-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
22.1.5 Umaṅgajātaka
Mahānipāta
Mūgapakkhavagga
Umaṅgajātaka
590.
| 1914 “Pañcālo sabbasenāya, |
| brahmadattoyamāgato; |
| Sāyaṃ pañcāliyā senā, |
| appameyyā mahosadha. |
591.
| 1915 Vīthimatī pattimatī, |
| sabbasaṅgāmakovidā; |
| Ohārinī saddavatī, |
| bherisaṅkhappabodhanā. |
592.
| 1916 Lohavijjālaṅkārābhā, |
| dhajinī vāmarohinī; |
| Sippiyehi susampannā, |
| sūrehi suppatiṭṭhitā. |
593.
| 1917 Dasettha paṇḍitā āhu, |
| bhūripaññā rahogamā; |
| Mātā ekādasī rañño, |
| pañcāliyaṃ pasāsati. |
594.
| 1918 Athetthekasataṃ khatyā, |
| anuyantā yasassino; |
| Acchinnaraṭṭhā byathitā, |
| pañcāliyaṃ vasaṃ gatā. |
595.
| 1919 Yaṃvadā takkarā rañño, |
| akāmā piyabhāṇino; |
| Pañcālamanuyāyanti, |
| akāmā vasino gatā. |
596.
| 1920 Tāya senāya mithilā, |
| tisandhiparivāritā; |
| Rājadhānī videhānaṃ, |
| samantā parikhaññati. |
597.
| 1921 Uddhaṃ tārakajātāva, |
| samantā parivāritā; |
| Mahosadha vijānāhi, |
| kathaṃ mokkho bhavissati”. |
598.
| 1922 “Pāde deva pasārehi, |
| bhuñja kāme ramassu ca; |
| Hitvā pañcāliyaṃ senaṃ, |
| brahmadatto palāyiti”. |
599.
| 1923 “Rājā santhavakāmo te, |
| ratanāni pavecchati; |
| Āgacchantu ito dūtā, |
| mañjukā piyabhāṇino. |
600.
| 1924 Bhāsantu mudukā vācā, |
| yā vācā paṭinanditā; |
| Pañcālo ca videho ca, |
| ubho ekā bhavantu te”. |
601.
| 1925 “Kathaṃ nu kevaṭṭa mahosadhena, |
| Samāgamo āsi tadiṅgha brūhi; |
| Kacci te paṭinijjhatto, |
| Kacci tuṭṭho mahosadho”. |
602.
| 1926 “Anariyarūpo puriso janinda, |
| Asammodako thaddho asabbhirūpo; |
| Yathā mūgo ca badhiro ca, |
| Na kiñcitthaṃ abhāsatha”. |
603.
| 1927 “Addhā idaṃ mantapadaṃ sududdasaṃ, |
| Attho suddho naraviriyena diṭṭho; |
| Tathā hi kāyo mama sampavedhati, |
| Hitvā sayaṃ ko parahatthamessati”. |
604.
| 1928 “Channañhi ekāva matī sameti, |
| Ye paṇḍitā uttamabhūripattā; |
| Yānaṃ ayānaṃ atha vāpi ṭhānaṃ, |
| Mahosadha tvampi matiṃ karohi”. |
605.
| 1929 “Jānāsi kho rāja mahānubhāvo, |
| Mahabbalo cūḷanibrahmadatto; |
| Rājā ca taṃ icchati māraṇatthaṃ, |
| Migaṃ yathā okacarena luddo. |
606.
| 1930 Yathāpi maccho baḷisaṃ, |
| vaṅkaṃ maṃsena chāditaṃ; |
| Āmagiddho na jānāti, |
| maccho maraṇamattano. |
607.
| 1931 Evameva tuvaṃ rāja, |
| cūḷaneyyassa dhītaraṃ; |
| Kāmagiddho na jānāsi, |
| macchova maraṇamattano. |
608.
| 1932 Sace gacchasi pañcālaṃ, |
| Khippamattaṃ jahissasi; |
| Migaṃ panthānubandhaṃva, |
| Mahantaṃ bhayamessati”. |
609.
| 1933 “Mayameva bālamhase eḷamūgā, |
| Ye uttamatthāni tayī lapimhā; |
| Kimeva tvaṃ naṅgalakoṭivaḍḍho, |
| Atthāni jānāsi yathāpi aññe”. |
610.
| 1934 “Imaṃ gale gahetvāna, |
| nāsetha vijitā mama; |
| Yo me ratanalābhassa, |
| antarāyāya bhāsati”. |
611.
