-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
22.1.6 Bhūridattajātaka
Mahānipāta
Mūgapakkhavagga
Bhūridattajātaka
784.
| 2109 “Yaṃ kiñci ratanaṃ atthi, |
| dhataraṭṭhanivesane; |
| Sabbāni te upayantu, |
| dhītaraṃ dehi rājino”. |
785.
| 2110 “Na no vivāho nāgehi, |
| katapubbo kudācanaṃ; |
| Taṃ vivāhaṃ asaṃyuttaṃ, |
| kathaṃ amhe karomase”. |
786.
| 2111 “Jīvitaṃ nūna te cattaṃ, |
| raṭṭhaṃ vā manujādhipa; |
| Na hi nāge kupitamhi, |
| ciraṃ jīvanti tādisā. |
787.
| 2112 Yo tvaṃ deva manussosi, |
| iddhimantaṃ aniddhimā; |
| Varuṇassa niyaṃputtaṃ, |
| yāmunaṃ atimaññasi”. |
788.
| 2113 “Nātimaññāmi rājānaṃ, |
| dhataraṭṭhaṃ yasassinaṃ; |
| Dhataraṭṭho hi nāgānaṃ, |
| bahūnamapi issaro. |
789.
| 2114 Ahi mahānubhāvopi, |
| na me dhītaramāraho; |
| Khattiyo ca videhānaṃ, |
| abhijātā samuddajā”. |
790.
| 2115 “Kambalassatarā uṭṭhentu, |
| sabbe nāge nivedaya; |
| Bārāṇasiṃ pavajjantu, |
| mā ca kañci viheṭhayuṃ”. |
791.
| 2116 “Nivesanesu sobbhesu, |
| rathiyā caccaresu ca; |
| Rukkhaggesu ca lambantu, |
| vitatā toraṇesu ca. |
792.
| 2117 Ahampi sabbasetena, |
| mahatā sumahaṃ puraṃ; |
| Parikkhipissaṃ bhogehi, |
| kāsīnaṃ janayaṃ bhayaṃ”. |
793.
| 2118 Tassa taṃ vacanaṃ sutvā, |
| uragānekavaṇṇino; |
| Bārāṇasiṃ pavajjiṃsu, |
| na ca kañci viheṭhayuṃ. |
794.
| 2119 Nivesanesu sobbhesu, |
| rathiyā caccaresu ca; |
| Rukkhaggesu ca lambiṃsu, |
| vitatā toraṇesu ca. |
795.
| 2120 Tesu disvāna lambante, |
| puthū kandiṃsu nāriyo; |
| Nāge soṇḍikate disvā, |
| passasante muhuṃ muhuṃ. |
796.
| 2121 Bārāṇasī pabyathitā, |
| āturā samapajjatha; |
| Bāhā paggayha pakkanduṃ, |
| “dhītaraṃ dehi rājino”. |
2122 ( )
797.
| 2123 “Pupphābhihārassa vanassa majjhe, |
| Ko lohitakkho vitatantaraṃso; |
| Kā kambukāyūradharā suvatthā, |
| Tiṭṭhanti nāriyo dasa vandamānā. |
798.
| 2124 Ko tvaṃ brahābāhu vanassa majjhe, |
| Virocasi ghatasittova aggi; |
| Mahesakkho aññatarosi yakkho, |
| Udāhu nāgosi mahānubhāvo”. |
799.
| 2125 “Nāgohamasmi iddhimā, |
| tejassī duratikkamo; |
| Ḍaṃseyyaṃ tejasā kuddho, |
| phītaṃ janapadaṃ api. |
800.
| 2126 Samuddajā hi me mātā, |
| dhataraṭṭho ca me pitā; |
| Sudassanakaniṭṭhosmi, |
| bhūridattoti maṃ vidū. |
801.
| 2127 Yaṃ gambhīraṃ sadāvaṭṭaṃ, |
| rahadaṃ bhismaṃ pekkhasi; |
| Esa dibyo mamāvāso, |
| anekasataporiso. |
802.
| 2128 Mayūrakoñcābhirudaṃ, |
| nīlodaṃ vanamajjhato; |
| Yamunaṃ pavisa mā bhīto, |
| khemaṃ vattavataṃ sivaṃ. |
803.
| 2129 Tattha patto sānucaro, |
| saha puttena brāhmaṇa; |
| Pūjito mayhaṃ kāmehi, |
| sukhaṃ brāhmaṇa vacchasi”. |
804.
| 2130 “Samā samantaparito, |
| pahūtatagarā mahī; |
| Indagopakasañchannā, |
| sobhati harituttamā. |
805.
| 2131 Rammāni vanacetyāni, |
| rammā haṃsūpakūjitā; |
| Opupphāpadmā tiṭṭhanti, |
| pokkharañño sunimmitā. |
806.
| 2132 Aṭṭhaṃsā sukatā thambhā, |
| sabbe veḷuriyāmayā; |
| Sahassathambhā pāsādā, |
| pūrā kaññāhi jotare. |
807.
| 2133 Vimānaṃ upapannosi, |
| dibyaṃ puññehi attano; |
| Asambādhaṃ sivaṃ rammaṃ, |
| accantasukhasaṃhitaṃ. |
808.
| 2134 Maññe sahassanettassa, |
| vimānaṃ nābhikaṅkhasi; |
| Iddhī hi tyāyaṃ vipulā, |
| sakkasseva jutīmato”. |
809.
| 2135 “Manasāpi na pattabbo, |
| ānubhāvo jutīmato; |
| Paricārayamānānaṃ, |
| saindānaṃ vasavattinaṃ. |
810.
