-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
22.1.7 Candakumārajātaka
Mahānipāta
Mūgapakkhavagga
Candakumārajātaka
982.
| 2314 Rājāsi luddakammo, |
| Ekarājā pupphavatīyā; |
| So pucchi brahmabandhuṃ, |
| Khaṇḍahālaṃ purohitaṃ mūḷhaṃ. |
983.
| 2315 “Saggāna maggamācikkha, |
| Tvaṃsi brāhmaṇa dhammavinayakusalo; |
| Yathā ito vajanti sugatiṃ, |
| Narā puññāni katvāna”. |
984.
| 2316 “Atidānaṃ daditvāna, |
| avajjhe deva ghātetvā; |
| Evaṃ vajanti sugatiṃ, |
| narā puññāni katvāna”. |
985.
| 2317 “Kiṃ pana taṃ atidānaṃ, |
| Ke ca avajjhā imasmi lokasmiṃ; |
| Etañca kho no akkhāhi, |
| Yajissāmi dadāmi dānāni”. |
986.
| 2318 “Puttehi deva yajitabbaṃ, |
| Mahesīhi negamehi ca; |
| Usabhehi ājāniyehi catūhi, |
| Sabbacatukkena deva yajitabbaṃ”. |
987.
| 2319 Taṃ sutvā antepure, |
| Kumārā mahesiyo ca haññantu; |
| Eko ahosi nigghoso, |
| Bhismā accuggato saddo. |
988.
| 2320 “Gacchatha vadetha kumāre, |
| Candaṃ sūriyañca bhaddasenañca; |
| Sūrañca vāmagottañca, |
| Pacurā kira hotha yaññatthāya. |
989.
| 2321 Kumāriyopi vadetha, |
| Upasenaṃ kokilañca muditañca; |
| Nandañcāpi kumāriṃ, |
| Pacurā kira hotha yaññatthāya. |
990.
| 2322 Vijayampi mayhaṃ mahesiṃ, |
| Erāvatiṃ kesiniṃ sunandañca; |
| Lakkhaṇavarūpapannā, |
| Pacurā kira hotha yaññatthāya. |
991.
| 2323 Gahapatayo ca vadetha, |
| Puṇṇamukhaṃ bhaddiyaṃ siṅgālañca; |
| Vaḍḍhañcāpi gahapatiṃ, |
| Pacurā kira hotha yaññatthāya”. |
992.
| 2324 Te tattha gahapatayo, |
| Avocisuṃ samāgatā puttadāraparikiṇṇā; |
| “Sabbeva sikhino deva karohi, |
| Atha vā no dāse sāvehi”. |
993.
| 2325 “Abhayaṅkarampi me hatthiṃ, |
| Nāḷāgiriṃ accuggataṃ varuṇadantaṃ; |
| Ānetha kho ne khippaṃ, |
| Yaññatthāya bhavissanti. |
994.
| 2326 Assaratanampi kesiṃ, |
| Surāmukhaṃ puṇṇakaṃ vinatakañca; |
| Ānetha kho ne khippaṃ, |
| Yaññatthāya bhavissanti. |
995.
| 2327 Usabhampi yūthapatiṃ anojaṃ, |
| Nisabhaṃ gavampatiṃ tepi mayhaṃ ānetha; |
| Samūha karontu sabbaṃ, |
| Yajissāmi dadāmi dānāni. |
996.
| 2328 Sabbaṃ paṭiyādetha, |
| Yaññaṃ pana uggatamhi sūriyamhi; |
| Āṇāpetha ca kumāre, |
| Abhiramantu imaṃ rattiṃ. |
997.
| 2329 Sabbaṃ upaṭṭhapetha, |
| Yaññaṃ pana uggatamhi sūriyamhi; |
| Vadetha dāni kumāre, |
| Ajja kho pacchimā ratti”. |
998.
| 2330 Taṃtaṃ mātā avaca, |
| Rodantī āgantvā vimānato; |
| “Yañño kira te putta, |
| Bhavissati catūhi puttehi”. |
999.
| 2331 “Sabbepi mayhaṃ puttā cattā, |
| candasmiṃ haññamānasmiṃ; |
| Puttehi yaññaṃ yajitvāna, |
| sugatiṃ saggaṃ gamissāmi”. |
1000.
| 2332 “Mā taṃ putta saddahesi, |
| Sugati kira hoti puttayaññena; |
| Nirayāneso maggo, |
| Neso maggo hi saggānaṃ. |
1001.
| 2333 Dānāni dehi koṇḍañña, |
| Ahiṃsā sabbabhūtabhabyānaṃ; |
| Esa maggo sugatiyā, |
| Na ca maggo puttayaññena”. |
1002.
| 2334 “Ācariyānaṃ vacanā, |
| Ghātessaṃ candañca sūriyañca; |
| Puttehi yaññaṃ yajitvāna duccajehi, |
| Sugatiṃ saggaṃ gamissāmi”. |
1003.
