-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
22.1.9.3 Akkhakaṇḍa
Mahānipāta
Mūgapakkhavagga
Vidhurajātaka
Akkhakaṇḍa
1434.
| 2770 “Upāgataṃ rāja mupehi lakkhaṃ, |
| Netādisaṃ maṇiratanaṃ tavatthi; |
| Dhammena jissāma asāhasena, |
| Jito ca no khippamavākarohi. |
1435.
| 2771 Pañcāla-paccuggata-sūrasena, |
| Macchā ca maddā saha kekakebhi; |
| Passantu note asaṭhena yuddhaṃ, |
| Na no sabhāyaṃ na karonti kiñci”. |
1436.
| 2772 Te pāvisuṃ akkhamadena mattā, |
| Rājā kurūnaṃ puṇṇako cāpi yakkho; |
| Rājā kaliṃ viccinamaggahesi, |
| Kaṭaṃ aggahī puṇṇako nāma yakkho. |
1437.
| 2773 Te tattha jūte ubhaye samāgate, |
| Raññaṃ sakāse sakhīnañca majjhe; |
| Ajesi yakkho naravīraseṭṭhaṃ, |
| Tatthappanādo tumulo babhūva. |
1438.
| 2774 “Jayo mahārāja parājayo ca, |
| Āyūhataṃ aññatarassa hoti; |
| Janinda jīnosi varaddhanena, |
| Jito ca me khippamavākarohi”. |
1439.
| 2775 “Hatthī gavāssā maṇikuṇḍalā ca, |
| Yañcāpi mayhaṃ ratanaṃ pathabyā; |
| Gaṇhāhi kaccāna varaṃ dhanānaṃ, |
| Ādāya yenicchasi tena gaccha”. |
1440.
| 2776 “Hatthī gavāssā maṇikuṇḍalā ca, |
| Yañcāpi tuyhaṃ ratanaṃ pathabyā; |
| Tesaṃ varo vidhuro nāma kattā, |
| So me jito taṃ me avākarohi”. |
1441.
| 2777 “Attā ca me so saraṇaṃ gatī ca, |
| Dīpo ca leṇo ca parāyaṇo ca; |
| Asantuleyyo mama so dhanena, |
| Pāṇena me sādiso esa kattā”. |
1442.
| 2778 “Ciraṃ vivādo mama tuyhañcassa, |
| Kāmañca pucchāma tameva gantvā; |
| Esova no vivaratu etamatthaṃ, |
| Yaṃ vakkhatī hotu kathā ubhinnaṃ”. |
1443.
| 2779 “Addhā hi saccaṃ bhaṇasi, |
| na ca māṇava sāhasaṃ; |
| Tameva gantvā pucchāma, |
| tena tussāmubho janā”. |
1444.
| 2780 “Saccaṃ nu devā vidahū kurūnaṃ, |
| Dhamme ṭhitaṃ vidhuraṃ nāmamaccaṃ; |
| Dāsosi rañño uda vāsi ñāti, |
| Vidhuroti saṅkhā katamāsi loke”. |
1445.
| 2781 “Āmāyadāsāpi bhavanti heke, |
| Dhanena kītāpi bhavanti dāsā; |
| Sayampi heke upayanti dāsā, |
| Bhayā paṇunnāpi bhavanti dāsā. |
1446.
| 2782 Ete narānaṃ caturova dāsā, |
| Addhā hi yonito ahampi jāto; |
| Bhavo ca rañño abhavo ca rañño, |
| Dāsāhaṃ devassa parampi gantvā; |
| Dhammena maṃ māṇava tuyha dajjā”. |
1447.
| 2783 “Ayaṃ dutīyo vijayo mamajja, |
| Puṭṭho hi kattā vivarettha pañhaṃ; |
| Adhammarūpo vata rājaseṭṭho, |
| Subhāsitaṃ nānujānāsi mayhaṃ”. |
1448.
| 2784 “Evañce no so vivarettha pañhaṃ, |
| Dāsohamasmi na ca khosmi ñāti; |
| Gaṇhāhi kaccāna varaṃ dhanānaṃ, |
| Ādāya yenicchasi tena gaccha”. |
2785 Akkhakaṇḍaṃ nāma.