| 1935 Tato ca so apakkamma, |
| vedehassa upantikā; |
| Atha āmantayī dūtaṃ, |
| mādharaṃ suvapaṇḍitaṃ. |
612.
| 1936 “Ehi samma haritapakkha, |
| veyyāvaccaṃ karohi me; |
| Atthi pañcālarājassa, |
| sāḷikā sayanapālikā. |
613.
| 1937 Taṃ bandhanena pucchassu, |
| sā hi sabbassa kovidā; |
| Sā tesaṃ sabbaṃ jānāti, |
| rañño ca kosiyassa ca”. |
614.
| 1938 “Āmo”ti so paṭissutvā, |
| mādharo suvapaṇḍito; |
| Agamāsi haritapakkho, |
| sāḷikāya upantikaṃ. |
615.
| 1939 Tato ca kho so gantvāna, |
| mādharo suvapaṇḍito; |
| Athāmantayi sugharaṃ, |
| sāḷikaṃ mañjubhāṇikaṃ. |
616.
| 1940 “Kacci te sughare khamanīyaṃ, |
| Kacci vesse anāmayaṃ; |
| Kacci te madhunā lājā, |
| Labbhate sughare tuvaṃ”. |
617.
| 1941 “Kusalañceva me samma, |
| atho samma anāmayaṃ; |
| Atho me madhunā lājā, |
| labbhate suvapaṇḍita. |
618.
| 1942 Kuto nu samma āgamma, |
| kassa vā pahito tuvaṃ; |
| Na ca mesi ito pubbe, |
| diṭṭho vā yadi vā suto”. |
619.
| 1943 “Ahosiṃ sivirājassa, |
| pāsāde sayanapālako; |
| Tato so dhammiko rājā, |
| baddhe mocesi bandhanā. |
620.
| 1944 Tassa mekā dutiyāsi, |
| sāḷikā mañjubhāṇikā; |
| Taṃ tattha avadhī seno, |
| pekkhato sughare mama. |
621.
| 1945 Tassā kāmā hi sammatto, |
| āgatosmi tavantike; |
| Sace kareyya okāsaṃ, |
| ubhayova vasāmase”. |
622.
| 1946 “Suvova suviṃ kāmeyya, |
| sāḷiko pana sāḷikaṃ; |
| Suvassa sāḷikāyeva, |
| saṃvāso hoti kīdiso”. |
623.
| 1947 “Yoyaṃ kāme kāmayati, |
| api caṇḍālikāmapi; |
| Sabbo hi sadiso hoti, |
| natthi kāme asādiso”. |
624.
| 1948 “Atthi jampāvatī nāma, |
| mātā sivissa rājino; |
| Sā bhariyā vāsudevassa, |
| kaṇhassa mahesī piyā. |
625.
| 1949 Raṭṭhavatī kimpurisī, |
| sāpi vacchaṃ akāmayi; |
| Manusso migiyā saddhiṃ, |
| natthi kāme asādiso. |
626.
| 1950 Handa khvāhaṃ gamissāmi, |
| sāḷike mañjubhāṇike; |
| Paccakkhānupadañhetaṃ, |
| atimaññasi nūna maṃ”. |
627.
| 1951 “Na sirī taramānassa, |
| mādhara suvapaṇḍita; |
| Idheva tāva acchassu, |
| yāva rājāna dakkhasi; |
| Sossi saddaṃ mudiṅgānaṃ, |
| ānubhāvañca rājino”. |
628.
| 1952 “Yo nu khvāyaṃ tibbo saddo, |
| tirojanapade suto; |
| Dhītā pañcālarājassa, |
| osadhī viya vaṇṇinī; |
| Taṃ dassati videhānaṃ, |
| so vivāho bhavissati”. |
629.
| 1953 “Ediso mā amittānaṃ, |
| vivāho hotu mādhara; |
| Yathā pañcālarājassa, |
| vedehena bhavissati. |
630.
| 1954 Ānayitvāna vedehaṃ, |
| pañcālānaṃ rathesabho; |
| Tato naṃ ghātayissati, |
| nassa sakhī bhavissati”. |
631.
| 1955 “Handa kho maṃ anujānāhi, |
| rattiyo sattamattiyo; |
| Yāvāhaṃ sivirājassa, |
| ārocemi mahesino; |
| Laddho ca me āvasatho, |
| sāḷikāya upantikaṃ”. |
632.