| 2335 Taṃtaṃ pitāpi avaca, |
| Vasavattī orasaṃ sakaṃ puttaṃ; |
| “Yañño kira te putta, |
| Bhavissati catūhi puttehi”. |
1004.
| 2336 “Sabbepi mayhaṃ puttā cattā, |
| candasmiṃ haññamānasmiṃ; |
| Puttehi yaññaṃ yajitvāna, |
| sugatiṃ saggaṃ gamissāmi”. |
1005.
| 2337 “Mā taṃ putta saddahesi, |
| Sugati kira hoti puttayaññena; |
| Nirayāneso maggo, |
| Neso maggo hi saggānaṃ. |
1006.
| 2338 Dānāni dehi koṇḍañña, |
| Ahiṃsā sabbabhūtabhabyānaṃ; |
| Esa maggo sugatiyā, |
| Na ca maggo puttayaññena”. |
1007.
| 2339 “Ācariyānaṃ vacanā, |
| Ghātessaṃ candañca sūriyañca; |
| Puttehi yaññaṃ yajitvāna duccajehi, |
| Sugatiṃ saggaṃ gamissāmi”. |
1008.
| 2340 “Dānāni dehi koṇḍañña, |
| Ahiṃsā sabbabhūtabhabyānaṃ; |
| Puttaparivuto tuvaṃ, |
| Raṭṭhaṃ janapadañca pālehi”. |
1009.
| 2341 “Mā no deva avadhi, |
| Dāse no dehi khaṇḍahālassa; |
| Api nigaḷabandhakāpi, |
| Hatthī asse ca pālema. |
1010.
| 2342 Mā no deva avadhi, |
| Dāse no dehi khaṇḍahālassa; |
| Api nigaḷabandhakāpi, |
| Hatthichakaṇāni ujjhema. |
1011.
| 2343 Mā no deva avadhi, |
| Dāse no dehi khaṇḍahālassa; |
| Api nigaḷabandhakāpi, |
| Assachakaṇāni ujjhema. |
1012.
| 2344 Mā no deva avadhi, |
| Dāse no dehi khaṇḍahālassa; |
| Yassa honti tava kāmā, |
| Api raṭṭhā pabbājitā; |
| Bhikkhācariyaṃ carissāma”. |
1013.
| 2345 “Dukkhaṃ kho me janayatha, |
| Vilapantā jīvitassa kāmā hi; |
| Muñcetha dāni kumāre, |
| Alampi me hotu puttayaññena”. |
1014.
| 2346 “Pubbeva khosi me vutto, |
| Dukkaraṃ durabhisambhavañcetaṃ; |
| Atha no upakkhaṭassa yaññassa, |
| Kasmā karosi vikkhepaṃ. |
1015.
| 2347 Sabbe vajanti sugatiṃ, |
| Ye yajanti yepi yājenti; |
| Ye cāpi anumodanti, |
| Yajantānaṃ edisaṃ mahāyaññaṃ”. |
1016.
| 2348 “Atha kissa jano pubbe, |
| Sotthānaṃ brāhmaṇe avācesi; |
| Atha no akāraṇasmā, |
| Yaññatthāya deva ghātesi. |
1017.
| 2349 Pubbeva no daharakāle, |
| na hanesi na ghātesi; |
| Daharamhā yobbanaṃ pattā, |
| adūsakā tāta haññāma. |
1018.
| 2350 Hatthigate assagate, |
| Sannaddhe passa no mahārāja; |
| Yuddhe vā yujjhamāne vā, |
| Na hi mādisā sūrā honti yaññatthāya. |
1019.
| 2351 Paccante vāpi kupite, |
| Aṭavīsu vā mādise niyojenti; |
| Atha no akāraṇasmā, |
| Abhūmiyaṃ tāta haññāma. |
1020.
| 2352 Yāpi hi tā sakuṇiyo, |
| Vasanti tiṇagharāni katvāna; |
| Tāsampi piyā puttā, |
| Atha no tvaṃ deva ghātesi. |
1021.
| 2353 Mā tassa saddahesi, |
| Na maṃ khaṇḍahālo ghāteyya; |
| Mamañhi so ghātetvāna, |
| Anantarā tampi deva ghāteyya. |
1022.
| 2354 Gāmavaraṃ nigamavaraṃ dadanti, |
| Bhogampissa mahārāja; |
| Athaggapiṇḍikāpi, |
| Kule kule hete bhuñjanti. |
1023.
| 2355 Tesampi tādisānaṃ, |
| Icchanti dubbhituṃ mahārāja; |
| Yebhuyyena ete, |
| Akataññuno brāhmaṇā deva. |
1024.