| 2136 Taṃ vimānaṃ abhijjhāya, |
| amarānaṃ sukhesinaṃ; |
| Uposathaṃ upavasanto, |
| semi vammikamuddhani”. |
811.
| 2137 “Ahañca migamesāno, |
| saputto pāvisiṃ vanaṃ; |
| Taṃ maṃ mataṃ vā jīvaṃ vā, |
| nābhivedenti ñātakā. |
812.
| 2138 Āmantaye bhūridattaṃ, |
| kāsiputtaṃ yasassinaṃ; |
| Tayā no samanuññātā, |
| api passemu ñātake”. |
813.
| 2139 “Eso hi vata me chando, |
| yaṃ vasesi mamantike; |
| Na hi etādisā kāmā, |
| sulabhā honti mānuse. |
814.
| 2140 Sace tvaṃ nicchase vatthuṃ, |
| mama kāmehi pūjito; |
| Mayā tvaṃ samanuññāto, |
| sotthiṃ passāhi ñātake”. |
815.
| 2141 “Dhārayimaṃ maṇiṃ dibyaṃ, |
| pasuṃ putte ca vindati; |
| Arogo sukhito hoti, |
| gacchevādāya brāhmaṇa”. |
816.
| 2142 “Kusalaṃ paṭinandāmi, |
| bhūridatta vaco tava; |
| Pabbajissāmi jiṇṇosmi, |
| na kāme abhipatthaye”. |
817.
| 2143 “Brahmacariyassa ce bhaṅgo, |
| hoti bhogehi kāriyaṃ; |
| Avikampamāno eyyāsi, |
| bahuṃ dassāmi te dhanaṃ”. |
818.
| 2144 “Kusalaṃ paṭinandāmi, |
| bhūridatta vaco tava; |
| Punapi āgamissāmi, |
| sace attho bhavissati”. |
819.
| 2145 Idaṃ vatvā bhūridatto, |
| Pesesi caturo jane; |
| “Etha gacchatha uṭṭhetha, |
| Khippaṃ pāpetha brāhmaṇaṃ”. |
820.
| 2146 Tassa taṃ vacanaṃ sutvā, |
| uṭṭhāya caturo janā; |
| Pesitā bhūridattena, |
| khippaṃ pāpesu brāhmaṇaṃ. |
2147 ( )
821.
| 2148 “Maṇiṃ paggayha maṅgalyaṃ, |
| sādhuvittaṃ manoramaṃ; |
| Selaṃ byañjanasampannaṃ, |
| ko imaṃ maṇimajjhagā”. |
822.
| 2149 “Lohitakkhasahassāhi, |
| samantā parivāritaṃ; |
| Ajja kālaṃ pathaṃ gacchaṃ, |
| ajjhagāhaṃ maṇiṃ imaṃ”. |
823.
| 2150 “Sūpaciṇṇo ayaṃ selo, |
| accito mānito sadā; |
| Sudhārito sunikkhitto, |
| sabbatthamabhisādhaye. |
824.
| 2151 Upacāravipannassa, |
| nikkhepe dhāraṇāya vā; |
| Ayaṃ selo vināsāya, |
| pariciṇṇo ayoniso. |
825.
| 2152 Na imaṃ akusalo dibyaṃ, |
| maṇiṃ dhāretumāraho; |
| Paṭipajja sataṃ nikkhaṃ, |
| dehimaṃ ratanaṃ mama”. |
826.
| 2153 “Na ca myāyaṃ maṇī keyyo, |
| gohi vā ratanehi vā; |
| Selo byañjanasampanno, |
| neva keyyo maṇī mama”. |
827.
| 2154 “No ce tayā maṇī keyyo, |
| gohi vā ratanehi vā; |
| Atha kena maṇī keyyo, |
| taṃ me akkhāhi pucchito”. |
828.
| 2155 “Yo me saṃse mahānāgaṃ, |
| tejassiṃ duratikkamaṃ; |
| Tassa dajjaṃ imaṃ selaṃ, |
| jalantamiva tejasā”. |
829.
| 2156 “Ko nu brāhmaṇavaṇṇena, |
| supaṇṇo patataṃ varo; |
| Nāgaṃ jigīsamanvesi, |
| anvesaṃ bhakkhamattano”. |
830.
| 2157 “Nāhaṃ dijādhipo homi, |
| na diṭṭho garuḷo mayā; |
| Āsīvisena vittoti, |
| vajjo brāhmaṇa maṃ vidū”. |
831.
| 2158 “Kiṃ nu tuyhaṃ balaṃ atthi, |
| kiṃ sippaṃ vijjate tava; |
| Kismiṃ vā tvaṃ paratthaddho, |
| uragaṃ nāpacāyasi”. |
832.
| 2159 “Āraññikassa isino, |
| cirarattaṃ tapassino; |
| Supaṇṇo kosiyassakkhā, |
| visavijjaṃ anuttaraṃ. |
833.
| 2160 Taṃ bhāvitattaññataraṃ, |
| sammantaṃ pabbatantare; |
| Sakkaccaṃ taṃ upaṭṭhāsiṃ, |
| rattindivamatandito. |
834.
| 2161 So tadā pariciṇṇo me, |
| vattavā brahmacariyavā; |
| Dibbaṃ pātukarī mantaṃ, |
| kāmasā bhagavā mama. |
835.
| 2162 Tyāhaṃ mante paratthaddho, |
| nāhaṃ bhāyāmi bhoginaṃ; |
| Ācariyo visaghātānaṃ, |
| alampānoti maṃ vidū”. |
836.
| 2163 “Gaṇhāmase maṇiṃ tāta, |
| somadatta vijānahi; |
| Mā daṇḍena siriṃ pattaṃ, |
| kāmasā pajahimhase”. |
837.