| 1956 “Handa kho taṃ anujānāmi, |
| rattiyo sattamattiyo; |
| Sace tvaṃ sattarattena, |
| nāgacchasi mamantike; |
| Maññe okkantasattaṃ maṃ, |
| matāya āgamissasi”. |
633.
| 1957 Tato ca kho so gantvāna, |
| mādharo suvapaṇḍito; |
| Mahosadhassa akkhāsi, |
| sāḷikāvacanaṃ idaṃ. |
634.
| 1958 “Yasseva ghare bhuñjeyya bhogaṃ, |
| Tasseva atthaṃ puriso careyya; |
| Handāhaṃ gacchāmi pure janinda, |
| Pañcālarājassa puraṃ surammaṃ; |
| Nivesanāni māpetuṃ, |
| Vedehassa yasassino. |
635.
| 1959 Nivesanāni māpetvā, |
| vedehassa yasassino; |
| Yadā te pahiṇeyyāmi, |
| tadā eyyāsi khattiya”. |
636.
| 1960 Tato ca pāyāsi pure mahosadho, |
| Pañcālarājassa puraṃ surammaṃ; |
| Nivesanāni māpetuṃ, |
| Vedehassa yasassino. |
637.
| 1961 Nivesanāni māpetvā, |
| vedehassa yasassino; |
| Athassa pāhiṇī dūtaṃ, |
| vedehaṃ mithilaggahaṃ; |
| “Ehi dāni mahārāja, |
| māpitaṃ te nivesanaṃ”. |
638.
| 1962 Tato ca rājā pāyāsi, |
| senāya caturaṅgiyā; |
| Anantavāhanaṃ daṭṭhuṃ, |
| phītaṃ kapiliyaṃ puraṃ. |
639.
| 1963 Tato ca kho so gantvāna, |
| brahmadattassa pāhiṇi; |
| “Āgatosmi mahārāja, |
| tava pādāni vandituṃ. |
640.
| 1964 Dadāhi dāni me bhariyaṃ, |
| nāriṃ sabbaṅgasobhiniṃ; |
| Suvaṇṇena paṭicchannaṃ, |
| dāsīgaṇapurakkhataṃ”. |
641.
| 1965 “Svāgataṃ teva vedeha, |
| atho te adurāgataṃ; |
| Nakkhattaṃyeva paripuccha, |
| ahaṃ kaññaṃ dadāmi te; |
| Suvaṇṇena paṭicchannaṃ, |
| dāsīgaṇapurakkhataṃ”. |
642.
| 1966 Tato ca rājā vedeho, |
| nakkhattaṃ paripucchatha; |
| Nakkhattaṃ paripucchitvā, |
| brahmadattassa pāhiṇi. |
643.
| 1967 “Dadāhi dāni me bhariyaṃ, |
| nāriṃ sabbaṅgasobhiniṃ; |
| Suvaṇṇena paṭicchannaṃ, |
| dāsīgaṇapurakkhataṃ”. |
644.
| 1968 “Dadāmi dāni te bhariyaṃ, |
| nāriṃ sabbaṅgasobhiniṃ; |
| Suvaṇṇena paṭicchannaṃ, |
| dāsīgaṇapurakkhataṃ”. |
645.
| 1969 “Hatthī assā rathā pattī, |
| senā tiṭṭhanti vammitā; |
| Ukkā padittā jhāyanti, |
| kiṃ nu maññanti paṇḍitā. |
646.
| 1970 Hatthī assā rathā pattī, |
| senā tiṭṭhanti vammitā; |
| Ukkā padittā jhāyanti, |
| kiṃ nu kāhanti paṇḍita”. |
647.
| 1971 “Rakkhati taṃ mahārāja, |
| cūḷaneyyo mahabbalo; |
| Paduṭṭho brahmadattena, |
| pāto taṃ ghātayissati”. |
648.
| 1972 “Ubbedhati me hadayaṃ, |
| mukhañca parisussati; |
| Nibbutiṃ nādhigacchāmi, |
| aggidaḍḍhova ātape. |
649.
| 1973 Kammārānaṃ yathā ukkā, |
| anto jhāyati no bahi; |
| Evampi hadayaṃ mayhaṃ, |
| anto jhāyati no bahi”. |
650.
| 1974 “Pamatto mantanātīto, |
| bhinnamantosi khattiya; |
| Idāni kho taṃ tāyantu, |
| paṇḍitā mantino janā. |
651.
| 1975 Akatvāmaccassa vacanaṃ, |
| atthakāmahitesino; |
| Attapītirato rājā, |
| migo kūṭeva ohito. |
652.