| 2356 Mā no deva avadhi, |
| Dāse no dehi khaṇḍahālassa; |
| Api nigaḷabandhakāpi, |
| Hatthī asse ca pālema. |
1025.
| 2357 Mā no deva avadhi, |
| Dāse no dehi khaṇḍahālassa; |
| Api nigaḷabandhakāpi, |
| Hatthichakaṇāni ujjhema. |
1026.
| 2358 Mā no deva avadhi, |
| Dāse no dehi khaṇḍahālassa; |
| Api nigaḷabandhakāpi, |
| Assachakaṇāni ujjhema. |
1027.
| 2359 Mā no deva avadhi, |
| Dāse no dehi khaṇḍahālassa; |
| Yassa honti tava kāmā, |
| Api raṭṭhā pabbājitā; |
| Bhikkhācariyaṃ carissāma”. |
1028.
| 2360 “Dukkhaṃ kho me janayatha, |
| Vilapantā jīvitassa kāmā hi; |
| Muñcetha dāni kumāre, |
| Alampi me hotu puttayaññena”. |
1029.
| 2361 “Pubbeva khosi me vutto, |
| Dukkaraṃ durabhisambhavañcetaṃ; |
| Atha no upakkhaṭassa yaññassa, |
| Kasmā karosi vikkhepaṃ. |
1030.
| 2362 Sabbe vajanti sugatiṃ, |
| Ye yajanti yepi yājenti; |
| Ye cāpi anumodanti, |
| Yajantānaṃ edisaṃ mahāyaññaṃ”. |
1031.
| 2363 “Yadi kira yajitvā puttehi, |
| Devalokaṃ ito cutā yanti; |
| Brāhmaṇo tāva yajatu, |
| Pacchāpi yajasi tuvaṃ rājā. |
1032.
| 2364 Yadi kira yajitvā puttehi, |
| Devalokaṃ ito cutā yanti; |
| Esveva khaṇḍahālo, |
| Yajataṃ sakehi puttehi. |
1033.
| 2365 Evaṃ jānanto khaṇḍahālo, |
| kiṃ puttake na ghātesi; |
| Sabbañca ñātijanaṃ, |
| attānañca na ghātesi. |
1034.
| 2366 Sabbe vajanti nirayaṃ, |
| Ye yajanti yepi yājenti; |
| Ye cāpi anumodanti, |
| Yajantānaṃ edisaṃ mahāyaññaṃ. |
1035.
| 2367 Sace hi so sujjhati yo hanāti, |
| Hatopi so saggamupeti ṭhānaṃ; |
| Bhovādi bhovādina mārayeyyuṃ, |
| Ye cāpi tesaṃ abhisaddaheyyuṃ. |
1036.
| 2368 Kathañca kira puttakāmāyo, |
| Gahapatayo gharaṇiyo ca; |
| Nagaramhi na uparavanti rājānaṃ, |
| ‘Mā ghātayi orasaṃ puttaṃ’. |
1037.
| 2369 Kathañca kira puttakāmāyo, |
| Gahapatayo gharaṇiyo ca; |
| Nagaramhi na uparavanti rājānaṃ, |
| ‘Mā ghātayi atrajaṃ puttaṃ’. |
1038.
| 2370 Rañño camhi atthakāmo, |
| Hito ca sabbajanapadassa; |
| Na koci assa paṭighaṃ, |
| Mayā jānapado na pavedeti. |
1039.
| 2371 Gacchatha vo gharaṇiyo, |
| Tātañca vadetha khaṇḍahālañca; |
| ‘Mā ghātetha kumāre, |
| Adūsake sīhasaṅkāse’. |
1040.
| 2372 Gacchatha vo gharaṇiyo, |
| Tātañca vadetha khaṇḍahālañca; |
| ‘Mā ghātetha kumāre, |
| Apekkhite sabbalokassa’. |
1041.
| 2373 Yannūnāhaṃ jāyeyyaṃ, |
| Rathakārakulesu vā; |
| Pukkusakulesu vā vessesu vā jāyeyyaṃ, |
| Na hajja maṃ rāja yaññe ghāteyya”. |
1042.
| 2374 “Sabbā sīmantiniyo gacchatha, |
| Ayyassa khaṇḍahālassa; |
| Pādesu nipatatha, |
| Aparādhāhaṃ na passāmi. |
1043.
| 2375 Sabbā sīmantiniyo gacchatha, |
| Ayyassa khaṇḍahālassa; |
| Pādesu nipatatha, |
| Kinte bhante mayaṃ adūsema”. |
1044.
| 2376 Kapaṇā vilapati selā, |
| Disvāna bhātare upanītatte; |
| “Yañño kira me ukkhipito, |
| Tātena saggakāmena”. |
1045.
| 2377 Āvatti parivatti ca, |
| vasulo sammukhā rañño; |
| “Mā no pitaraṃ avadhi, |
| daharamhāyobbanaṃ pattā”. |
1046.