| 2164 “Sakaṃ nivesanaṃ pattaṃ, |
| yo taṃ brāhmaṇa pūjayi; |
| Evaṃ kalyāṇakārissa, |
| kiṃ mohā dubbhimicchasi. |
838.
| 2165 Sace tvaṃ dhanakāmosi, |
| bhūridatto padassati; |
| Tameva gantvā yācassu, |
| bahuṃ dassati te dhanaṃ”. |
839.
| 2166 “Hatthagataṃ pattagataṃ, |
| nikiṇṇaṃ khādituṃ varaṃ; |
| Mā no sandiṭṭhiko attho, |
| somadatta upaccagā”. |
840.
| 2167 “Paccati niraye ghore, |
| mahissamapi vivarati; |
| Mittadubbhī hitaccāgī, |
| jīvarevāpi sussati. |
841.
| 2168 Sace tvaṃ dhanakāmosi, |
| bhūridatto padassati; |
| Maññe attakataṃ veraṃ, |
| naciraṃ vedayissasi”. |
842.
| 2169 “Mahāyaññaṃ yajitvāna, |
| evaṃ sujjhanti brāhmaṇā; |
| Mahāyaññaṃ yajissāma, |
| evaṃ mokkhāma pāpakā”. |
843.
| 2170 “Handa dāni apāyāmi, |
| nāhaṃ ajja tayā saha; |
| Padampekaṃ na gaccheyyaṃ, |
| evaṃ kibbisakārinā”. |
844.
| 2171 Idaṃ vatvāna pitaraṃ, |
| somadatto bahussuto; |
| Ujjhāpetvāna bhūtāni, |
| tamhā ṭhānā apakkami. |
845.
| 2172 “Gaṇhāhetaṃ mahānāgaṃ, |
| āharetaṃ maṇiṃ mama; |
| Indagopakavaṇṇābho, |
| yassa lohitako siro. |
846.
| 2173 Kappāsapicurāsīva, |
| eso kāyo padissati; |
| Vammikaggagato seti, |
| taṃ tvaṃ gaṇhāhi brāhmaṇa”. |
847.
| 2174 Athosadhehi dibbehi, |
| jappaṃ mantapadāni ca; |
| Evaṃ taṃ asakkhi satthuṃ, |
| katvā parittamattano. |
2175 ( )
848.
| 2176 “Mamaṃ disvāna āyantaṃ, |
| sabbakāmasamiddhinaṃ; |
| Indriyāni ahaṭṭhāni, |
| sāvaṃ jātaṃ mukhaṃ tava. |
849.
| 2177 Padmaṃ yathā hatthagataṃ, |
| Pāṇinā parimadditaṃ; |
| Sāvaṃ jātaṃ mukhaṃ tuyhaṃ, |
| Mamaṃ disvāna edisaṃ. |
850.
| 2178 Kacci nu te nābhisasi, |
| kacci te atthi vedanā; |
| Yena sāvaṃ mukhaṃ tuyhaṃ, |
| mamaṃ disvāna āgataṃ”. |
851.
| 2179 “Supinaṃ tāta addakkhiṃ, |
| ito māsaṃ adhogataṃ; |
| Dakkhiṇaṃ viya me bāhuṃ, |
| chetvā ruhiramakkhitaṃ; |
| Puriso ādāya pakkāmi, |
| mama rodantiyā sati. |
852.
| 2180 Yatohaṃ supinamaddakkhiṃ, |
| sudassana vijānahi; |
| Tato divā vā rattiṃ vā, |
| sukhaṃ me nopalabbhati”. |
853.
| 2181 “Yaṃ pubbe parivāriṃsu, |
| kaññā ruciraviggahā; |
| Hemajālapaṭicchannā, |
| bhūridatto na dissati. |
854.
| 2182 Yaṃ pubbe parivāriṃsu, |
| nettiṃsavaradhārino; |
| Kaṇikārāva samphullā, |
| bhūridatto na dissati. |
855.
| 2183 Handa dāni gamissāma, |
| bhūridattanivesanaṃ; |
| Dhammaṭṭhaṃ sīlasampannaṃ, |
| passāma tava bhātaraṃ”. |
856.
| 2184 Tañca disvāna āyantiṃ, |
| bhūridattassa mātaraṃ; |
| Bāhā paggayha pakkanduṃ, |
| bhūridattassa nāriyo. |
857.
| 2185 “Puttaṃ teyye na jānāma, |
| ito māsaṃ adhogataṃ; |
| Mataṃ vā yadi vā jīvaṃ, |
| bhūridattaṃ yasassinaṃ. |
858.
| 2186 Sakuṇī hataputtāva, |
| suññaṃ disvā kulāvakaṃ; |
| Ciraṃ dukkhena jhāyissaṃ, |
| bhūridattaṃ apassatī. |
859.
| 2187 Kurarī hatachāpāva, |
| suññaṃ disvā kulāvakaṃ; |
| Ciraṃ dukkhena jhāyissaṃ, |
| bhūridattaṃ apassatī. |
860.
| 2188 Sā nūna cakkavākīva, |
| pallalasmiṃ anodake; |
| Ciraṃ dukkhena jhāyissaṃ, |
| bhūridattaṃ apassatī. |
861.
| 2189 Kammārānaṃ yathā ukkā, |
| anto jhāyati no bahi; |
| Evaṃ jhāyāmi sokena, |
| bhūridattaṃ apassatī”. |
862.
| 2190 Sālāva sampamathitā, |
| mālutena pamadditā; |
| Senti puttā ca dārā ca, |
| bhūridattanivesane. |
863.