| 1976 Yathāpi maccho baḷisaṃ, |
| vaṅkaṃ maṃsena chāditaṃ; |
| Āmagiddho na jānāti, |
| maccho maraṇamattano. |
653.
| 1977 Evameva tuvaṃ rāja, |
| cūḷaneyyassa dhītaraṃ; |
| Kāmagiddho na jānāsi, |
| macchova maraṇamattano. |
654.
| 1978 Sace gacchasi pañcālaṃ, |
| khippamattaṃ jahissasi; |
| Migaṃ panthānubandhaṃva, |
| mahantaṃ bhayamessati. |
655.
| 1979 Anariyarūpo puriso janinda, |
| Ahīva ucchaṅgagato ḍaseyya; |
| Na tena mittiṃ kayirātha dhīro, |
| Dukkho have kāpurisena saṅgamo. |
656.
| 1980 Yadeva jaññā purisaṃ janinda, |
| Sīlavāyaṃ bahussuto; |
| Teneva mittiṃ kayirātha dhīro, |
| Sukho have sappurisena saṅgamo. |
657.
| 1981 Bālo tuvaṃ eḷamūgosi rāja, |
| Yo uttamatthāni mayī lapittho; |
| Kimevahaṃ naṅgalakoṭivaḍḍho, |
| Atthāni jānāmi yathāpi aññe. |
658.
| 1982 Imaṃ gale gahetvāna, |
| nāsetha vijitā mama; |
| Yo me ratanalābhassa, |
| antarāyāya bhāsati”. |
659.
| 1983 “Mahosadha atītena, |
| Nānuvijjhanti paṇḍitā; |
| Kiṃ maṃ assaṃva sambaddhaṃ, |
| Patodeneva vijjhasi. |
660.
| 1984 Sace passasi mokkhaṃ vā, |
| khemaṃ vā pana passasi; |
| Teneva maṃ anusāsa, |
| kiṃ atītena vijjhasi”. |
661.
| 1985 “Atītaṃ mānusaṃ kammaṃ, |
| Dukkaraṃ durabhisambhavaṃ; |
| Na taṃ sakkomi mocetuṃ, |
| Tvaṃ pajānassu khattiya. |
662.
| 1986 Santi vehāyasā nāgā, |
| iddhimanto yasassino; |
| Tepi ādāya gaccheyyuṃ, |
| yassa honti tathāvidhā. |
663.
| 1987 Santi vehāyasā assā, |
| iddhimanto yasassino; |
| Tepi ādāya gaccheyyuṃ, |
| yassa honti tathāvidhā. |
664.
| 1988 Santi vehāyasā pakkhī, |
| iddhimanto yasassino; |
| Tepi ādāya gaccheyyuṃ, |
| yassa honti tathāvidhā. |
665.
| 1989 Santi vehāyasā yakkhā, |
| iddhimanto yasassino; |
| Tepi ādāya gaccheyyuṃ, |
| yassa honti tathāvidhā. |
666.
| 1990 Atītaṃ mānusaṃ kammaṃ, |
| Dukkaraṃ durabhisambhavaṃ; |
| Na taṃ sakkomi mocetuṃ, |
| Antalikkhena khattiya”. |
667.
| 1991 “Atīradassī puriso, |
| mahante udakaṇṇave; |
| Yattha so labhate gādhaṃ, |
| tattha so vindate sukhaṃ. |
668.
| 1992 Evaṃ amhañca rañño ca, |
| tvaṃ patiṭṭhā mahosadha; |
| Tvaṃ nosi mantinaṃ seṭṭho, |
| amhe dukkhā pamocaya”. |
669.
| 1993 “Atītaṃ mānusaṃ kammaṃ, |
| Dukkaraṃ durabhisambhavaṃ; |
| Na taṃ sakkomi mocetuṃ, |
| Tvaṃ pajānassu senaka”. |
670.
| 1994 “Suṇohi metaṃ vacanaṃ, |
| Passa senaṃ mahabbhayaṃ; |
| Senakaṃ dāni pucchāmi, |
| Kiṃ kiccaṃ idha maññasi”. |
671.
| 1995 “Aggiṃ vā dvārato dema, |
| gaṇhāmase vikantanaṃ; |
| Aññamaññaṃ vadhitvāna, |
| khippaṃ hissāma jīvitaṃ; |
| Mā no rājā brahmadatto, |
| ciraṃ dukkhena mārayi”. |
672.