| 2378 “Eso te vasula pitā, |
| Samehi pitarā saha; |
| Dukkhaṃ kho me janayasi, |
| Vilapanto antepurasmiṃ; |
| Muñcetha dāni kumāre, |
| Alampi me hotu puttayaññena”. |
1047.
| 2379 “Pubbeva khosi me vutto, |
| Dukkaraṃ durabhisambhavañcetaṃ; |
| Atha no upakkhaṭassa yaññassa, |
| Kasmā karosi vikkhepaṃ. |
1048.
| 2380 Sabbe vajanti sugatiṃ, |
| Ye yajanti yepi yājenti; |
| Ye cāpi anumodanti, |
| Yajantānaṃ edisaṃ mahāyaññaṃ. |
1049.
| 2381 Sabbaratanassa yañño upakkhaṭo, |
| Ekarāja tava paṭiyatto; |
| Abhinikkhamassu deva, |
| Saggaṃ gato tvaṃ pamodissasi”. |
1050.
| 2382 Daharā sattasatā etā, |
| Candakumārassa bhariyāyo; |
| Kese pakiritvāna, |
| Rodantiyo maggamanuyāyisuṃ. |
1051.
| 2383 Aparā pana sokena, |
| Nikkhantā nandane viya devā; |
| Kese pakiritvāna, |
| Rodantiyo maggamanuyāyiṃsu. |
1052.
| 2384 “Kāsikasucivatthadharā, |
| Kuṇḍalino agalucandanavilittā; |
| Niyyanti candasūriyā, |
| Yaññatthāya ekarājassa. |
1053.
| 2385 Kāsikasucivatthadharā, |
| Kuṇḍalino agalucandanavilittā; |
| Niyyanti candasūriyā, |
| Mātu katvā hadayasokaṃ. |
1054.
| 2386 Kāsikasucivatthadharā, |
| Kuṇḍalino agalucandanavilittā; |
| Niyyanti candasūriyā, |
| Janassa katvā hadayasokaṃ. |
1055.
| 2387 Maṃsarasabhojanā nhāpakasunhāpitā, |
| Kuṇḍalino agalucandanavilittā; |
| Niyyanti candasūriyā, |
| Yaññatthāya ekarājassa. |
1056.
| 2388 Maṃsarasabhojanā nhāpakasunhāpitā, |
| Kuṇḍalino agalucandanavilittā; |
| Niyyanti candasūriyā, |
| Mātu katvā hadayasokaṃ. |
1057.
| 2389 Maṃsarasabhojanā nhāpakasunhāpitā, |
| Kuṇḍalino agalucandanavilittā; |
| Niyyanti candasūriyā, |
| Janassa katvā hadayasokaṃ. |
1058.
| 2390 Yassu pubbe hatthivaradhuragate, |
| Hatthīhi anuvajanti; |
| Tyajja candasūriyā, |
| Ubhova pattikā yanti. |
1059.
| 2391 Yassu pubbe assavaradhuragate, |
| Assehi anuvajanti; |
| Tyajja candasūriyā, |
| Ubhova pattikā yanti. |
1060.
| 2392 Yassu pubbe rathavaradhuragate, |
| Rathehi anuvajanti; |
| Tyajja candasūriyā, |
| Ubhova pattikā yanti. |
1061.
| 2393 Yehissu pubbe niyyaṃsu, |
| Tapanīyakappanehi turaṅgehi; |
| Tyajja candasūriyā, |
| Ubhova pattikā yanti”. |
1062.
| 2394 “Yadi sakuṇi maṃsamicchasi, |
| Ḍayassu pubbena pupphavatiyā; |
| Yajatettha ekarājā, |
| Sammūḷho catūhi puttehi. |
1063.
| 2395 Yadi sakuṇi maṃsamicchasi, |
| Ḍayassu pubbena pupphavatiyā; |
| Yajatettha ekarājā, |
| Sammūḷho catūhi kaññāhi. |
1064.
| 2396 Yadi sakuṇi maṃsamicchasi, |
| Ḍayassu pubbena pupphavatiyā; |
| Yajatettha ekarājā, |
| Sammūḷho catūhi mahesīhi. |
1065.
| 2397 Yadi sakuṇi maṃsamicchasi, |
| Ḍayassu pubbena pupphavatiyā; |
| Yajatettha ekarājā, |
| Sammūḷho catūhi gahapatīhi. |
1066.
| 2398 Yadi sakuṇi maṃsamicchasi, |
| Ḍayassu pubbena pupphavatiyā; |
| Yajatettha ekarājā, |
| Sammūḷho catūhi hatthīhi. |
1067.
| 2399 Yadi sakuṇi maṃsamicchasi, |
| Ḍayassu pubbena pupphavatiyā; |
| Yajatettha ekarājā, |
| Sammūḷho catūhi assehi. |
1068.
