-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.2.12 Bhadrāvudhamāṇavapucchā
Pārāyanavaggagāthā
Pucchā
Bhadrāvudhamāṇavapucchā
126.
| 139 “Okañjahaṃ taṇhacchidaṃ anejaṃ, (iccāyasmā bhadrāvudho) |
| Nandiñjahaṃ oghatiṇṇaṃ vimuttaṃ; |
| Kappañjahaṃ abhiyāce sumedhaṃ, |
| Sutvāna nāgassa apanamissanti ito. (1) |
127.
| 140 Nānājanā janapadehi saṅgatā, |
| Tava vīra vākyaṃ abhikaṅkhamānā; |
| Tesaṃ tuvaṃ sādhu viyākarohi, |
| Tathā hi te vidito esa dhammo”. (2) |
128.
| 141 “Ādānataṇhaṃ vinayetha sabbaṃ, (bhadrāvudhāti bhagavā) |
| Uddhaṃ adho tiriyañcāpi majjhe; |
| Yaṃ yañhi lokasmimupādiyanti, |
| Teneva māro anveti jantuṃ. (3) |
129.
| 142 Tasmā pajānaṃ na upādiyetha, |
| Bhikkhu sato kiñcanaṃ sabbaloke; |
| Ādānasatte iti pekkhamāno, |
| Pajaṃ imaṃ maccudheyye visattan”ti. (4) |
143 Bhadrāvudhamāṇavapucchā dvādasamā.