-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
22.1.9.5 Lakkhaṇakaṇḍa
Mahānipāta
Mūgapakkhavagga
Vidhurajātaka
Lakkhaṇakaṇḍa
1458.
| 2796 “Ehi dāni gamissāma, |
| dinno no issarena me; |
| Mamevatthaṃ paṭipajja, |
| esa dhammo sanantano”. |
1459.
| 2797 “Jānāmi māṇava tayāhamasmi, |
| Dinnohamasmi tava issarena; |
| Tīhañca taṃ vāsayemu agāre, |
| Yenaddhunā anusāsemu putte”. |
1460.
| 2798 “Taṃ me tathā hotu vasemu tīhaṃ, |
| Kurutaṃ bhavajja gharesu kiccaṃ; |
| Anusāsataṃ puttadāre bhavajja, |
| Yathā tayī pecca sukhī bhaveyya”. |
1461.
| 2799 “Sādhū”ti vatvāna pahūtakāmo, |
| Pakkāmi yakkho vidhurena saddhiṃ; |
| Taṃ kuñjarājaññahayānuciṇṇaṃ, |
| Pāvekkhi antepuramariyaseṭṭho. |
1462.
| 2800 Koñcaṃ mayūrañca piyañca ketaṃ, |
| Upāgami tattha surammarūpaṃ; |
| Pahūtabhakkhaṃ bahuannapānaṃ, |
| Masakkasāraṃ viya vāsavassa. |
1463.
| 2801 Tattha naccanti gāyanti, |
| avhāyanti varāvaraṃ; |
| Accharā viya devesu, |
| nāriyo samalaṅkatā. |
1464.
| 2802 Samaṅgikatvā pamadāhi yakkhaṃ, |
| Annena pānena ca dhammapālo; |
| Atthattha mevānuvicintayanto, |
| Pāvekkhi bhariyāya tadā sakāse. |
1465.
| 2803 Taṃ candanagandharasānulittaṃ, |
| Suvaṇṇajambonadanikkhasādisaṃ; |
| Bhariyaṃvacā “ehi suṇohi bhoti, |
| Puttāni āmantaya tambanette”. |
1466.
| 2804 Sutvāna vākyaṃ patino anujjā, |
| Suṇisaṃvaca tambanakhiṃ sunettaṃ; |
| “Āmantaya vammadharāni cete, |
| Puttāni indīvarapupphasāme”. |
1467.
| 2805 Te āgate muddhani dhammapālo, |
| Cumbitvā putte avikampamāno; |
| Āmantayitvāna avoca vākyaṃ, |
| “Dinnāhaṃ raññā idha māṇavassa. |
1468.
| 2806 Tassajjahaṃ attasukhī vidheyyo, |
| Ādāya yenicchati tena gacchati; |
| Ahañca vo sāsitumāgatosmi, |
| Kathaṃ ahaṃ aparittāya gacche. |
1469.
| 2807 Sace vo rājā kururaṭṭhavāsī, |
| Janasandho puccheyya pahūtakāmo; |
| Kimābhijānātha pure purāṇaṃ, |
| Kiṃ vo pitā anusāse puratthā. |
1470.
| 2808 Samāsanā hotha mayāva sabbe, |
| Konīdha rañño abbhatiko manusso; |
| Tamañjaliṃ kariya vadetha evaṃ, |
| Mā hevaṃ deva na hi esa dhammo; |
| Viyaggharājassa nihīnajacco, |
| Samāsano deva kathaṃ bhaveyya”. |
2809 Lakkhaṇakaṇḍaṃ nāma.