| 2191 Idaṃ sutvāna nigghosaṃ, |
| bhūridattanivesane; |
| Ariṭṭho ca subhogo ca, |
| padhāviṃsu anantarā. |
864.
| 2192 “Amma assāsa mā soci, |
| evaṃdhammā hi pāṇino; |
| Cavanti upapajjanti, |
| esassa pariṇāmitā”. |
865.
| 2193 “Ahampi tāta jānāmi, |
| evaṃdhammā hi pāṇino; |
| Sokena ca paretasmi, |
| bhūridattaṃ apassatī. |
866.
| 2194 Ajja ce me imaṃ rattiṃ, |
| sudassana vijānahi; |
| Bhūridattaṃ apassantī, |
| maññe hissāmi jīvitaṃ”. |
867.
| 2195 “Amma assāsa mā soci, |
| ānayissāma bhātaraṃ; |
| Disodisaṃ gamissāma, |
| bhātupariyesanaṃ caraṃ. |
868.
| 2196 Pabbate giriduggesu, |
| gāmesu nigamesu ca; |
| Orena sattarattassa, |
| bhātaraṃ passa āgataṃ”. |
869.
| 2197 “Hatthā pamutto urago, |
| pāde te nipatī bhusaṃ; |
| Kacci nu taṃ ḍaṃsī tāta, |
| mā bhāyi sukhito bhava”. |
870.
| 2198 “Neva mayhaṃ ayaṃ nāgo, |
| alaṃ dukkhāya kāyaci; |
| Yāvatatthi ahiggāho, |
| mayā bhiyyo na vijjati”. |
871.
| 2199 “Ko nu brāhmaṇavaṇṇena, |
| ditto parisamāgato; |
| Avhāyantu suyuddhena, |
| suṇantu parisā mama”. |
872.
| 2200 “Tvaṃ maṃ nāgena ālampa, |
| ahaṃ maṇḍūkachāpiyā; |
| Hotu no abbhutaṃ tattha, |
| ā sahassehi pañcahi”. |
873.
| 2201 “Ahañhi vasumā aḍḍho, |
| tvaṃ daliddosi māṇava; |
| Ko nu te pāṭibhogatthi, |
| upajūtañca kiṃ siyā. |
874.
| 2202 Upajūtañca me assa, |
| pāṭibhogo ca tādiso; |
| Hotu no abbhutaṃ tattha, |
| ā sahassehi pañcahi”. |
875.
| 2203 “Suṇohi me mahārāja, |
| vacanaṃ bhaddamatthu te; |
| Pañcannaṃ me sahassānaṃ, |
| pāṭibhogo hi kittima”. |
876.
| 2204 “Pettikaṃ vā iṇaṃ hoti, |
| Yaṃ vā hoti sayaṃkataṃ; |
| Kiṃ tvaṃ evaṃ bahuṃ mayhaṃ, |
| Dhanaṃ yācasi brāhmaṇa”. |
877.
| 2205 “Alampāno hi nāgena, |
| mamaṃ abhijigīsati; |
| Ahaṃ maṇḍūkachāpiyā, |
| ḍaṃsayissāmi brāhmaṇaṃ. |
878.
| 2206 Taṃ tvaṃ daṭṭhuṃ mahārāja, |
| ajja raṭṭhābhivaḍḍhana; |
| Khattasaṃghaparibyūḷho, |
| niyyāhi ahidassanaṃ”. |
879.
| 2207 “Neva taṃ atimaññāmi, |
| sippavādena māṇava; |
| Atimattosi sippena, |
| uragaṃ nāpacāyasi”. |
880.
| 2208 “Ahampi nātimaññāmi, |
| sippavādena brāhmaṇa; |
| Avisena ca nāgena, |
| bhusaṃ vañcayase janaṃ. |
881.
| 2209 Evañcetaṃ jano jaññā, |
| Yathā jānāmi taṃ ahaṃ; |
| Na tvaṃ labhasi ālampa, |
| Bhusamuṭṭhiṃ kuto dhanaṃ”. |
882.
| 2210 “Kharājino jaṭī dummī, |
| ditto parisamāgato; |
| Yo tvaṃ evaṃ gataṃ nāgaṃ, |
| aviso atimaññasi. |
883.
| 2211 Āsajja kho naṃ jaññāsi, |
| puṇṇaṃ uggassa tejaso; |
| Maññe taṃ bhasmarāsiṃva, |
| khippameso karissati”. |
884.
| 2212 “Siyā visaṃ siluttassa, |
| deḍḍubhassa silābhuno; |
| Neva lohitasīsassa, |
| visaṃ nāgassa vijjati”. |
885.
| 2213 “Sutametaṃ arahataṃ, |
| saññatānaṃ tapassinaṃ; |
| Idha dānāni datvāna, |
| saggaṃ gacchanti dāyakā; |
| Jīvanto dehi dānāni, |
| yadi te atthi dātave. |
886.
| 2214 Ayaṃ nāgo mahiddhiko, |
| tejassī duratikkamo; |
| Tena taṃ ḍaṃsayissāmi, |
| so taṃ bhasmaṃ karissati”. |
887.
| 2215 “Mayāpetaṃ sutaṃ samma, |
| saññatānaṃ tapassinaṃ; |
| Idha dānāni datvāna, |
| saggaṃ gacchanti dāyakā; |
| Tvameva dehi jīvanto, |
| yadi te atthi dātave. |
888.
| 2216 Ayaṃ ajamukhī nāma, |
| puṇṇā uggassa tejaso; |
| Tāya taṃ ḍaṃsayissāmi, |
| sā taṃ bhasmaṃ karissati. |
889.
