-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.2.11 Jatukaṇṇimāṇavapucchā
Pārāyanavaggagāthā
Pucchā
Jatukaṇṇimāṇavapucchā
121.
| 133 “Sutvānahaṃ vīramakāmakāmiṃ, (iccāyasmā jatukaṇṇi) |
| Oghātigaṃ puṭṭhumakāmamāgamaṃ; |
| Santipadaṃ brūhi sahajanetta, |
| Yathātacchaṃ bhagavā brūhi metaṃ. (1) |
122.
| 134 Bhagavā hi kāme abhibhuyya iriyati, |
| Ādiccova pathaviṃ tejī tejasā; |
| Parittapaññassa me bhūripañña, |
| Ācikkha dhammaṃ yamahaṃ vijaññaṃ; |
| Jātijarāya idha vippahānaṃ”. (2) |
123.
| 135 “Kāmesu vinaya gedhaṃ, (jatukaṇṇīti bhagavā) |
| Nekkhammaṃ daṭṭhu khemato; |
| Uggahitaṃ nirattaṃ vā, |
| Mā te vijjittha kiñcanaṃ. (3) |
124.
| 136 Yaṃ pubbe taṃ visosehi, |
| pacchā te māhu kiñcanaṃ; |
| Majjhe ce no gahessasi, |
| upasanto carissasi. (4) |
125.
| 137 Sabbaso nāmarūpasmiṃ, |
| Vītagedhassa brāhmaṇa; |
| Āsavāssa na vijjanti, |
| Yehi maccuvasaṃ vaje”ti. (5) |
138 Jatukaṇṇimāṇavapucchā ekādasamā.