-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.2.7 Nandamāṇavapucchā
Pārāyanavaggagāthā
Pucchā
Nandamāṇavapucchā
102.
| 110 “Santi loke munayo, (iccāyasmā nando) |
| Janā vadanti tayidaṃ kathaṃsu; |
| Ñāṇūpapannaṃ muni no vadanti, |
| Udāhu ve jīvitenūpapannaṃ”. (1) |
103.
| 111 “Na diṭṭhiyā na sutiyā na ñāṇena, |
| Munīdha nanda kusalā vadanti; |
| Visenikatvā anīghā nirāsā, |
| Caranti ye te munayoti brūmi”. (2) |
104.
| 112 “Ye kecime samaṇabrāhmaṇāse, (iccāyasmā nando) |
| Diṭṭhassutenāpi vadanti suddhiṃ; |
| Sīlabbatenāpi vadanti suddhiṃ, |
| Anekarūpena vadanti suddhiṃ; |
| Kaccissu te bhagavā tattha yatā carantā, |
| Atāru jātiñca jarañca mārisa; |
| Pucchāmi taṃ bhagavā brūhi metaṃ”. (3) |
105.
| 113 “Ye kecime samaṇabrāhmaṇāse, (nandāti bhagavā) |
| Diṭṭhassutenāpi vadanti suddhiṃ; |
| Sīlabbatenāpi vadanti suddhiṃ, |
| Anekarūpena vadanti suddhiṃ; |
| Kiñcāpi te tattha yatā caranti, |
| Nātariṃsu jātijaranti brūmi”. (4) |
106.
| 114 “Ye kecime samaṇabrāhmaṇāse, (iccāyasmā nando) |
| Diṭṭhassutenāpi vadanti suddhiṃ; |
| Sīlabbatenāpi vadanti suddhiṃ, |
| Anekarūpena vadanti suddhiṃ; |
| Te ce muni brūsi anoghatiṇṇe, |
| Atha ko carahi devamanussaloke; |
| Atāri jātiñca jarañca mārisa, |
| Pucchāmi taṃ bhagavā brūhi metaṃ”. (5) |
107.
| 115 “Nāhaṃ sabbe samaṇabrāhmaṇāse, (nandāti bhagavā) |
| Jātijarāya nivutāti brūmi; |
| Ye sīdha diṭṭhaṃ va sutaṃ mutaṃ vā, |
| Sīlabbataṃ vāpi pahāya sabbaṃ; |
| Anekarūpampi pahāya sabbaṃ, |
| Taṇhaṃ pariññāya anāsavāse; |
| Te ve narā oghatiṇṇāti brūmi”. (6) |
108.
| 116 “Etābhinandāmi vaco mahesino, |
| Sukittitaṃ gotamanūpadhīkaṃ; |
| Ye sīdha diṭṭhaṃ va sutaṃ mutaṃ vā, |
| Sīlabbataṃ vāpi pahāya sabbaṃ; |
| Anekarūpampi pahāya sabbaṃ, |
| Taṇhaṃ pariññāya anāsavāse; |
| Ahampi te oghatiṇṇāti brūmī”ti. (7) |
117 Nandamāṇavapucchā sattamā.