-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
22.1.9.8 Sādhunaradhammakaṇḍa
Mahānipāta
Mūgapakkhavagga
Vidhurajātaka
Sādhunaradhammakaṇḍa
1549.
| 2892 So tattha gantvāna vicintayanto, |
| “Uccāvacā cetanakā bhavanti; |
| Nayimassa jīvena mamatthi kiñci, |
| Hantvānimaṃ hadayamānayissaṃ”. |
1550.
| 2893 So tattha gantvā pabbatantarasmiṃ, |
| Anto pavisitvāna paduṭṭhacitto; |
| Asaṃvutasmiṃ jagatippadese, |
| Adhosiraṃ dhārayi kātiyāno. |
1551.
| 2894 So lambamāno narake papāte, |
| Mahabbhaye lomahaṃse vidugge; |
| Asantasanto kurūnaṃ kattuseṭṭho, |
| Iccabravi puṇṇakaṃ nāma yakkhaṃ. |
1552.
| 2895 “Ariyāvakāsosi anariyarūpo, |
| Asaññato saññatasannikāso; |
| Accāhitaṃ kammaṃ karosi ludraṃ, |
| Bhāve ca te kusalaṃ natthi kiñci. |
1553.
| 2896 Yaṃ maṃ papātasmiṃ papātumicchasi, |
| Ko nu tavattho maraṇena mayhaṃ; |
| Amānusasseva tavajja vaṇṇo, |
| Ācikkha me tvaṃ katamāsi devatā”. |
1554.
| 2897 “Yadi te suto puṇṇako nāma yakkho, |
| Rañño kuverassa hi so sajibbo; |
| Bhūmindharo varuṇo nāma nāgo, |
| Brahā sucī vaṇṇabalūpapanno. |
1555.
| 2898 Tassānujaṃ dhītaraṃ kāmayāmi, |
| Irandhatī nāma sā nāgakaññā; |
| Tassā sumajjhāya piyāya hetu, |
| Patārayiṃ tuyha vadhāya dhīra”. |
1556.
| 2899 “Mā heva tvaṃ yakkha ahosi mūḷho, |
| Naṭṭhā bahū duggahītena loke; |
| Kiṃ te sumajjhāya piyāya kiccaṃ, |
| Maraṇena me iṅgha suṇomi sabbaṃ”. |
1557.
| 2900 “Mahānubhāvassa mahoragassa, |
| Dhītukāmo ñātibhatohamasmi; |
| Taṃ yācamānaṃ sasuro avoca, |
| Yathā mamaññiṃsu sukāmanītaṃ. |
1558.
| 2901 Dajjemu kho te sutanuṃ sunettaṃ, |
| Sucimhitaṃ candanalittagattaṃ; |
| Sace tuvaṃ hadayaṃ paṇḍitassa, |
| Dhammena laddhā idha māharesi; |
| Etena vittena kumāri labbhā, |
| Naññaṃ dhanaṃ uttari patthayāma. |
1559.
| 2902 Evaṃ na mūḷhosmi suṇohi katte, |
| Na cāpi me duggahitatthi kiñci; |
| Hadayena te dhammaladdhena nāgā, |
| Irandhatiṃ nāgakaññaṃ dadanti. |
1560.
| 2903 Tasmā ahaṃ tuyhaṃ vadhāya yutto, |
| Evaṃ mamattho maraṇena tuyhaṃ; |
| Idheva taṃ narake pātayitvā, |
| Hantvāna taṃ hadayamānayissaṃ”. |
1561.
| 2904 “Khippaṃ mamaṃ uddhara kātiyāna, |
| Hadayena me yadi te atthi kiccaṃ; |
| Ye kecime sādhunarassa dhammā, |
| Sabbeva te pātukaromi ajja”. |
1562.
| 2905 So puṇṇako kurūnaṃ kattuseṭṭhaṃ, |
| Nagamuddhani khippaṃ patiṭṭhapetvā; |
| Assatthamāsīnaṃ samekkhiyāna, |
| Paripucchi kattāramanomapaññaṃ. |
1563.
| 2906 “Samuddhato mesi tuvaṃ papātā, |
| Hadayena te ajja mamatthi kiccaṃ; |
| Ye kecime sādhunarassa dhammā, |
| Sabbeva me pātukarohi ajja”. |
1564.
| 2907 “Samuddhato tyasmi ahaṃ papātā, |
| Hadayena me yadi te atthi kiccaṃ; |
| Ye kecime sādhunarassa dhammā, |
| Sabbeva te pātukaromi ajja. |
1565.
| 2908 Yātānuyāyī ca bhavāhi māṇava, |
| Allañca pāṇiṃ parivajjayassu; |
| Mā cassu mittesu kadāci dubbhī, |
| Mā ca vasaṃ asatīnaṃ nigacche”. |
1566.
| 2909 “Kathaṃ nu yātaṃ anuyāyī hoti, |
| Allañca pāṇiṃ dahate kathaṃ so; |
| Asatī ca kā ko pana mittadubbho, |
| Akkhāhi me pucchito etamatthaṃ”. |
1567.
| 2910 “Asanthutaṃ nopi ca diṭṭhapubbaṃ, |
| Yo āsanenāpi nimantayeyya; |
| Tasseva atthaṃ puriso kareyya, |
| Yātānuyāyīti tamāhu paṇḍitā. |
1568.
| 2911 Yassekarattampi ghare vaseyya, |
| Yatthannapānaṃ puriso labheyya; |
| Na tassa pāpaṃ manasāpi cintaye, |
| Adubbhapāṇiṃ dahate mittadubbho. |
1569.
| 2912 Yassa rukkhassa chāyāya, |
| nisīdeyya sayeyya vā; |
| Na tassa sākhaṃ bhañjeyya, |
| mittadubbho hi pāpako. |
1570.
| 2913 Puṇṇampi cemaṃ pathaviṃ dhanena, |
| Dajjitthiyā puriso sammatāya; |
| Laddhā khaṇaṃ atimaññeyya tampi, |
| Tāsaṃ vasaṃ asatīnaṃ na gacche. |
1571.
| 2914 Evaṃ kho yātaṃ anuyāyī hoti, |
| Allañca pāṇiṃ dahate punevaṃ; |
| Asatī ca sā so pana mittadubbho, |
| So dhammiko hohi jahassu adhammaṃ”. |
2915 Sādhunaradhammakaṇḍaṃ nāma.