-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.2.8 Hemakamāṇavapucchā
Pārāyanavaggagāthā
Pucchā
Hemakamāṇavapucchā
109.
| 118 “Ye me pubbe viyākaṃsu, (iccāyasmā hemako) |
| Huraṃ gotamasāsanā; |
| Iccāsi iti bhavissati, |
| Sabbaṃ taṃ itihītihaṃ; |
| Sabbaṃ taṃ takkavaḍḍhanaṃ, |
| Nāhaṃ tattha abhiramiṃ. (1) |
110.
| 119 Tvañca me dhammamakkhāhi, |
| taṇhānigghātanaṃ muni; |
| Yaṃ viditvā sato caraṃ, |
| tare loke visattikaṃ”. (2) |
111.
| 120 “Idha diṭṭhasutamutaviññātesu, |
| Piyarūpesu hemaka; |
| Chandarāgavinodanaṃ, |
| Nibbānapadamaccutaṃ. (3) |
112.
| 121 Etadaññāya ye satā, |
| Diṭṭhadhammābhinibbutā; |
| Upasantā ca te sadā, |
| Tiṇṇā loke visattikan”ti. (4) |
122 Hemakamāṇavapucchā aṭṭhamā.