| 2400 Yadi sakuṇi maṃsamicchasi, |
| Ḍayassu pubbena pupphavatiyā; |
| Yajatettha ekarājā, |
| Sammūḷho catūhi usabhehi. |
1069.
| 2401 Yadi sakuṇi maṃsamicchasi, |
| Ḍayassu pubbena pupphavatiyā; |
| Yajatettha ekarājā, |
| Sammūḷho sabbacatukkena. |
1070.
| 2402 Ayamassa pāsādo, |
| Idaṃ antepuraṃ suramaṇīyaṃ; |
| Tedāni ayyaputtā, |
| Cattāro vadhāya ninnītā. |
1071.
| 2403 Idamassa kūṭāgāraṃ, |
| Sovaṇṇaṃ pupphamalyavikiṇṇaṃ; |
| Tedāni ayyaputtā, |
| Cattāro vadhāya ninnītā. |
1072.
| 2404 Idamassa uyyānaṃ, |
| Supupphitaṃ sabbakālikaṃ rammaṃ; |
| Tedāni ayyaputtā, |
| Cattāro vadhāya ninnītā. |
1073.
| 2405 Idamassa asokavanaṃ, |
| Supupphitaṃ sabbakālikaṃ rammaṃ; |
| Tedāni ayyaputtā, |
| Cattāro vadhāya ninnītā. |
1074.
| 2406 Idamassa kaṇikāravanaṃ, |
| Supupphitaṃ sabbakālikaṃ rammaṃ; |
| Tedāni ayyaputtā, |
| Cattāro vadhāya ninnītā. |
1075.
| 2407 Idamassa pāṭalivanaṃ, |
| Supupphitaṃ sabbakālikaṃ rammaṃ; |
| Tedāni ayyaputtā, |
| Cattāro vadhāya ninnītā. |
1076.
| 2408 Idamassa ambavanaṃ, |
| Supupphitaṃ sabbakālikaṃ rammaṃ; |
| Tedāni ayyaputtā, |
| Cattāro vadhāya ninnītā. |
1077.
| 2409 Ayamassa pokkharaṇī, |
| Sañchannā padumapuṇḍarīkehi; |
| Nāvā ca sovaṇṇavikatā, |
| Pupphavalliyā cittā suramaṇīyā; |
| Tedāni ayyaputtā, |
| Cattāro vadhāya ninnītā. |
1078.
| 2410 Idamassa hatthiratanaṃ, |
| Erāvaṇo gajo balī dantī; |
| Tedāni ayyaputtā, |
| Cattāro vadhāya ninnītā. |
1079.
| 2411 Idamassa assaratanaṃ, |
| ekakhuro asso; |
| Tedāni ayyaputtā, |
| cattāro vadhāya ninnītā. |
1080.
| 2412 Ayamassa assaratho, |
| Sāḷiya nigghoso subho ratanavicitto; |
| Yatthassu ayyaputtā, |
| Sobhiṃsu nandane viya devā; |
| Tedāni ayyaputtā, |
| Cattāro vadhāya ninnītā. |
1081.
| 2413 Kathaṃ nāma sāmasamasundarehi, |
| Candanamudukagattehi; |
| Rājā yajissate yaññaṃ, |
| Sammūḷho catūhi puttehi. |
1082.
| 2414 Kathaṃ nāma sāmasamasundarāhi, |
| Candanamudukagattāhi; |
| Rājā yajissate yaññaṃ, |
| Sammūḷho catūhi kaññāhi. |
1083.
| 2415 Kathaṃ nāma sāmasamasundarāhi, |
| Candanamudukagattāhi; |
| Rājā yajissate yaññaṃ, |
| Sammūḷho catūhi mahesīhi. |
1084.
| 2416 Kathaṃ nāma sāmasamasundarehi, |
| Candanamudukagattehi; |
| Rājā yajissate yaññaṃ, |
| Sammūḷho catūhi gahapatīhi. |
1085.
| 2417 Yathā honti gāmanigamā, |
| Suññā amanussakā brahāraññā; |
| Tathā hessati pupphavatiyā, |
| Yiṭṭhesu candasūriyesu”. |
1086.
| 2418 “Ummattikā bhavissāmi, |
| Bhūnahatā paṃsunā ca parikiṇṇā; |
| Sace candavaraṃ hanti, |
| Pāṇā me deva rujjhanti. |
1087.
| 2419 Ummattikā bhavissāmi, |
| Bhūnahatā paṃsunā ca parikiṇṇā; |
| Sace sūriyavaraṃ hanti, |
| Pāṇā me deva rujjhanti”. |
1088.
| 2420 “Kinnumā na ramāpeyyuṃ, |
| Aññamaññaṃ piyaṃvadā; |
| Ghaṭṭikā uparikkhī ca, |
| Pokkharaṇī ca bhārikā; |
| Candasūriyesu naccantiyo, |
| Samā tāsaṃ na vijjati”. |
1089.