| 1996 “Suṇohi metaṃ vacanaṃ, |
| passa senaṃ mahabbhayaṃ; |
| Pukkusaṃ dāni pucchāmi, |
| kiṃ kiccaṃ idha maññasi”. |
673.
| 1997 “Visaṃ khāditvā miyyāma, |
| khippaṃ hissāma jīvitaṃ; |
| Mā no rājā brahmadatto, |
| ciraṃ dukkhena mārayi”. |
674.
| 1998 “Suṇohi metaṃ vacanaṃ, |
| passa senaṃ mahabbhayaṃ; |
| Kāmindaṃ dāni pucchāmi, |
| kiṃ kiccaṃ idha maññasi”. |
675.
| 1999 “Rajjuyā bajjha miyyāma, |
| papātā papatāmase; |
| Mā no rājā brahmadatto, |
| ciraṃ dukkhena mārayi”. |
676.
| 2000 “Suṇohi metaṃ vacanaṃ, |
| passa senaṃ mahabbhayaṃ; |
| Devindaṃ dāni pucchāmi, |
| kiṃ kiccaṃ idha maññasi”. |
677.
| 2001 “Aggiṃ vā dvārato dema, |
| gaṇhāmase vikantanaṃ; |
| Aññamaññaṃ vadhitvāna, |
| khippaṃ hissāma jīvitaṃ; |
| Na no sakkoti mocetuṃ, |
| sukheneva mahosadho”. |
678.
| 2002 “Yathā kadalino sāraṃ, |
| anvesaṃ nādhigacchati; |
| Evaṃ anvesamānā naṃ, |
| pañhaṃ najjhagamāmase. |
679.
| 2003 Yathā simbalino sāraṃ, |
| anvesaṃ nādhigacchati; |
| Evaṃ anvesamānā naṃ, |
| pañhaṃ najjhagamāmase. |
680.
| 2004 Adese vata no vuṭṭhaṃ, |
| kuñjarānaṃvanodake; |
| Sakāse dummanussānaṃ, |
| bālānaṃ avijānataṃ. |
681.
| 2005 Ubbedhati me hadayaṃ, |
| mukhañca parisussati; |
| Nibbutiṃ nādhigacchāmi, |
| aggidaḍḍhova ātape. |
682.
| 2006 Kammārānaṃ yathā ukkā, |
| anto jhāyati no bahi; |
| Evampi hadayaṃ mayhaṃ, |
| anto jhāyati no bahi”. |
683.
| 2007 Tato so paṇḍito dhīro, |
| atthadassī mahosadho; |
| Vedehaṃ dukkhitaṃ disvā, |
| idaṃ vacanamabravi. |
684.
| 2008 “Mā tvaṃ bhāyi mahārāja, |
| mā tvaṃ bhāyi rathesabha; |
| Ahaṃ taṃ mocayissāmi, |
| rāhuggahaṃva candimaṃ. |
685.
| 2009 Mā tvaṃ bhāyi mahārāja, |
| mā tvaṃ bhāyi rathesabha; |
| Ahaṃ taṃ mocayissāmi, |
| rāhuggahaṃva sūriyaṃ. |
686.
| 2010 Mā tvaṃ bhāyi mahārāja, |
| mā tvaṃ bhāyi rathesabha; |
| Ahaṃ taṃ mocayissāmi, |
| paṅke sannaṃva kuñjaraṃ. |
687.
| 2011 Mā tvaṃ bhāyi mahārāja, |
| mā tvaṃ bhāyi rathesabha; |
| Ahaṃ taṃ mocayissāmi, |
| peḷābaddhaṃva pannagaṃ. |
688.
| 2012 Mā tvaṃ bhāyi mahārāja, |
| mā tvaṃ bhāyi rathesabha; |
| Ahaṃ taṃ mocayissāmi, |
| pakkhiṃ baddhaṃva pañjare. |
689.
| 2013 Mā tvaṃ bhāyi mahārāja, |
| mā tvaṃ bhāyi rathesabha; |
| Ahaṃ taṃ mocayissāmi, |
| macche jālagateriva. |
690.
| 2014 Mā tvaṃ bhāyi mahārāja, |
| mā tvaṃ bhāyi rathesabha; |
| Ahaṃ taṃ mocayissāmi, |
| sayoggabalavāhanaṃ. |
691.
| 2015 Mā tvaṃ bhāyi mahārāja, |
| mā tvaṃ bhāyi rathesabha; |
| Pañcālaṃ vāhayissāmi, |
| kākasenaṃva leḍḍunā. |
692.
