-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
22.1.9.9 Kāḷāgirikaṇḍa
Mahānipāta
Mūgapakkhavagga
Vidhurajātaka
Kāḷāgirikaṇḍa
1572.
| 2916 “Avasiṃ ahaṃ tuyha tīhaṃ agāre, |
| Annena pānena upaṭṭhitosmi; |
| Mitto mamāsī visajjāmahaṃ taṃ, |
| Kāmaṃ gharaṃ uttamapañña gaccha. |
1573.
| 2917 Api hāyatu nāgakulā attho, |
| Alampi me nāgakaññāya hotu; |
| So tvaṃ sakeneva subhāsitena, |
| Muttosi me ajja vadhāya pañña”. |
1574.
| 2918 “Handa tuvaṃ yakkha mamampi nehi, |
| Sasuraṃ te atthaṃ mayi carassu; |
| Mayañca nāgādhipatiṃ vimānaṃ, |
| Dakkhemu nāgassa adiṭṭhapubbaṃ”. |
1575.
| 2919 “Yaṃ ve narassa ahitāya assa, |
| Na taṃ pañño arahati dassanāya; |
| Atha kena vaṇṇena amittagāmaṃ, |
| Tuvamicchasi uttamapañña gantuṃ”. |
1576.
| 2920 “Addhā pajānāmi ahampi etaṃ, |
| Na taṃ pañño arahati dassanāya; |
| Pāpañca me natthi kataṃ kuhiñci, |
| Tasmā na saṅke maraṇāgamāya”. |
1577.
| 2921 “Handa ca ṭhānaṃ atulānubhāvaṃ, |
| Mayā saha dakkhasi ehi katte; |
| Yatthacchati naccagītehi nāgo, |
| Rājā yathā vessavaṇo naḷiññaṃ. |
1578.
| 2922 Taṃ nāgakaññā caritaṃ gaṇena, |
| Nikīḷitaṃ niccamaho ca rattiṃ; |
| Pahūtamālyaṃ bahupupphachannaṃ, |
| Obhāsatī vijjurivantalikkhe. |
1579.
| 2923 Annena pānena upetarūpaṃ, |
| Naccehi gītehi ca vāditehi; |
| Paripūraṃ kaññāhi alaṅkatāhi, |
| Upasobhati vatthapilandhanena. |
1580.
| 2924 So puṇṇako kurūnaṃ kattuseṭṭhaṃ, |
| Nisīdayī pacchato āsanasmiṃ; |
| Ādāya kattāramanomapaññaṃ, |
| Upānayī bhavanaṃ nāgarañño. |
1581.
| 2925 Patvāna ṭhānaṃ atulānubhāvaṃ, |
| Aṭṭhāsi kattā pacchato puṇṇakassa; |
| Sāmaggipekkhamāno nāgarājā, |
| Pubbeva jāmātaramajjhabhāsatha. |
1582.
| 2926 Yannu tuvaṃ agamā maccalokaṃ, |
| Anvesamāno hadayaṃ paṇḍitassa; |
| Kacci samiddhena idhānupatto, |
| Ādāya kattāramanomapaññaṃ”. |
1583.
| 2927 “Ayañhi so āgato yaṃ tvamicchasi, |
| Dhammena laddho mama dhammapālo; |
| Taṃ passatha sammukhā bhāsamānaṃ, |
| Sukho have sappurisehi saṅgamo”. |
2928 Kāḷāgirikaṇḍaṃ nāma.
1584.
| 2929 “Adiṭṭhapubbaṃ disvāna, |
| macco maccubhayaṭṭito; |
| Byamhito nābhivādesi, |
| nayidaṃ paññavatāmiva”. |
1585.
| 2930 “Na camhi byamhito nāga, |
| na ca maccubhayaṭṭito; |
| Na vajjho abhivādeyya, |
| vajjhaṃ vā nābhivādaye. |
1586.
| 2931 Kathaṃ no abhivādeyya, |
| abhivādāpayetha ve; |
| Yaṃ naro hantumiccheyya, |
| taṃ kammaṃ nupapajjati”. |
1587.
| 2932 “Evametaṃ yathā brūsi, |
| saccaṃ bhāsasi paṇḍita; |
| Na vajjho abhivādeyya, |
| vajjhaṃ vā nābhivādaye. |
1588.