| 2421 “Imaṃ mayhaṃ hadayasokaṃ, |
| Paṭimuñcatu khaṇḍahāla tava mātā; |
| Yo mayhaṃ hadayasoko, |
| Candamhi vadhāya ninnīte. |
1090.
| 2422 Imaṃ mayhaṃ hadayasokaṃ, |
| Paṭimuñcatu khaṇḍahāla tava mātā; |
| Yo mayhaṃ hadayasoko, |
| Sūriyamhi vadhāya ninnīte. |
1091.
| 2423 Imaṃ mayhaṃ hadayasokaṃ, |
| Paṭimuñcatu khaṇḍahāla tava jāyā; |
| Yo mayhaṃ hadayasoko, |
| Candamhi vadhāya ninnīte. |
1092.
| 2424 Imaṃ mayhaṃ hadayasokaṃ, |
| Paṭimuñcatu khaṇḍahāla tava jāyā; |
| Yo mayhaṃ hadayasoko, |
| Sūriyamhi vadhāya ninnīte. |
1093.
| 2425 Mā ca putte mā ca patiṃ, |
| Addakkhi khaṇḍahāla tava mātā; |
| Yo ghātesi kumāre, |
| Adūsake sīhasaṅkāse. |
1094.
| 2426 Mā ca putte mā ca patiṃ, |
| Addakkhi khaṇḍahāla tava mātā; |
| Yo ghātesi kumāre, |
| Apekkhite sabbalokassa. |
1095.
| 2427 Mā ca putte mā ca patiṃ, |
| Addakkhi khaṇḍahāla tava jāyā; |
| Yo ghātesi kumāre, |
| Adūsake sīhasaṅkāse. |
1096.
| 2428 Mā ca putte mā ca patiṃ, |
| Addakkhi khaṇḍahāla tava jāyā; |
| Yo ghātesi kumāre, |
| Apekkhite sabbalokassa”. |
1097.
| 2429 “Mā no deva avadhi, |
| Dāse no dehi khaṇḍahālassa; |
| Api nigaḷabandhakāpi, |
| Hatthī asse ca pālema. |
1098.
| 2430 Mā no deva avadhi, |
| Dāse no dehi khaṇḍahālassa; |
| Api nigaḷabandhakāpi, |
| Hatthichakaṇāni ujjhema. |
1099.
| 2431 Mā no deva avadhi, |
| Dāse no dehi khaṇḍahālassa; |
| Api nigaḷabandhakāpi, |
| Assachakaṇāni ujjhema. |
1100.
| 2432 Mā no deva avadhi, |
| Dāse no dehi khaṇḍahālassa; |
| Yassa honti tava kāmā, |
| Api raṭṭhā pabbājitā; |
| Bhikkhācariyaṃ carissāma. |
1101.
| 2433 Dibbaṃ deva upayācanti, |
| puttatthikāpi daliddā; |
| Paṭibhānānipi hitvā, |
| putte na labhanti ekaccā. |
1102.
| 2434 Āsīsikāni karonti, |
| Puttā no jāyantu tato paputtā; |
| Atha no akāraṇasmā, |
| Yaññatthāya deva ghātesi. |
1103.
| 2435 Upayācitakena puttaṃ labhanti, |
| Mā tāta no aghātesi; |
| Mā kicchāladdhakehi puttehi, |
| Yajittho imaṃ yaññaṃ. |
1104.
| 2436 Upayācitakena puttaṃ labhanti, |
| Mā tāta no aghātesi; |
| Mā kapaṇaladdhakehi puttehi, |
| Ammāya no vippavāsesi. |
1105.
| 2437 Bahudukkhā posiya candaṃ, |
| amma tuvaṃ jīyase puttaṃ; |
| Vandāmi kho te pāde, |
| labhataṃ tāto paralokaṃ. |
1106.
| 2438 Handa ca maṃ upaguyha, |
| Pāde te amma vandituṃ dehi; |
| Gacchāmi dāni pavāsaṃ, |
| Yaññatthāya ekarājassa. |
1107.
| 2439 Handa ca maṃ upagūha, |
| Pāde te amma vandituṃ dehi; |
| Gacchāmi dāni pavāsaṃ, |
| Mātu katvā hadayasokaṃ. |
1108.
| 2440 Handa ca maṃ upagūha, |
| Pāde te amma vandituṃ dehi; |
| Gacchāmi dāni pavāsaṃ, |
| Janassa katvā hadayasokaṃ”. |
1109.
| 2441 “Handa ca padumapattānaṃ, |
| Moḷiṃ bandhassu gotamiputta; |
| Campakadalamissāyo, |
| Esā te porāṇikā pakati. |
1110.
