-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
22.1.9.4 Gharāvāsapañhā
Mahānipāta
Mūgapakkhavagga
Vidhurajātaka
Gharāvāsapañhā
1449.
| 2786 “Vidhura vasamānassa, |
| gahaṭṭhassa sakaṃ gharaṃ; |
| Khemā vutti kathaṃ assa, |
| kathaṃ nu assa saṅgaho. |
1450.
| 2787 Abyābajjhaṃ kathaṃ assa, |
| saccavādī ca māṇavo; |
| Asmā lokā paraṃ lokaṃ, |
| kathaṃ pecca na socati”. |
1451.
| 2788 Taṃ tattha gatimā dhitimā, |
| matimā atthadassimā; |
| Saṅkhātā sabbadhammānaṃ, |
| vidhuro etadabravi. |
1452.
| 2789 “Na sādhāraṇadārassa, |
| na bhuñje sādumekako; |
| Na seve lokāyatikaṃ, |
| netaṃ paññāya vaḍḍhanaṃ. |
1453.
| 2790 Sīlavā vattasampanno, |
| appamatto vicakkhaṇo; |
| Nivātavutti atthaddho, |
| surato sakhilo mudu. |
1454.
| 2791 Saṅgahetā ca mittānaṃ, |
| saṃvibhāgī vidhānavā; |
| Tappeyya annapānena, |
| sadā samaṇabrāhmaṇe. |
1455.
| 2792 Dhammakāmo sutādhāro, |
| bhaveyya paripucchako; |
| Sakkaccaṃ payirupāseyya, |
| sīlavante bahussute. |
1456.
| 2793 Gharamāvasamānassa, |
| gahaṭṭhassa sakaṃ gharaṃ; |
| Khemā vutti siyā evaṃ, |
| evaṃ nu assa saṅgaho. |
1457.
| 2794 Abyābajjhaṃ siyā evaṃ, |
| saccavādī ca māṇavo; |
| Asmā lokā paraṃ lokaṃ, |
| evaṃ pecca na socati”. |
2795 Gharāvāsapañhā nāma.