-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.2.6 Upasīvamāṇavapucchā
Pārāyanavaggagāthā
Pucchā
Upasīvamāṇavapucchā
94.
| 101 “Eko ahaṃ sakka mahantamoghaṃ, (iccāyasmā upasīvo) |
| Anissito no visahāmi tārituṃ; |
| Ārammaṇaṃ brūhi samantacakkhu, |
| Yaṃ nissito oghamimaṃ tareyyaṃ”. (1) |
95.
| 102 “Ākiñcaññaṃ pekkhamāno satimā, (upasīvāti bhagavā) |
| Natthīti nissāya tarassu oghaṃ; |
| Kāme pahāya virato kathāhi, |
| Taṇhakkhayaṃ nattamahābhipassa”. (2) |
96.
| 103 “Sabbesu kāmesu yo vītarāgo, (iccāyasmā upasīvo) |
| Ākiñcaññaṃ nissito hitvā maññaṃ; |
| Saññāvimokkhe paramedhimutto, |
| Tiṭṭhe nu so tattha anānuyāyī”. (3) |
97.
| 104 “Sabbesu kāmesu yo vītarāgo, (upasīvāti bhagavā) |
| Ākiñcaññaṃ nissito hitvā maññaṃ; |
| Saññāvimokkhe paramedhimutto, |
| Tiṭṭheyya so tattha anānuyāyī”. (4) |
98.
| 105 “Tiṭṭhe ce so tattha anānuyāyī, |
| Pūgampi vassānaṃ samantacakkhu; |
| Tattheva so sītisiyā vimutto, |
| Cavetha viññāṇaṃ tathāvidhassa”. (5) |
99.
| 106 “Acci yathā vātavegena khittā, (upasīvāti bhagavā) |
| Atthaṃ paleti na upeti saṅkhaṃ; |
| Evaṃ munī nāmakāyā vimutto, |
| Atthaṃ paleti na upeti saṅkhaṃ”. (6) |
100.
| 107 “Atthaṅgato so uda vā so natthi, |
| Udāhu ve sassatiyā arogo; |
| Taṃ me munī sādhu viyākarohi, |
| Tathā hi te vidito esa dhammo”. (7) |
101.
| 108 “Atthaṅgatassa na pamāṇamatthi, (upasīvāti bhagavā) |
| Yena naṃ vajjuṃ taṃ tassa natthi; |
| Sabbesu dhammesu samūhatesu, |
| Samūhatā vādapathāpi sabbe”ti. (8) |
109 Upasīvamāṇavapucchā chaṭṭhī.