-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.2.10 Kappamāṇavapucchā
Pārāyanavaggagāthā
Pucchā
Kappamāṇavapucchā
117.
| 128 “Majjhe sarasmiṃ tiṭṭhataṃ, (iccāyasmā kappo) |
| Oghe jāte mahabbhaye; |
| Jarāmaccuparetānaṃ, |
| Dīpaṃ pabrūhi mārisa; |
| Tvañca me dīpamakkhāhi, |
| Yathāyidaṃ nāparaṃ siyā”. (1) |
118.
| 129 “Majjhe sarasmiṃ tiṭṭhataṃ, (kappāti bhagavā) |
| Oghe jāte mahabbhaye; |
| Jarāmaccuparetānaṃ, |
| Dīpaṃ pabrūmi kappa te. (2) |
119.
| 130 Akiñcanaṃ anādānaṃ, |
| etaṃ dīpaṃ anāparaṃ; |
| Nibbānaṃ iti naṃ brūmi, |
| jarāmaccuparikkhayaṃ. (3) |
120.
| 131 Etadaññāya ye satā, |
| Diṭṭhadhammābhinibbutā; |
| Na te māravasānugā, |
| Na te mārassa paddhagū”ti. (4) |
132 Kappamāṇavapucchā dasamā.