| 2933 Kathaṃ no abhivādeyya, |
| abhivādāpayetha ve; |
| Yaṃ naro hantumiccheyya, |
| taṃ kammaṃ nupapajjati”. |
1589.
| 2934 “Asassataṃ sassataṃ nu tavayidaṃ, |
| Iddhī jutī balavīriyūpapatti; |
| Pucchāmi taṃ nāgarājetamatthaṃ, |
| Kathaṃ nu te laddhamidaṃ vimānaṃ. |
1590.
| 2935 Adhiccaladdhaṃ pariṇāmajaṃ te, |
| Sayaṃkataṃ udāhu devehi dinnaṃ; |
| Akkhāhi me nāgarājetamatthaṃ, |
| Yatheva te laddhamidaṃ vimānaṃ”. |
1591.
| 2936 “Nādhiccaladdhaṃ na pariṇāmajaṃ me, |
| Na sayaṃkataṃ nāpi devehi dinnaṃ; |
| Sakehi kammehi apāpakehi, |
| Puññehi me laddhamidaṃ vimānaṃ”. |
1592.
| 2937 “Kiṃ te vataṃ kiṃ pana brahmacariyaṃ, |
| Kissa suciṇṇassa ayaṃ vipāko; |
| Iddhī jutī balavīriyūpapatti, |
| Idañca te nāga mahāvimānaṃ”. |
1593.
| 2938 “Ahañca bhariyā ca manussaloke, |
| Saddhā ubho dānapatī ahumhā; |
| Opānabhūtaṃ me gharaṃ tadāsi, |
| Santappitā samaṇabrāhmaṇā ca. |
1594.
| 2939 Mālañca gandhañca vilepanañca, |
| Padīpiyaṃ seyyamupassayañca; |
| Acchādanaṃ sāyanamannapānaṃ, |
| Sakkacca dānāni adamha tattha. |
1595.
| 2940 Taṃ me vataṃ taṃ pana brahmacariyaṃ, |
| Tassa suciṇṇassa ayaṃ vipāko; |
| Iddhī jutī balavīriyūpapatti, |
| Idañca me dhīra mahāvimānaṃ”. |
1596.
| 2941 “Evañce te laddhamidaṃ vimānaṃ, |
| Jānāsi puññānaṃ phalūpapattiṃ; |
| Tasmā hi dhammaṃ cara appamatto, |
| Yathā vimānaṃ puna māvasesi”. |
1597.
| 2942 “Nayidha santi samaṇabrāhmaṇā ca, |
| Yesannapānāni dademu katte; |
| Akkhāhi me pucchito etamatthaṃ, |
| Yathā vimānaṃ puna māvasema”. |
1598.
| 2943 “Bhogī hi te santi idhūpapannā, |
| Puttā ca dārā anujīvino ca; |
| Tesu tuvaṃ vacasā kammunā ca, |
| Asampaduṭṭho ca bhavāhi niccaṃ. |
1599.
| 2944 Evaṃ tuvaṃ nāga asampadosaṃ, |
| Anupālaya vacasā kammunā ca; |
| Ṭhatvā idha yāvatāyukaṃ vimāne, |
| Uddhaṃ ito gacchasi devalokaṃ”. |
1600.
| 2945 “Addhā hi so socati rājaseṭṭho, |
| Tayā vinā yassa tuvaṃ sajibbo; |
| Dukkhūpanītopi tayā samecca, |
| Vindeyya poso sukhamāturopi”. |
1601.
| 2946 “Addhā sataṃ bhāsasi nāga dhammaṃ, |
| Anuttaraṃ atthapadaṃ suciṇṇaṃ; |
| Etādisiyāsu hi āpadāsu, |
| Paññāyate mādisānaṃ viseso”. |
1602.
| 2947 “Akkhāhi no tāyaṃ mudhā nu laddho, |
| Akkhehi no tāyaṃ ajesi jūte; |
| Dhammena laddho iti tāyamāha, |
| Kathaṃ nu tvaṃ hatthamimassa māgato”. |
1603.
| 2948 “Yo missaro tattha ahosi rājā, |
| Tamāyamakkhehi ajesi jūte; |
| So maṃ jito rājā imassadāsi, |
| Dhammena laddhosmi asāhasena”. |
1604.
