-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
22.1.9.6 Rājavasati
Mahānipāta
Mūgapakkhavagga
Vidhurajātaka
Rājavasati
1471.
| 2810 So ca putte amacce ca, |
| ñātayo suhadajjane; |
| Alīnamanasaṅkappo, |
| vidhuro etadabravi. |
1472.
| 2811 “Ethayyo rājavasatiṃ, |
| nisīditvā suṇātha me; |
| Yathā rājakulaṃ patto, |
| yasaṃ poso nigacchati. |
1473.
| 2812 Na hi rājakulaṃ patto, |
| aññāto labhate yasaṃ; |
| Nāsūro nāpi dummedho, |
| nappamatto kudācanaṃ. |
1474.
| 2813 Yadāssa sīlaṃ paññañca, |
| soceyyaṃ cādhigacchati; |
| Atha vissasate tyamhi, |
| guyhañcassa na rakkhati. |
1475.
| 2814 Tulā yathā paggahitā, |
| samadaṇḍā sudhāritā; |
| Ajjhiṭṭho na vikampeyya, |
| sa rājavasatiṃ vase. |
1476.
| 2815 Tulā yathā paggahitā, |
| samadaṇḍā sudhāritā; |
| Sabbāni abhisambhonto, |
| sa rājavasatiṃ vase. |
1477.
| 2816 Divā vā yadi vā rattiṃ, |
| rājakiccesu paṇḍito; |
| Ajjhiṭṭho na vikampeyya, |
| sa rājavasatiṃ vase. |
1478.
| 2817 Divā vā yadi vā rattiṃ, |
| rājakiccesu paṇḍito; |
| Sabbāni abhisambhonto, |
| sa rājavasatiṃ vase. |
1479.
| 2818 Yo cassa sukato maggo, |
| rañño suppaṭiyādito; |
| Na tena vutto gaccheyya, |
| sa rājavasatiṃ vase. |
1480.
| 2819 Na rañño sadisaṃ bhuñje, |
| kāmabhoge kudācanaṃ; |
| Sabbattha pacchato gacche, |
| sa rājavasatiṃ vase. |
1481.
| 2820 Na rañño sadisaṃ vatthaṃ, |
| na mālaṃ na vilepanaṃ; |
| Ākappaṃ sarakuttiṃ vā, |
| na rañño sadisamācare; |
| Aññaṃ kareyya ākappaṃ, |
| sa rājavasatiṃ vase. |
1482.
| 2821 Kīḷe rājā amaccehi, |
| bhariyāhi parivārito; |
| Nāmacco rājabhariyāsu, |
| bhāvaṃ kubbetha paṇḍito. |
1483.
| 2822 Anuddhato acapalo, |
| nipako saṃvutindriyo; |
| Manopaṇidhisampanno, |
| sa rājavasatiṃ vase. |
1484.
| 2823 Nāssa bhariyāhi kīḷeyya, |
| na manteyya rahogato; |
| Nāssa kosā dhanaṃ gaṇhe, |
| sa rājavasatiṃ vase. |
1485.
| 2824 Na niddaṃ bahu maññeyya, |
| na madāya suraṃ pive; |
| Nāssa dāye mige haññe, |
| sa rājavasatiṃ vase. |
1486.
| 2825 Nāssa pīṭhaṃ na pallaṅkaṃ, |
| Na kocchaṃ na nāvaṃ rathaṃ; |
| Sammatomhīti ārūhe, |
| Sa rājavasatiṃ vase. |
1487.
| 2826 Nātidūre bhaje rañño, |
| nāccāsanne vicakkhaṇo; |
| Sammukhañcassa tiṭṭheyya, |
| sandissanto sabhattuno. |
1488.
| 2827 Na ve rājā sakhā hoti, |
| na rājā hoti methuno; |
| Khippaṃ kujjhanti rājāno, |
| sūkenakkhīva ghaṭṭitaṃ. |
1489.
| 2828 Na pūjito maññamāno, |
| medhāvī paṇḍito naro; |
| Pharusaṃ patimanteyya, |
| rājānaṃ parisaṅgataṃ. |
1490.
| 2829 Laddhadvāro labhe dvāraṃ, |
| neva rājūsu vissase; |
| Aggīva saṃyato tiṭṭhe, |
| sa rājavasatiṃ vase. |
1491.
| 2830 Puttaṃ vā bhātaraṃ vā saṃ, |
| sampaggaṇhāti khattiyo; |
| Gāmehi nigamehi vā, |
| raṭṭhehi janapadehi vā; |
| Tuṇhībhūto upekkheyya, |
| na bhaṇe chekapāpakaṃ. |
1492.
| 2831 Hatthārohe anīkaṭṭhe, |
| rathike pattikārake; |
| Tesaṃ kammāvadānena, |
| rājā vaḍḍheti vetanaṃ; |
| Na tesaṃ antarā gacche, |
| sa rājavasatiṃ vase. |
1493.
| 2832 Cāpovūnudaro dhīro, |
| vaṃsovāpi pakampaye; |
| Paṭilomaṃ na vatteyya, |
| sa rājavasatiṃ vase. |
1494.