| 2016 Adu paññā kimatthiyā, |
| Amacco vāpi tādiso; |
| Yo taṃ sambādhapakkhandaṃ, |
| Dukkhā na parimocaye”. |
693.
| 2017 “Etha māṇavā uṭṭhetha, |
| mukhaṃ sodhetha sandhino; |
| Vedeho sahamaccehi, |
| umaṅgena gamissati”. |
694.
| 2018 Tassa taṃ vacanaṃ sutvā, |
| paṇḍitassānucārino; |
| Umaṅgadvāraṃ vivariṃsu, |
| yantayutte ca aggaḷe. |
695.
| 2019 Purato senako yāti, |
| pacchato ca mahosadho; |
| Majjhe ca rājā vedeho, |
| amaccaparivārito. |
696.
| 2020 Umaṅgā nikkhamitvāna, |
| vedeho nāvamāruhi; |
| Abhirūḷhañca taṃ ñatvā, |
| anusāsi mahosadho. |
697.
| 2021 “Ayaṃ te sasuro deva, |
| ayaṃ sassu janādhipa; |
| Yathā mātu paṭipatti, |
| evaṃ te hotu sassuyā. |
698.
| 2022 Yathāpi niyako bhātā, |
| Saudariyo ekamātuko; |
| Evaṃ pañcālacando te, |
| Dayitabbo rathesabha. |
699.
| 2023 Ayaṃ pañcālacandī te, |
| rājaputtī abhicchitā; |
| Kāmaṃ karohi te tāya, |
| bhariyā te rathesabha”. |
700.
| 2024 “Āruyha nāvaṃ taramāno, |
| kiṃ nu tīramhi tiṭṭhasi; |
| Kicchā muttāmha dukkhato, |
| yāma dāni mahosadha”. |
701.
| 2025 “Nesa dhammo mahārāja, |
| yohaṃ senāya nāyako; |
| Senaṅgaṃ parihāpetvā, |
| attānaṃ parimocaye. |
702.
| 2026 Nivesanamhi te deva, |
| senaṅgaṃ parihāpitaṃ; |
| Taṃ dinnaṃ brahmadattena, |
| ānayissaṃ rathesabha”. |
703.
| 2027 “Appaseno mahāsenaṃ, |
| kathaṃ viggayha ṭhassasi; |
| Dubbalo balavantena, |
| vihaññissasi paṇḍita”. |
704.
| 2028 “Appasenopi ce mantī, |
| mahāsenaṃ amantinaṃ; |
| Jināti rājā rājāno, |
| ādiccovudayaṃ tamaṃ”. |
705.
| 2029 “Susukhaṃ vata saṃvāso, |
| paṇḍitehīti senaka; |
| Pakkhīva pañjare baddhe, |
| macche jālagateriva; |
| Amittahatthattagate, |
| mocayī no mahosadho”. |
706.
| 2030 “Evametaṃ mahārāja, |
| paṇḍitā hi sukhāvahā; |
| Pakkhīva pañjare baddhe, |
| macche jālagateriva; |
| Amittahatthattagate, |
| mocayī no mahosadho”. |
707.
| 2031 Rakkhitvā kasiṇaṃ rattiṃ, |
| cūḷaneyyo mahabbalo; |
| Udentaṃ aruṇuggasmiṃ, |
| upakāriṃ upāgami. |
708.
| 2032 Āruyha pavaraṃ nāgaṃ, |
| balavantaṃ saṭṭhihāyanaṃ; |
| Rājā avoca pañcālo, |
| cūḷaneyyo mahabbalo. |
709.
| 2033 Sannaddho maṇivammena, |
| saramādāya pāṇinā; |
| Pesiye ajjhabhāsittha, |
| puthugumbe samāgate. |
710.
| 2034 Hatthārohe anīkaṭṭhe, |
| rathike pattikārake; |
| Upāsanamhi katahatthe, |
| vālavedhe samāgate. |
711.
| 2035 “Pesetha kuñjare dantī, |
| balavante saṭṭhihāyane; |
| Maddantu kuñjarā nagaraṃ, |
| vedehena sumāpitaṃ. |
712.
| 2036 Vacchadantamukhā setā, |
| tikkhaggā aṭṭhivedhino; |
| Paṇunnā dhanuvegena, |
| sampatantutarītarā. |
713.
| 2037 Māṇavā vammino sūrā, |
| citradaṇḍayutāvudhā; |
| Pakkhandino mahānāgā, |
| hatthīnaṃ hontu sammukhā. |
714.