| 2949 Mahorago attamano udaggo, |
| Sutvāna dhīrassa subhāsitāni; |
| Hatthe gahetvāna anomapaññaṃ, |
| Pāvekkhi bhariyāya tadā sakāse. |
1605.
| 2950 “Yena tvaṃ vimale paṇḍu, |
| yena bhattaṃ na ruccati; |
| Na ca me tādiso vaṇṇo, |
| ayameso tamonudo. |
1606.
| 2951 Yassa te hadayenattho, |
| āgatāyaṃ pabhaṅkaro; |
| Tassa vākyaṃ nisāmehi, |
| dullabhaṃ dassanaṃ puna”. |
1607.
| 2952 Disvāna taṃ vimalā bhūripaññaṃ, |
| Dasaṅgulī añjaliṃ paggahetvā; |
| Haṭṭhena bhāvena patītarūpā, |
| Iccabravi kurūnaṃ kattuseṭṭhaṃ. |
1608.
| 2953 “Adiṭṭhapubbaṃ disvāna, |
| macco maccubhayaṭṭito; |
| Byamhito nābhivādesi, |
| nayidaṃ paññavatāmiva”. |
1609.
| 2954 “Na camhi byamhito nāgi, |
| na ca maccubhayaṭṭito; |
| Na vajjho abhivādeyya, |
| vajjhaṃ vā nābhivādaye. |
1610.
| 2955 Kathaṃ no abhivādeyya, |
| abhivādāpayetha ve; |
| Yaṃ naro hantumiccheyya, |
| taṃ kammaṃ nupapajjati”. |
1611.
| 2956 “Evametaṃ yathā brūsi, |
| saccaṃ bhāsasi paṇḍita; |
| Na vajjho abhivādeyya, |
| vajjhaṃ vā nābhivādaye. |
1612.
| 2957 Kathaṃ no abhivādeyya, |
| abhivādāpayetha ve; |
| Yaṃ naro hantumiccheyya, |
| taṃ kammaṃ nupapajjati”. |
1613.
| 2958 “Asassataṃ sassataṃ nu tavayidaṃ, |
| Iddhī jutī balavīriyūpapatti; |
| Pucchāmi taṃ nāgakaññetamatthaṃ, |
| Kathaṃ nu te laddhamidaṃ vimānaṃ. |
1614.
| 2959 Adhiccaladdhaṃ pariṇāmajaṃ te, |
| Sayaṃkataṃ udāhu devehi dinnaṃ; |
| Akkhāhi me nāgakaññetamatthaṃ, |
| Yatheva te laddhamidaṃ vimānaṃ”. |
1615.
| 2960 “Nādhiccaladdhaṃ na pariṇāmajaṃ me, |
| Na sayaṃ kataṃ nāpi devehi dinnaṃ; |
| Sakehi kammehi apāpakehi, |
| Puññehi me laddhamidaṃ vimānaṃ”. |
1616.
| 2961 “Kiṃ te vataṃ kiṃ pana brahmacariyaṃ, |
| Kissa suciṇṇassa ayaṃ vipāko; |
| Iddhī jutī balavīriyūpapatti, |
| Idañca te nāgi mahāvimānaṃ”. |
1617.
| 2962 “Ahañca kho sāmiko cāpi mayhaṃ, |
| Saddhā ubho dānapatī ahumhā; |
| Opānabhūtaṃ me gharaṃ tadāsi, |
| Santappitā samaṇabrāhmaṇā ca. |
1618.
| 2963 Mālañca gandhañca vilepanañca, |
| Padīpiyaṃ seyyamupassayañca; |
| Acchādanaṃ sāyanamannapānaṃ, |
| Sakkacca dānāni adamha tattha. |
1619.
| 2964 Taṃ me vataṃ taṃ pana brahmacariyaṃ, |
| Tassa suciṇṇassa ayaṃ vipāko; |
| Iddhī jutī balavīriyūpapatti, |
| Idañca me dhīra mahāvimānaṃ”. |
1620.
| 2965 “Evañce te laddhamidaṃ vimānaṃ, |
| Jānāsi puññānaṃ phalūpapattiṃ; |
| Tasmā hi dhammaṃ cara appamattā, |
| Yathā vimānaṃ puna māvasesi”. |
1621.