| 2217 Yā dhītā dhataraṭṭhassa, |
| vemātā bhaginī mama; |
| Sā taṃ ḍaṃsatvajamukhī, |
| puṇṇā uggassa tejaso. |
890.
| 2218 Chamāyañce nisiñcissaṃ, |
| brahmadatta vijānahi; |
| Tiṇalatāni osadhyo, |
| ussusseyyuṃ asaṃsayaṃ. |
891.
| 2219 Uddhañce pātayissāmi, |
| brahmadatta vijānahi; |
| Satta vassāniyaṃ devo, |
| na vasse na himaṃ pate. |
892.
| 2220 Udake ce nisiñcissaṃ, |
| brahmadatta vijānahi; |
| Yāvantodakajā pāṇā, |
| mareyyuṃ macchakacchapā”. |
2221 ( )
893.
| 2222 “Lokyaṃ sajantaṃ udakaṃ, |
| payāgasmiṃ patiṭṭhitaṃ; |
| Komaṃ ajjhoharī bhūto, |
| ogāḷhaṃ yamunaṃ nadiṃ”. |
894.
| 2223 “Yadesa lokādhipatī yasassī, |
| Bārāṇasiṃ pakriya samantato; |
| Tassāha putto uragūsabhassa, |
| Subhogoti maṃ brāhmaṇa vedayanti”. |
895.
| 2224 “Sace hi putto uragūsabhassa, |
| Kāsissa rañño amarādhipassa; |
| Mahesakkho aññataro pitā te, |
| Maccesu mātā pana te atulyā; |
| Na tādiso arahati brāhmaṇassa, |
| Dāsampi ohārituṃ mahānubhāvo”. |
896.
| 2225 “Rukkhaṃ nissāya vijjhittho, |
| eṇeyyaṃ pātumāgataṃ; |
| So viddho dūramacari, |
| saravegena sīghavā. |
897.
| 2226 Taṃ tvaṃ patitamaddakkhi, |
| araññasmiṃ brahāvane; |
| Sa maṃsakājamādāya, |
| sāyaṃ nigrodhupāgami. |
898.
| 2227 Sukasāḷikasaṅghuṭṭhaṃ, |
| piṅgalaṃ santhatāyutaṃ; |
| Kokilābhirudaṃ rammaṃ, |
| dhuvaṃ haritasaddalaṃ. |
899.
| 2228 Tattha te so pāturahu, |
| iddhiyā yasasā jalaṃ; |
| Mahānubhāvo bhātā me, |
| kaññāhi parivārito. |
900.
| 2229 So tena pariciṇṇo tvaṃ, |
| sabbakāmehi tappito; |
| Aduṭṭhassa tuvaṃ dubbhi, |
| taṃ te veraṃ idhāgataṃ. |
901.
| 2230 Khippaṃ gīvaṃ pasārehi, |
| na te dassāmi jīvitaṃ; |
| Bhātu parisaraṃ veraṃ, |
| chedayissāmi te siraṃ”. |
902.
| 2231 “Ajjhāyako yācayogī, |
| āhutaggi ca brāhmaṇo; |
| Etehi tīhi ṭhānehi, |
| avajjho hoti brāhmaṇo”. |
903.
| 2232 “Yaṃ pūraṃ dhataraṭṭhassa, |
| ogāḷhaṃ yamunaṃ nadiṃ; |
| Jotate sabbasovaṇṇaṃ, |
| girimāhacca yāmunaṃ. |
904.
| 2233 Tattha te purisabyagghā, |
| sodariyā mama bhātaro; |
| Yathā te tattha vakkhanti, |
| tathā hessasi brāhmaṇa”. |
2234 ( )
905.
| 2235 “Anittarā ittarasampayuttā, |
| Yaññā ca vedā ca subhoga loke; |
| Tadaggarayhañhi vinindamāno, |
| Jahāti vittañca satañca dhammaṃ. |
906.
| 2236 Ajjhenamariyā pathaviṃ janindā, |
| Vessā kasiṃ pāricariyañca suddā; |
| Upāgu paccekaṃ yathāpadesaṃ, |
| Katāhu ete vasināti āhu. |
907.
| 2237 Dhātā vidhātā varuṇo kuvero, |
| Somo yamo candimā vāyu sūriyo; |
| Etepi yaññaṃ puthuso yajitvā, |
| Ajjhāyakānaṃ atho sabbakāme. |
908.
| 2238 Vikāsitā cāpasatāni pañca, |
| Yo ajjuno balavā bhīmaseno; |
| Sahassabāhu asamo pathabyā, |
| Sopi tadā mādahi jātavedaṃ. |
909.
| 2239 Yo brāhmaṇe bhojayi dīgharattaṃ, |
| Annena pānena yathānubhāvaṃ; |
| Pasannacitto anumodamāno, |
| Subhoga devaññataro ahosi. |
910.
| 2240 Mahāsanaṃ devamanomavaṇṇaṃ, |
| Yo sappinā asakkhi bhojetumaggiṃ; |
| Sa yaññatantaṃ varato yajitvā, |
| Dibbaṃ gatiṃ mucalindajjhagacchi. |
911.
| 2241 Mahānubhāvo vassasahassajīvī, |
| Yo pabbajī dassaneyyo uḷāro; |
| Hitvā apariyanta raṭṭhaṃ sasenaṃ, |
| Rājā dudīpopi jagāma saggaṃ. |
912.
| 2242 Yo sāgarantaṃ sāgaro vijitvā, |
| Yūpaṃ subhaṃ soṇṇamayaṃ uḷāraṃ; |
| Ussesi vessānaramādahāno, |
| Subhoga devaññataro ahosi. |
913.