| 2442 Handa ca vilepanaṃ te, |
| Pacchimakaṃ candanaṃ vilimpassu; |
| Yehi ca suvilitto, |
| Sobhasi rājaparisāyaṃ. |
1111.
| 2443 Handa ca mudukāni vatthāni, |
| Pacchimakaṃ kāsikaṃ nivāsehi; |
| Yehi ca sunivattho, |
| Sobhasi rājaparisāyaṃ. |
1112.
| 2444 Muttāmaṇikanakavibhūsitāni, |
| Gaṇhassu hatthābharaṇāni; |
| Yehi ca hatthābharaṇehi, |
| Sobhasi rājaparisāyaṃ”. |
1113.
| 2445 “Na hi nūnāyaṃ raṭṭhapālo, |
| Bhūmipati janapadassa dāyādo; |
| Lokissaro mahanto, |
| Putte snehaṃ janayati”. |
1114.
| 2446 “Mayhampi piyā puttā, |
| Attā ca piyo tumhe ca bhariyāyo; |
| Saggañca patthayāno, |
| Tenāhaṃ ghātayissāmi”. |
1115.
| 2447 “Maṃ paṭhamaṃ ghātehi, |
| Mā me hadayaṃ dukkhaṃ phālesi; |
| Alaṅkato sundarako, |
| Putto deva tava sukhumālo. |
1116.
| 2448 Handayya maṃ hanassu, |
| Paraloke candakena hessāmi; |
| Puññaṃ karassu vipulaṃ, |
| Vicarāma ubhopi paraloke”. |
1117.
| 2449 “Mā tvaṃ cande rucci maraṇaṃ, |
| Bahukā tava devarā visālakkhi; |
| Te taṃ ramayissanti, |
| Yiṭṭhasmiṃ gotamiputte”. |
1118.
| 2450 Evaṃ vutte, candā attānaṃ, |
| hanti hatthatalakehi; |
| “Alamettha jīvitena, |
| pissāmi visaṃ marissāmi. |
1119.
| 2451 Na hi nūnimassa rañño, |
| Mittāmaccā ca vijjare suhadā; |
| Ye na vadanti rājānaṃ, |
| Mā ghātayi orase putte. |
1120.
| 2452 Na hi nūnimassa rañño, |
| Ñātī mittā ca vijjare suhadā; |
| Ye na vadanti rājānaṃ, |
| Mā ghātayi atraje putte. |
1121.
| 2453 Ime tepi mayhaṃ puttā, |
| Guṇino kāyūradhārino rāja; |
| Tehipi yajassu yaññaṃ, |
| Atha muñcatu gotamiputte. |
1122.
| 2454 Bilasataṃ maṃ katvāna, |
| Yajassu sattadhā mahārāja; |
| Mā jeṭṭhaputtamavadhi, |
| Adūsakaṃ sīhasaṅkāsaṃ. |
1123.
| 2455 Bilasataṃ maṃ katvāna, |
| Yajassu sattadhā mahārāja; |
| Mā jeṭṭhaputtamavadhi, |
| Apekkhitaṃ sabbalokassa”. |
1124.
| 2456 “Bahukā tava dinnābharaṇā, |
| Uccāvacā subhaṇitamhi; |
| Muttāmaṇiveḷuriyā, |
| Etaṃ te pacchimakaṃ dānaṃ”. |
1125.
| 2457 “Yesaṃ pubbe khandhesu, |
| Phullā mālāguṇā vivattiṃsu; |
| Tesajjapi sunisito, |
| Nettiṃso vivattissati khandhesu. |
1126.
| 2458 Yesaṃ pubbe khandhesu, |
| Cittā mālāguṇā vivattiṃsu; |
| Tesajjapi sunisito, |
| Nettiṃso vivattissati khandhesu. |
1127.
| 2459 Aciraṃ vata nettiṃso, |
| Vivattissati rājaputtānaṃ khandhesu; |
| Atha mama hadayaṃ na phalati, |
| Tāva daḷhabandhañca me āsi. |
1128.
| 2460 Kāsikasucivatthadharā, |
| Kuṇḍalino agalucandanavilittā; |
| Niyyātha candasūriyā, |
| Yaññatthāya ekarājassa. |
1129.
| 2461 Kāsikasucivatthadharā, |
| Kuṇḍalino agalucandanavilittā; |
| Niyyātha candasūriyā, |
| Mātu katvā hadayasokaṃ. |
1130.
| 2462 Kāsikasucivatthadharā, |
| Kuṇḍalino agalucandanavilittā; |
| Niyyātha candasūriyā, |
| Janassa katvā hadayasokaṃ. |
1131.
| 2463 Maṃsarasabhojanā nhāpakasunhāpitā, |
| Kuṇḍalino agalucandanavilittā; |
| Niyyātha candasūriyā, |
| Yaññatthāya ekarājassa. |
1132.
