-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
22.1.9.7 Antarapeyyāla
Mahānipāta
Mūgapakkhavagga
Vidhurajātaka
Antarapeyyāla
1518.
| 2858 Evaṃ samanusāsitvā, |
| ñātisaṅghaṃ vicakkhaṇo; |
| Parikiṇṇo suhadehi, |
| rājānamupasaṅkami. |
1519.
| 2859 Vanditvā sirasā pāde, |
| katvā ca naṃ padakkhiṇaṃ; |
| Vidhuro avaca rājānaṃ, |
| paggahetvāna añjaliṃ. |
1520.
| 2860 “Ayaṃ maṃ māṇavo neti, |
| kattukāmo yathāmati; |
| Ñātīnatthaṃ pavakkhāmi, |
| taṃ suṇohi arindama. |
1521.
| 2861 Putte ca me udikkhesi, |
| yañca maññaṃ ghare dhanaṃ; |
| Yathā pecca na hāyetha, |
| ñātisaṅgho mayī gate. |
1522.
| 2862 Yatheva khalatī bhūmyā, |
| bhūmyāyeva patiṭṭhati; |
| Evetaṃ khalitaṃ mayhaṃ, |
| etaṃ passāmi accayaṃ”. |
1523.
| 2863 “Sakkā na gantuṃ iti mayha hoti, |
| Chetvā vadhitvā idha kātiyānaṃ; |
| Idheva hohī iti mayha ruccati, |
| Mā tvaṃ agā uttamabhūripañña”. |
1524.
| 2864 “Mā hevadhammesu manaṃ paṇīdahi, |
| Atthe ca dhamme ca yutto bhavassu; |
| Dhiratthu kammaṃ akusalaṃ anariyaṃ, |
| Yaṃ katvā pacchā nirayaṃ vajeyya. |
1525.
| 2865 Nevesa dhammo na puneta kiccaṃ, |
| Ayiro hi dāsassa janinda issaro; |
| Ghātetuṃ jhāpetuṃ athopi hantuṃ, |
| Na ca mayha kodhatthi vajāmi cāhaṃ”. |
1526.
| 2866 Jeṭṭhaputtaṃ upaguyha, |
| vineyya hadaye daraṃ; |
| Assupuṇṇehi nettehi, |
| pāvisī so mahāgharaṃ. |
1527.
| 2867 Sālāva sammapatitā, |
| mālutena pamadditā; |
| Senti puttā ca dārā ca, |
| vidhurassa nivesane. |
1528.
| 2868 Itthisahassaṃ bhariyānaṃ, |
| dāsisattasatāni ca; |
| Bāhā paggayha pakkanduṃ, |
| vidhurassa nivesane. |
1529.
| 2869 Orodhā ca kumārā ca, |
| vesiyānā ca brāhmaṇā; |
| Bāhā paggayha pakkanduṃ, |
| vidhurassa nivesane. |
1530.
| 2870 Hatthārohā anīkaṭṭhā, |
| rathikā pattikārakā; |
| Bāhā paggayha pakkanduṃ, |
| vidhurassa nivesane. |
1531.
| 2871 Samāgatā jānapadā, |
| negamā ca samāgatā; |
| Bāhā paggayha pakkanduṃ, |
| vidhurassa nivesane. |
1532.
| 2872 Itthisahassaṃ bhariyānaṃ, |
| dāsisattasatāni ca; |
| Bāhā paggayha pakkanduṃ, |
| “kasmā no vijahissasi”. |
1533.
| 2873 Orodhā ca kumārā ca, |
| vesiyānā ca brāhmaṇā; |
| Bāhā paggayha pakkanduṃ, |
| “kasmā no vijahissasi”. |
1534.
| 2874 Hatthārohā anīkaṭṭhā, |
| rathikā pattikārakā; |
| Bāhā paggayha pakkanduṃ, |
| “kasmā no vijahissasi”. |
1535.
| 2875 Samāgatā jānapadā, |
| negamā ca samāgatā; |
| Bāhā paggayha pakkanduṃ, |
| “kasmā no vijahissasi”. |
1536.
| 2876 Katvā gharesu kiccāni, |
| anusāsitvā sakaṃ janaṃ; |
| Mittāmacce ca bhacce ca, |
| puttadāre ca bandhave. |
1537.
| 2877 Kammantaṃ saṃvidhetvāna, |
| ācikkhitvā ghare dhanaṃ; |
| Nidhiñca iṇadānañca, |
| puṇṇakaṃ etadabravi. |
1538.
| 2878 “Avasī tuvaṃ mayha tīhaṃ agāre, |
| Katāni kiccāni gharesu mayhaṃ; |
| Anusāsitā puttadārā mayā ca, |
| Karoma kaccāna yathāmatiṃ te”. |
1539.
| 2879 “Sace hi katte anusāsitā te, |
| Puttā ca dārā anujīvino ca; |
| Handehi dānī taramānarūpo, |
| Dīgho hi addhāpi ayaṃ puratthā. |
1540.
| 2880 Achambhitova gaṇhāhi, |
| ājāneyyassa vāladhiṃ; |
| Idaṃ pacchimakaṃ tuyhaṃ, |
| jīvalokassa dassanaṃ”. |
1541.
| 2881 “Sohaṃ kissa nu bhāyissaṃ, |
| yassa me natthi dukkaṭaṃ; |
| Kāyena vācā manasā, |
| yena gaccheyya duggatiṃ”. |
1542.
| 2882 So assarājā vidhuraṃ vahanto, |
| Pakkāmi vehāyasamantalikkhe; |
| Sākhāsu selesu asajjamāno, |
| Kālāgiriṃ khippamupāgamāsi. |
1543.
| 2883 Itthisahassaṃ bhariyānaṃ, |
| dāsisattasatāni ca; |
| Bāhā paggayha pakkanduṃ, |
| yakkho brāhmaṇavaṇṇena; |
| Vidhuraṃ ādāya gacchati. |
2884 …pe…
1544.
| 2885 Samāgatā jānapadā, |
| negamā ca samāgatā; |
| Bāhā paggayha pakkanduṃ, |
| yakkho brāhmaṇavaṇṇena; |
| Vidhuraṃ ādāya gacchati. |
1545.
| 2886 Itthisahassaṃ bhariyānaṃ, |
| dāsisattasatāni ca; |
| Bāhā paggayha pakkanduṃ, |
| “paṇḍito so kuhiṃ gato”. |
2887 …pe…
1546.
| 2888 Samāgatā jānapadā, |
| negamā ca samāgatā; |
| Bāhā paggayha pakkanduṃ, |
| “paṇḍito so kuhiṃ gato. |
1547.
| 2889 Sace so sattarattena, |
| nāgacchissati paṇḍito; |
| Sabbe aggiṃ pavekkhāma, |
| natthattho jīvitena no”. |
1548.
| 2890 “Paṇḍito ca viyatto ca, |
| vibhāvī ca vicakkhaṇo; |
| Khippaṃ mociya attānaṃ, |
| mā bhāyitthāgamissati”. |
2891 Antarapeyyālaṃ nāma.