| 2243 Yassānubhāvena subhoga gaṅgā, |
| Pavattatha dadhisannisinnaṃ samuddaṃ; |
| Salomapādo paricariya maggiṃ, |
| Aṅgo sahassakkhapurajjhagacchi. |
914.
| 2244 Mahiddhiko devavaro yasassī, |
| Senāpati tidive vāsavassa; |
| So somayāgena malaṃ vihantvā, |
| Subhoga devaññataro ahosi. |
915.
| 2245 Akārayi lokamimaṃ parañca, |
| Bhāgīrathiṃ himavantañca gijjhaṃ; |
| Yo iddhimā devavaro yasassī, |
| Sopi tadā ādahi jātavedaṃ. |
916.
| 2246 Mālāgirī himavā yo ca gijjho, |
| Sudassano nisabho kuveru; |
| Ete ca aññe ca nagā mahantā, |
| Cityā katā yaññakarehi māhu. |
917.
| 2247 Ajjhāyakaṃ mantaguṇūpapannaṃ, |
| Tapassinaṃ yācayogotidhāhu; |
| Tīre samuddassudakaṃ sajantaṃ, |
| Taṃ sāgarojjhohari tenapeyyo. |
918.
| 2248 Āyāgavatthūni puthū pathabyā, |
| Saṃvijjanti brāhmaṇā vāsavassa; |
| Purimaṃ disaṃ pacchimaṃ dakkhiṇuttaraṃ, |
| Saṃvijjamānā janayanti vedaṃ”. |
919.
| 2249 “Kalī hi dhīrāna kaṭaṃ magānaṃ, |
| Bhavanti vedajjhagatānariṭṭha; |
| Marīcidhammaṃ asamekkhitattā, |
| Māyāguṇā nātivahanti paññaṃ. |
920.
| 2250 Vedā na tāṇāya bhavanti dassa, |
| Mittadduno bhūnahuno narassa; |
| Na tāyate pariciṇṇo ca aggi, |
| Dosantaraṃ maccamanariyakammaṃ. |
921.
| 2251 Sabbañca maccā sadhanaṃ sabhogaṃ, |
| Ādīpitaṃ dāru tiṇena missaṃ; |
| Dahaṃ na tappe asamatthatejo, |
| Ko taṃ subhikkhaṃ dvirasaññu kayirā. |
922.
| 2252 Yathāpi khīraṃ vipariṇāmadhammaṃ, |
| Dadhi bhavitvā navanītampi hoti; |
| Evampi aggi vipariṇāmadhammo, |
| Tejo samorohatī yogayutto. |
923.
| 2253 Na dissatī aggimanuppaviṭṭho, |
| Sukkhesu kaṭṭhesu navesu cāpi; |
| Nāmatthamāno araṇīnarena, |
| Nākammunā jāyati jātavedo. |
924.
| 2254 Sace hi aggi antarato vaseyya, |
| Sukkhesu kaṭṭhesu navesu cāpi; |
| Sabbāni susseyyu vanāni loke, |
| Sukkhāni kaṭṭhāni ca pajjaleyyuṃ. |
925.
| 2255 Karoti ce dārutiṇena puññaṃ, |
| Bhojaṃ naro dhūmasikhiṃ patāpavaṃ; |
| Aṅgārikā loṇakarā ca sūdā, |
| Sarīradāhāpi kareyyu puññaṃ. |
926.
| 2256 Atha ce hi ete na karonti puññaṃ, |
| Ajjhenamaggiṃ idha tappayitvā; |
| Na koci lokasmiṃ karoti puññaṃ, |
| Bhojaṃ naro dhūmasikhiṃ patāpavaṃ. |
927.
| 2257 Kathañhi lokāpacito samāno, |
| Amanuññagandhaṃ bahūnaṃ akantaṃ; |
| Yadeva maccā parivajjayanti, |
| Tadappasatthaṃ dvirasaññu bhuñje. |
928.
| 2258 Sikhimpi devesu vadanti heke, |
| Āpaṃ milakkhū pana devamāhu; |
| Sabbeva ete vitathaṃ bhaṇanti, |
| Aggī na devaññataro na cāpo. |
929.
| 2259 Anindriyabaddhamasaññakāyaṃ, |
| Vessānaraṃ kammakaraṃ pajānaṃ; |
| Paricariya maggiṃ sugatiṃ kathaṃ vaje, |
| Pāpāni kammāni pakubbamāno. |
930.
| 2260 Sabbābhibhū tāhudha jīvikatthā, |
| Aggissa brahmā paricārakoti; |
| Sabbānubhāvī ca vasī kimatthaṃ, |
| Animmito nimmitaṃ vanditassa. |
931.
| 2261 Hassaṃ anijjhānakhamaṃ atacchaṃ, |
| Sakkārahetu pakiriṃsu pubbe; |
| Te lābhasakkāre apātubhonte, |
| Sandhāpitā jantubhi santidhammaṃ. |
932.
| 2262 Ajjhenamariyā pathaviṃ janindā, |
| Vessā kasiṃ pāricariyañca suddā; |
| Upāgu paccekaṃ yathāpadesaṃ, |
| Katāhu ete vasināti āhu. |
933.
| 2263 Etañca saccaṃ vacanaṃ bhaveyya, |
| Yathā idaṃ bhāsitaṃ brāhmaṇehi; |
| Nākhattiyo jātu labhetha rajjaṃ, |
| Nābrāhmaṇo mantapadāni sikkhe; |
| Nāññatra vessehi kasiṃ kareyya, |
| Suddo na mucce parapesanāya. |
934.