| 2038 Sattiyo teladhotāyo, |
| accimantā pabhassarā; |
| Vijjotamānā tiṭṭhantu, |
| sataraṃsīva tārakā. |
715.
| 2039 Āvudhabalavantānaṃ, |
| guṇikāyūradhārinaṃ; |
| Etādisānaṃ yodhānaṃ, |
| saṅgāme apalāyinaṃ; |
| Vedeho kuto muccissati, |
| sace pakkhīva kāhiti. |
716.
| 2040 Tiṃsa me purisanāvutyo, |
| sabbevekekaniccitā; |
| Yesaṃ samaṃ na passāmi, |
| kevalaṃ mahimaṃ caraṃ. |
717.
| 2041 Nāgā ca kappitā dantī, |
| balavanto saṭṭhihāyanā; |
| Yesaṃ khandhesu sobhanti, |
| kumārā cārudassanā. |
718.
| 2042 Pītālaṅkārā pītavasanā, |
| Pītuttaranivāsanā; |
| Nāgakhandhesu sobhanti, |
| Devaputtāva nandane. |
719.
| 2043 Pāṭhīnavaṇṇā nettiṃsā, |
| teladhotā pabhassarā; |
| Niṭṭhitā naradhīrehi, |
| samadhārā sunissitā. |
720.
| 2044 Vellālino vītamalā, |
| sikkāyasamayā daḷā; |
| Gahitā balavantehi, |
| suppahārappahāribhi. |
721.
| 2045 Suvaṇṇatharusampannā, |
| lohitakacchupadhāritā; |
| Vivattamānā sobhanti, |
| vijjuvabbhaghanantare. |
722.
| 2046 Paṭākā vammino sūrā, |
| asicammassa kovidā; |
| Dhanuggahā sikkhitarā, |
| nāgakhandhe nipātino. |
723.
| 2047 Etādisehi parikkhitto, |
| natthi mokkho ito tava; |
| Pabhāvaṃ te na passāmi, |
| yena tvaṃ mithilaṃ vaje”. |
724.
| 2048 “Kiṃ nu santaramānova, |
| nāgaṃ pesesi kuñjaraṃ; |
| Pahaṭṭharūpo āpatasi, |
| siddhatthosmīti maññasi. |
725.
| 2049 Oharetaṃ dhanuṃ cāpaṃ, |
| khurappaṃ paṭisaṃhara; |
| Oharetaṃ subhaṃ vammaṃ, |
| veḷuriyamaṇisanthataṃ”. |
726.
| 2050 “Pasannamukhavaṇṇosi, |
| mitapubbañca bhāsasi; |
| Hoti kho maraṇakāle, |
| edisī vaṇṇasampadā”. |
727.
| 2051 “Moghaṃ te gajjitaṃ rāja, |
| bhinnamantosi khattiya; |
| Duggaṇhosi tayā rājā, |
| khaḷuṅkeneva sindhavo. |
728.
| 2052 Tiṇṇo hiyyo rājā gaṅgaṃ, |
| sāmacco saparijjano; |
| Haṃsarājaṃ yathā dhaṅko, |
| anujjavaṃ patissasi. |
729.
| 2053 Siṅgālā rattibhāgena, |
| phullaṃ disvāna kiṃsukaṃ; |
| Maṃsapesīti maññantā, |
| paribyūḷhā migādhamā. |
730.
| 2054 Vītivattāsu rattīsu, |
| uggatasmiṃ divākare; |
| Kiṃsukaṃ phullitaṃ disvā, |
| āsacchinnā migādhamā. |
731.
| 2055 Evameva tuvaṃ rāja, |
| vedehaṃ parivāriya; |
| Āsacchinno gamissasi, |
| siṅgālā kiṃsukaṃ yathā”. |
732.
| 2056 “Imassa hatthe pāde ca, |
| kaṇṇanāsañca chindatha; |
| Yo me amittaṃ hatthagataṃ, |
| vedehaṃ parimocayi. |
733.
| 2057 Imaṃ maṃsaṃva pātabyaṃ, |
| sūle katvā pacantu naṃ; |
| Yo me amittaṃ hatthagataṃ, |
| vedehaṃ parimocayi. |
734.
| 2058 Yathāpi āsabhaṃ cammaṃ, |
| pathabyā vitaniyyati; |
| Sīhassa atho byagghassa, |
| hoti saṅkusamāhataṃ. |
735.