| 2966 “Nayidha santi samaṇabrāhmaṇā ca, |
| Yesannapānāni dademu katte; |
| Akkhāhi me pucchito etamatthaṃ, |
| Yathā vimānaṃ puna māvasema”. |
1622.
| 2967 “Bhogī hi te santi idhūpapannā, |
| Puttā ca dārā anujīvino ca; |
| Tesu tuvaṃ vacasā kammunā ca, |
| Asampaduṭṭhā ca bhavāhi niccaṃ. |
1623.
| 2968 Evaṃ tuvaṃ nāgi asampadosaṃ, |
| Anupālaya vacasā kammunā ca; |
| Ṭhatvā idha yāvatāyukaṃ vimāne, |
| Uddhaṃ ito gacchasi devalokaṃ”. |
1624.
| 2969 “Addhā hi so socati rājaseṭṭho, |
| Tayā vinā yassa tuvaṃ sajibbo; |
| Dukkhūpanītopi tayā samecca, |
| Vindeyya poso sukhamāturopi”. |
1625.
| 2970 “Addhā sataṃ bhāsasi nāgi dhammaṃ, |
| Anuttaraṃ atthapadaṃ suciṇṇaṃ; |
| Etādisiyāsu hi āpadāsu, |
| Paññāyate mādisānaṃ viseso”. |
1626.
| 2971 “Akkhāhi no tāyaṃ mudhā nu laddho, |
| Akkhehi no tāyaṃ ajesi jūte; |
| Dhammena laddho iti tāyamāha, |
| Kathaṃ nu tvaṃ hatthamimassa māgato”. |
1627.
| 2972 “Yo missaro tattha ahosi rājā, |
| Tamāyamakkhehi ajesi jūte; |
| So maṃ jito rājā imassadāsi, |
| Dhammena laddhosmi asāhasena”. |
1628.
| 2973 Yatheva varuṇo nāgo, |
| pañhaṃ pucchittha paṇḍitaṃ; |
| Tatheva nāgakaññāpi, |
| pañhaṃ pucchittha paṇḍitaṃ. |
1629.
| 2974 Yatheva varuṇaṃ nāgaṃ, |
| dhīro tosesi pucchito; |
| Tatheva nāgakaññampi, |
| dhīro tosesi pucchito. |
1630.
| 2975 Ubhopi te attamane viditvā, |
| Mahoragaṃ nāgakaññañca dhīro; |
| Achambhī abhīto alomahaṭṭho, |
| Iccabravi varuṇaṃ nāgarājānaṃ. |
1631.
| 2976 “Mā rodhayi nāga āyāhamasmi, |
| Yena tavattho idaṃ sarīraṃ; |
| Hadayena maṃsena karohi kiccaṃ, |
| Sayaṃ karissāmi yathāmati te”. |
1632.
| 2977 “Paññā have hadayaṃ paṇḍitānaṃ, |
| Te tyamha paññāya mayaṃ sutuṭṭhā; |
| Anūnanāmo labhatajja dāraṃ, |
| Ajjeva taṃ kuruyo pāpayātu”. |
1633.
| 2978 Sa puṇṇako attamano udaggo, |
| Irandhatiṃ nāgakaññaṃ labhitvā; |
| Haṭṭhena bhāvena patītarūpo, |
| Iccabravi kurūnaṃ kattuseṭṭhaṃ. |
1634.
| 2979 “Bhariyāya maṃ tvaṃ akari samaṅgiṃ, |
| Ahañca te vidhura karomi kiccaṃ; |
| Idañca te maṇiratanaṃ dadāmi, |
| Ajjeva taṃ kuruyo pāpayāmi”. |
1635.
| 2980 “Ajeyyamesā tava hotu metti, |
| Bhariyāya kaccāna piyāya saddhiṃ; |
| Ānandi vitto sumano patīto, |
| Datvā maṇiṃ mañca nayindapatthaṃ”. |
1636.
| 2981 Sa puṇṇako kurūnaṃ kattuseṭṭhaṃ, |
| Nisīdayī purato āsanasmiṃ; |
| Ādāya kattāramanomapaññaṃ, |
| Upānayī nagaraṃ indapatthaṃ. |
1637.
| 2982 Mano manussassa yathāpi gacche, |
| Tatopissa khippataraṃ ahosi; |
| Sa puṇṇako kurūnaṃ kattuseṭṭhaṃ, |
| Upānayī nagaraṃ indapatthaṃ. |
1638.