| 2264 Yasmā ca etaṃ vacanaṃ abhūtaṃ, |
| Musāvime odariyā bhaṇanti; |
| Tadappapaññā abhisaddahanti, |
| Passanti taṃ paṇḍitā attanāva. |
935.
| 2265 Khatyā hi vessānaṃ baliṃ haranti, |
| Ādāya satthāni caranti brāhmaṇā; |
| Taṃ tādisaṃ saṅkhubhitaṃ pabhinnaṃ, |
| Kasmā brahmā nujju karoti lokaṃ. |
936.
| 2266 Sace hi so issaro sabbaloke, |
| Brahmā bahūbhūtapatī pajānaṃ; |
| Kiṃ sabbalokaṃ vidahī alakkhiṃ, |
| Kiṃ sabbalokaṃ na sukhiṃ akāsi. |
937.
| 2267 Sace hi so issaro sabbaloke, |
| Brahmā bahūbhūtapatī pajānaṃ; |
| Māyā musāvajjamadena cāpi, |
| Lokaṃ adhammena kimatthamakāri. |
938.
| 2268 Sace hi so issaro sabbaloke, |
| Brahmā bahūbhūtapatī pajānaṃ; |
| Adhammiko bhūtapatī ariṭṭha, |
| Dhamme sati yo vidahī adhammaṃ. |
939.
| 2269 Kīṭā paṭaṅgā uragā ca bhekā, |
| Hantvā kimī sujjhati makkhikā ca; |
| Etepi dhammā anariyarūpā, |
| Kambojakānaṃ vitathā bahūnaṃ. |
940.
| 2270 Sace hi so sujjhati yo hanāti, |
| Hatopi so saggamupeti ṭhānaṃ; |
| Bhovādi bhovādina mārayeyyuṃ, |
| Ye cāpi tesaṃ abhisaddaheyyuṃ. |
941.
| 2271 Neva migā na pasū nopi gāvo, |
| Āyācanti attavadhāya keci; |
| Vipphandamāne idha jīvikatthā, |
| Yaññesu pāṇe pasumārabhanti. |
942.
| 2272 Yūpussane pasubandhe ca bālā, |
| Cittehi vaṇṇehi mukhaṃ nayanti; |
| Ayaṃ te yūpo kāmaduho parattha, |
| Bhavissati sassato samparāye. |
943.
| 2273 Sace ca yūpe maṇisaṅkhamuttaṃ, |
| Dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ; |
| Sukkhesu kaṭṭhesu navesu cāpi, |
| Sace duhe tidive sabbakāme; |
| Tevijjasaṅghāva puthū yajeyyuṃ, |
| Abrāhmaṇaṃ kañci na yājayeyyuṃ. |
944.
| 2274 Kuto ca yūpe maṇisaṅkhamuttaṃ, |
| Dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ; |
| Sukkhesu kaṭṭhesu navesu cāpi, |
| Kuto duhe tidive sabbakāme. |
945.
| 2275 Saṭhā ca luddā ca paluddhabālā, |
| Cittehi vaṇṇehi mukhaṃ nayanti; |
| Ādāya aggiṃ mama dehi vittaṃ, |
| Tato sukhī hohisi sabbakāme. |
946.
| 2276 Tamaggihuttaṃ saraṇaṃ pavissa, |
| Cittehi vaṇṇehi mukhaṃ nayanti; |
| Oropayitvā kesamassuṃ nakhañca, |
| Vedehi vittaṃ atigāḷhayanti. |
947.
| 2277 Kākā ulūkaṃva raho labhitvā, |
| Ekaṃ samānaṃ bahukā samecca; |
| Annāni bhutvā kuhakā kuhitvā, |
| Muṇḍaṃ karitvā yaññapathossajanti. |
948.
| 2278 Evañhi so vañcito brāhmaṇehi, |
| Eko samāno bahukā samecca; |
| Te yogayogena vilumpamānā, |
| Diṭṭhaṃ adiṭṭhena dhanaṃ haranti. |
949.
| 2279 Akāsiyā rājūhivānusiṭṭhā, |
| Tadassa ādāya dhanaṃ haranti; |
| Te tādisā corasamā asantā, |
| Vajjhā na haññanti ariṭṭha loke. |
950.
| 2280 Indassa bāhārasi dakkhiṇāti, |
| Yaññesu chindanti palāsayaṭṭhiṃ; |
| Tañcepi saccaṃ maghavā chinnabāhu, |
| Kenassa indo asure jināti. |
951.
| 2281 Tañceva tucchaṃ maghavā samaṅgī, |
| Hantā avajjho paramo sa devo; |
| Mantā ime brāhmaṇā tuccharūpā, |
| Sandiṭṭhikā vañcanā esa loke. |
952.
| 2282 Mālāgiri himavā yo ca gijjho, |
| Sudassano nisabho kuveru; |
| Ete ca aññe ca nagā mahantā, |
| Cityā katā yaññakarehi māhu. |
953.
| 2283 Yathāpakārāni hi iṭṭhakāni, |
| Cityā katā yaññakarehi māhu; |
| Na pabbatā honti tathāpakārā, |
| Aññā disā acalā tiṭṭhaselā. |
954.
| 2284 Na iṭṭhakā honti silā cirena, |
| Na tattha sañjāyati ayo na lohaṃ; |
| Yaññañca etaṃ parivaṇṇayantā, |
| Cityā katā yaññakarehi māhu. |
955.
| 2285 Ajjhāyakaṃ mantaguṇūpapannaṃ, |
| Tapassinaṃ yācayogotidhāhu; |
| Tīre samuddassudakaṃ sajantaṃ, |
| Taṃ sāgarojjhohari tenapeyyo. |
956.