| 2464 Maṃsarasabhojanā nhāpakasunhāpitā, |
| Kuṇḍalino agalucandanavilittā; |
| Niyyātha candasūriyā, |
| Mātu katvā hadayasokaṃ. |
1133.
| 2465 Maṃsarasabhojanā nhāpakasunhāpitā, |
| Kuṇḍalino agalucandanavilittā; |
| Niyyātha candasūriyā, |
| Janassa katvā hadayasokaṃ”. |
1134.
| 2466 Sabbasmiṃ upakkhaṭasmiṃ, |
| Nisīdite candasmiṃ yaññatthāya; |
| Pañcālarājadhītā pañjalikā, |
| Sabbaparisāya samanupariyāyi. |
1135.
| 2467 “Yena saccena khaṇḍahālo, |
| Pāpakammaṃ karoti dummedho; |
| Etena saccavajjena, |
| Samaṅginī sāmikena homi. |
1136.
| 2468 Ye idhatthi amanussā, |
| Yāni ca yakkhabhūtabhabyāni; |
| Karontu me veyyāvaṭikaṃ, |
| Samaṅginī sāmikena homi. |
1137.
| 2469 Yā devatā idhāgatā, |
| Yāni ca yakkhabhūtabhabyāni; |
| Saraṇesiniṃ anāthaṃ tāyatha maṃ, |
| Yācāmahaṃ pati māhaṃ ajeyyaṃ”. |
1138.
| 2470 Taṃ sutvā amanusso, |
| Ayokūṭaṃ paribbhametvāna; |
| Bhayamassa janayanto, |
| Rājānaṃ idamavoca. |
1139.
| 2471 “Bujjhassu kho rājakali, |
| Mā tāhaṃ matthakaṃ nitāḷesiṃ; |
| Mā jeṭṭhaputtamavadhi, |
| Adūsakaṃ sīhasaṅkāsaṃ. |
1140.
| 2472 Ko te diṭṭho rājakali, |
| Puttabhariyāyo haññamānāyo; |
| Seṭṭhi ca gahapatayo, |
| Adūsakā saggakāmā hi”. |
1141.
| 2473 Taṃ sutvā khaṇḍahālo, |
| Rājā ca abbhutamidaṃ disvāna; |
| Sabbesaṃ bandhanāni mocesuṃ, |
| Yathā taṃ anupaghātaṃ. |
1142.
| 2474 Sabbesu vippamuttesu, |
| Ye tattha samāgatā tadā āsuṃ; |
| Sabbe ekekaleḍḍukamadaṃsu, |
| Esa vadho khaṇḍahālassa. |
1143.
| 2475 Sabbe paviṭṭhā nirayaṃ, |
| Yathā taṃ pāpakaṃ karitvāna; |
| Na hi pāpakammaṃ katvā, |
| Labbhā sugatiṃ ito gantuṃ. |
1144.
| 2476 Sabbesu vippamuttesu, |
| Ye tattha samāgatā tadā āsuṃ; |
| Candaṃ abhisiñciṃsu, |
| Samāgatā rājaparisā ca. |
1145.
| 2477 Sabbesu vippamuttesu, |
| Ye tattha samāgatā tadā āsuṃ; |
| Candaṃ abhisiñciṃsu, |
| Samāgatā rājakaññāyo ca. |
1146.
| 2478 Sabbesu vippamuttesu, |
| Ye tattha samāgatā tadā āsuṃ; |
| Candaṃ abhisiñciṃsu, |
| Samāgatā devaparisā ca. |
1147.
| 2479 Sabbesu vippamuttesu, |
| Ye tattha samāgatā tadā āsuṃ; |
| Candaṃ abhisiñciṃsu, |
| Samāgatā devakaññāyo ca. |
1148.
| 2480 Sabbesu vippamuttesu, |
| Ye tattha samāgatā tadā āsuṃ; |
| Celukkhepamakaruṃ, |
| Samāgatā rājaparisā ca. |
1149.
| 2481 Sabbesu vippamuttesu, |
| Ye tattha samāgatā tadā āsuṃ; |
| Celukkhepamakaruṃ, |
| Samāgatā rājakaññāyo ca. |
1150.
| 2482 Sabbesu vippamuttesu, |
| Ye tattha samāgatā tadā āsuṃ; |
| Celukkhepamakaruṃ, |
| Samāgatā devaparisā ca. |
1151.
| 2483 Sabbesu vippamuttesu, |
| Ye tattha samāgatā tadā āsuṃ; |
| Celukkhepamakaruṃ, |
| Samāgatā devakaññāyo ca. |
1152.
| 2484 Sabbesu vippamuttesu, |
| Bahū ānanditā ahuṃ; |
| Nandiṃ pavesi nagaraṃ, |
| Bandhanā mokkho aghositthāti. |
2485 Candakumārajātakaṃ sattamaṃ.