| 2983 “Etindapatthaṃ nagaraṃ padissati, |
| Rammāni ca ambavanāni bhāgaso; |
| Ahañca bhariyāya samaṅgibhūto, |
| Tuvañca pattosi sakaṃ niketaṃ”. |
1639.
| 2984 Sa puṇṇako kurūnaṃ kattuseṭṭhaṃ, |
| Oropiya dhammasabhāya majjhe; |
| Ājaññamāruyha anomavaṇṇo, |
| Pakkāmi vehāyasamantalikkhe. |
1640.
| 2985 Taṃ disvā rājā paramappatīto, |
| Uṭṭhāya bāhāhi palissajitvā; |
| Avikampayaṃ dhammasabhāya majjhe, |
| Nisīdayī pamukhamāsanasmiṃ. |
1641.
| 2986 “Tvaṃ no vinetāsi rathaṃva naddhaṃ, |
| Nandanti taṃ kuruyo dassanena; |
| Akkhāhi me pucchito etamatthaṃ, |
| Kathaṃ pamokkho ahu māṇavassa”. |
1642.
| 2987 “Yaṃ māṇavotyābhivadī janinda, |
| Na so manusso naravīraseṭṭha; |
| Yadi te suto puṇṇako nāma yakkho, |
| Rañño kuverassa hi so sajibbo. |
1643.
| 2988 Bhūmindharo varuṇo nāma nāgo, |
| Brahā sucī vaṇṇabalūpapanno; |
| Tassānujaṃ dhītaraṃ kāmayāno, |
| Irandhatī nāma sā nāgakaññā. |
1644.
| 2989 Tassā sumajjhāya piyāya hetu, |
| Patārayittha maraṇāya mayhaṃ; |
| So ceva bhariyāya samaṅgibhūto, |
| Ahañca anuññāto maṇi ca laddho”. |
1645.
| 2990 “Rukkho hi mayhaṃ padvāre sujāto, |
| Paññākkhandho sīlamayassa sākhā; |
| Atthe ca dhamme ca ṭhito nipāko, |
| Gavapphalo hatthigavāssachanno. |
1646.
| 2991 Naccagītatūriyābhinādite, |
| Ucchijja senaṃ puriso ahāsi; |
| So no ayaṃ āgato sanniketaṃ, |
| Rukkhassimassāpacitiṃ karotha. |
1647.
| 2992 Ye keci vittā mama paccayena, |
| Sabbeva te pātukarontu ajja; |
| Tibbāni katvāna upāyanāni, |
| Rukkhassimassāpacitiṃ karotha. |
1648.
| 2993 Ye keci baddhā mama atthi raṭṭhe, |
| Sabbeva te bandhanā mocayantu; |
| Yatheva yaṃ bandhanasmā pamutto, |
| Evamete muñcare bandhanasmā. |
1649.
| 2994 Unnaṅgalā māsamimaṃ karontu, |
| Maṃsodanaṃ brāhmaṇā bhakkhayantu; |
| Amajjapā majjarahā pivantu, |
| Puṇṇāhi thālāhi palissutāhi. |
1650.
| 2995 Mahāpathaṃ nicca samavhayantu, |
| Tibbañca rakkhaṃ vidahantu raṭṭhe; |
| Yathāññamaññaṃ na viheṭhayeyyuṃ, |
| Rukkhassimassāpacitiṃ karotha”. |
1651.
| 2996 Orodhā ca kumārā ca, |
| vesiyānā ca brāhmaṇā; |
| Bahuṃ annañca pānañca, |
| paṇḍitassābhihārayuṃ. |
1652.
| 2997 Hatthārohā anīkaṭṭhā, |
| rathikā pattikārakā; |
| Bahuṃ annañca pānañca, |
| paṇḍitassābhihārayuṃ. |
1653.
| 2998 Samāgatā jānapadā, |
| negamā ca samāgatā; |
| Bahuṃ annañca pānañca, |
| paṇḍitassābhihārayuṃ. |
1654.
| 2999 Bahujano pasannosi, |
| disvā paṇḍitamāgate; |
| Paṇḍitamhi anuppatte, |
| celukkhepo pavattathāti. |
3000 Vidhurajātakaṃ navamaṃ.