| 2833 Cāpovūnudaro assa, |
| macchovassa ajivhavā; |
| Appāsī nipako sūro, |
| sa rājavasatiṃ vase. |
1495.
| 2834 Na bāḷhaṃ itthiṃ gaccheyya, |
| sampassaṃ tejasaṅkhayaṃ; |
| Kāsaṃ sāsaṃ daraṃ balyaṃ, |
| khīṇamedho nigacchati. |
1496.
| 2835 Nātivelaṃ pabhāseyya, |
| na tuṇhī sabbadā siyā; |
| Avikiṇṇaṃ mitaṃ vācaṃ, |
| patte kāle udīraye. |
1497.
| 2836 Akkodhano asaṅghaṭṭo, |
| sacco saṇho apesuṇo; |
| Samphaṃ giraṃ na bhāseyya, |
| sa rājavasatiṃ vase. |
1498.
| 2837 Mātāpettibharo assa, |
| kule jeṭṭhāpacāyiko; |
| Saṇho sakhilasambhāso, |
| sa rājavasatiṃ vase. |
1499.
| 2838 Vinīto sippavā danto, |
| katatto niyato mudu; |
| Appamatto suci dakkho, |
| sa rājavasatiṃ vase. |
1500.
| 2839 Nivātavutti vuddhesu, |
| sappatisso sagāravo; |
| Surato sukhasaṃvāso, |
| sa rājavasatiṃ vase. |
1501.
| 2840 Ārakā parivajjeyya, |
| sahituṃ pahitaṃ janaṃ; |
| Bhattāraññevudikkheyya, |
| na ca aññassa rājino. |
1502.
| 2841 Samaṇe brāhmaṇe cāpi, |
| sīlavante bahussute; |
| Sakkaccaṃ payirupāseyya, |
| sa rājavasatiṃ vase. |
1503.
| 2842 Samaṇe brāhmaṇe cāpi, |
| sīlavante bahussute; |
| Sakkaccaṃ anuvāseyya, |
| sa rājavasatiṃ vase. |
1504.
| 2843 Samaṇe brāhmaṇe cāpi, |
| sīlavante bahussute; |
| Tappeyya annapānena, |
| sa rājavasatiṃ vase. |
1505.
| 2844 Samaṇe brāhmaṇe cāpi, |
| sīlavante bahussute; |
| Āsajja paññe sevetha, |
| ākaṅkhaṃ vuddhimattano. |
1506.
| 2845 Dinnapubbaṃ na hāpeyya, |
| dānaṃ samaṇabrāhmaṇe; |
| Na ca kiñci nivāreyya, |
| dānakāle vanibbake. |
1507.
| 2846 Paññavā buddhisampanno, |
| vidhānavidhikovido; |
| Kālaññū samayaññū ca, |
| sa rājavasatiṃ vase. |
1508.
| 2847 Uṭṭhātā kammadheyyesu, |
| appamatto vicakkhaṇo; |
| Susaṃvihitakammanto, |
| sa rājavasatiṃ vase. |
1509.
| 2848 Khalaṃ sālaṃ pasuṃ khettaṃ, |
| gantā cassa abhikkhaṇaṃ; |
| Mitaṃ dhaññaṃ nidhāpeyya, |
| mitaṃva pācaye ghare. |
1510.
| 2849 Puttaṃ vā bhātaraṃ vā saṃ, |
| sīlesu asamāhitaṃ; |
| Anaṅgavā hi te bālā, |
| yathā petā tatheva te; |
| Coḷañca nesaṃ piṇḍañca, |
| āsīnānaṃ padāpaye. |
1511.
| 2850 Dāse kammakare pesse, |
| sīlesu susamāhite; |
| Dakkhe uṭṭhānasampanne, |
| ādhipaccamhi ṭhāpaye. |
1512.
| 2851 Sīlavā ca alolo ca, |
| anurakkho ca rājino; |
| Āvī raho hito tassa, |
| sa rājavasatiṃ vase. |
1513.
| 2852 Chandaññū rājino cassa, |
| cittaṭṭho assa rājino; |
| Asaṅkusakavutti’ssa, |
| sa rājavasatiṃ vase. |
1514.
| 2853 Ucchādaye ca nhāpaye, |
| dhove pāde adhosiraṃ; |
| Āhatopi na kuppeyya, |
| sa rājavasatiṃ vase. |
1515.
| 2854 Kumbhampañjaliṃ kariyā, |
| cāṭañcāpi padakkhiṇaṃ; |
| Kimeva sabbakāmānaṃ, |
| dātāraṃ dhīramuttamaṃ. |
1516.
| 2855 Yo deti sayanaṃ vatthaṃ, |
| yānaṃ āvasathaṃ gharaṃ; |
| Pajjunnoriva bhūtāni, |
| bhogehi abhivassati. |
1517.
| 2856 Esayyo rājavasati, |
| vattamāno yathā naro; |
| Ārādhayati rājānaṃ, |
| pūjaṃ labhati bhattusu”. |
2857 Rājavasati nāma.