā so na ca paññakappī; |
| Evampi todeyya muniṃ vijāna, |
| Akiñcanaṃ kāmabhave asattan”ti. (4) |
127 Todeyyamāṇavapucchā navamā.