| 2286 Parosahassampi samantavede, |
| Mantūpapanne nadiyo vahanti; |
| Na tena byāpannarasūdakā na, |
| Kasmā samuddo atulo apeyyo. |
957.
| 2287 Ye keci kūpā idha jīvaloke, |
| Loṇūdakā kūpakhaṇehi khātā; |
| Na brāhmaṇajjhoharaṇena tesu, |
| Āpo apeyyo dvirasaññu māhu. |
958.
| 2288 Pure puratthā kā kassa bhariyā, |
| Mano manussaṃ ajanesi pubbe; |
| Tenāpi dhammena na koci hīno, |
| Evampi vosaggavibhaṅgamāhu. |
959.
| 2289 Caṇḍālaputtopi adhicca vede, |
| Bhāseyya mante kusalo matīmā; |
| Na tassa muddhāpi phaleyya sattadhā, |
| Mantā ime attavadhāya katā. |
960.
| 2290 Vācākatā giddhikatā gahītā, |
| Dummocayā kabyapathānupannā; |
| Bālāna cittaṃ visame niviṭṭhaṃ, |
| Tadappapaññā abhisaddahanti. |
961.
| 2291 Sīhassa byagghassa ca dīpino ca, |
| Na vijjatī porisiyaṃ balena; |
| Manussabhāvo ca gavaṃva pekkho, |
| Jātī hi tesaṃ asamā samānā. |
962.
| 2292 Sace ca rājā pathaviṃ vijitvā, |
| Sajīvavā assavapārisajjo; |
| Sayameva so sattusaṅghaṃ vijeyya, |
| Tassappajā niccasukhī bhaveyya. |
963.
| 2293 Khattiyamantā ca tayo ca vedā, |
| Atthena ete samakā bhavanti; |
| Tesañca atthaṃ avinicchinitvā, |
| Na bujjhatī oghapathaṃva channaṃ. |
964.
| 2294 Khattiyamantā ca tayo ca vedā, |
| Atthena ete samakā bhavanti; |
| Lābho alābho ayaso yaso ca, |
| Sabbeva tesaṃ catunnañca dhammā. |
965.
| 2295 Yathāpi ibbhā dhanadhaññahetu, |
| Kammāni karonti puthū pathabyā; |
| Tevijjasaṅghā ca tatheva ajja, |
| Kammāni karonti puthū pathabyā. |
966.
| 2296 Ibbhehi ye te samakā bhavanti, |
| Niccussukā kāmaguṇesu yuttā; |
| Kammāni karonti puthū pathabyā, |
| Tadappapaññā dvirasaññurā te”. |
2297 ( )
967.
| 2298 “Kassa bherī mudiṅgā ca, |
| saṅkhāpaṇavadindimā; |
| Purato paṭipannāni, |
| hāsayantā rathesabhaṃ. |
968.
| 2299 Kassa kañcanapaṭṭena, |
| puthunā vijjuvaṇṇinā; |
| Yuvā kalāpasannaddho, |
| ko eti siriyā jalaṃ. |
969.
| 2300 Ukkāmukhapahaṭṭhaṃva, |
| khadiraṅgārasannibhaṃ; |
| Mukhañca rucirā bhāti, |
| ko eti siriyā jalaṃ. |
970.
| 2301 Kassa jambonadaṃ chattaṃ, |
| sasalākaṃ manoramaṃ; |
| Ādiccaraṃsāvaraṇaṃ, |
| ko eti siriyā jalaṃ. |
971.
| 2302 Kassa aṅgaṃ pariggayha, |
| vālabījanimuttamaṃ; |
| Ubhato varapuññassa, |
| muddhani uparūpari. |
972.
| 2303 Kassa pekhuṇahatthāni, |
| citrāni ca mudūni ca; |
| Kañcanamaṇidaṇḍāni, |
| caranti dubhato mukhaṃ. |
973.
| 2304 Khadiraṅgāravaṇṇābhā, |
| ukkāmukhapahaṃsitā; |
| Kassete kuṇḍalā vaggū, |
| sobhanti dubhato mukhaṃ. |
974.
| 2305 Kassa vātena chupitā, |
| niddhantā mudukāḷakā; |
| Sobhayanti nalāṭantaṃ, |
| nabhā vijjurivuggatā. |
975.
| 2306 Kassa etāni akkhīni, |
| āyatāni puthūni ca; |
| Ko sobhati visālakkho, |
| kassetaṃ uṇṇajaṃ mukhaṃ. |
976.
| 2307 Kassete lapanajātā, |
| suddhā saṅkhavarūpamā; |
| Bhāsamānassa sobhanti, |
| dantā kuppilasādisā. |
977.
| 2308 Kassa lākhārasasamā, |
| hatthapādā sukhedhitā; |
| Ko so bimboṭṭhasampanno, |
| divā sūriyova bhāsati. |
978.
| 2309 Himaccaye himavati, |
| mahāsālova pupphito; |
| Ko so odātapāvāro, |
| jayaṃ indova sobhati. |
979.
| 2310 Suvaṇṇapīḷakākiṇṇaṃ, |
| maṇidaṇḍavicittakaṃ; |
| Ko so parisamogayha, |
| īsaṃ khaggaṃ pamuñcati. |
980.
| 2311 Suvaṇṇavikatā cittā, |
| sukatā cittasibbanā; |
| Ko so omuñcate pādā, |
| namo katvā mahesino”. |
981.
| 2312 “Dhataraṭṭhā hi te nāgā, |
| iddhimanto yasassino; |
| Samuddajāya uppannā, |
| nāgā ete mahiddhikā”ti. |
2313 Bhūridattajātakaṃ chaṭṭhaṃ.