| 2059 Evaṃ taṃ vitanitvāna, |
| vedhayissāmi sattiyā; |
| Yo me amittaṃ hatthagataṃ, |
| vedehaṃ parimocayi”. |
736.
| 2060 “Sace me hatthe pāde ca, |
| kaṇṇanāsañca checchasi; |
| Evaṃ pañcālacandassa, |
| vedeho chedayissati. |
737.
| 2061 Sace me hatthe pāde ca, |
| kaṇṇanāsañca checchasi; |
| Evaṃ pañcālacandiyā, |
| vedeho chedayissati. |
738.
| 2062 Sace me hatthe pāde ca, |
| kaṇṇanāsañca checchasi; |
| Evaṃ nandāya deviyā, |
| vedeho chedayissati. |
739.
| 2063 Sace me hatthe pāde ca, |
| kaṇṇanāsañca checchasi; |
| Evaṃ te puttadārassa, |
| vedeho chedayissati. |
740.
| 2064 Sace maṃsaṃva pātabyaṃ, |
| sūle katvā pacissasi; |
| Evaṃ pañcālacandassa, |
| vedeho pācayissati. |
741.
| 2065 Sace maṃsaṃva pātabyaṃ, |
| sūle katvā pacissasi; |
| Evaṃ pañcālacandiyā, |
| vedeho pācayissati. |
742.
| 2066 Sace maṃsaṃva pātabyaṃ, |
| sūle katvā pacissasi; |
| Evaṃ nandāya deviyā, |
| vedeho pācayissati. |
743.
| 2067 Sace maṃsaṃva pātabyaṃ, |
| sūle katvā pacissasi; |
| Evaṃ te puttadārassa, |
| vedeho pācayissati. |
744.
| 2068 Sace maṃ vitanitvāna, |
| vedhayissasi sattiyā; |
| Evaṃ pañcālacandassa, |
| vedeho vedhayissati. |
745.
| 2069 Sace maṃ vitanitvāna, |
| vedhayissasi sattiyā; |
| Evaṃ pañcālacandiyā, |
| vedeho vedhayissati. |
746.
| 2070 Sace maṃ vitanitvāna, |
| vedhayissasi sattiyā; |
| Evaṃ nandāya deviyā, |
| vedeho vedhayissati. |
747.
| 2071 Sace maṃ vitanitvāna, |
| vedhayissasi sattiyā; |
| Evaṃ te puttadārassa, |
| vedeho vedhayissati; |
| Evaṃ no mantitaṃ raho, |
| vedehena mayā saha. |
748.
| 2072 Yathāpi palasataṃ cammaṃ, |
| kontimantāsuniṭṭhitaṃ; |
| Upeti tanutāṇāya, |
| sarānaṃ paṭihantave. |
749.
| 2073 Sukhāvaho dukkhanudo, |
| vedehassa yasassino; |
| Matiṃ te paṭihaññāmi, |
| usuṃ palasatena vā. |
750.
| 2074 Iṅgha passa mahārāja, |
| suññaṃ antepuraṃ tava; |
| Orodhā ca kumārā ca, |
| tava mātā ca khattiya; |
| Umaṅgā nīharitvāna, |
| vedehassupanāmitā”. |
751.
| 2075 “Iṅgha antepuraṃ mayhaṃ, |
| gantvāna vicinātha naṃ; |
| Yathā imassa vacanaṃ, |
| saccaṃ vā yadi vā musā”. |
752.
| 2076 “Evametaṃ mahārāja, |
| yathā āha mahosadho; |
| Suññaṃ antepuraṃ sabbaṃ, |
| kākapaṭṭanakaṃ yathā”. |
753.
| 2077 “Ito gatā mahārāja, |
| nārī sabbaṅgasobhanā; |
| Kosambaphalakasussoṇī, |
| haṃsagaggarabhāṇinī. |
754.
| 2078 Ito nītā mahārāja, |
| nārī sabbaṅgasobhanā; |
| Koseyyavasanā sāmā, |
| jātarūpasumekhalā. |
755.
| 2079 Surattapādā kalyāṇī, |
| suvaṇṇamaṇimekhalā; |
| Pārevatakkhī sutanū, |
| bimboṭṭhā tanumajjhimā. |
756.
| 2080 Sujātā bhujalaṭṭhīva, |
| vedīva tanumajjhimā; |
| Dīghassā kesā asitā, |
| īsakaggapavellitā. |
757.
| 2081 Sujātā migachāpāva, |
| hemantaggisikhāriva; |
| Nadīva giriduggesu, |
| sañchannā khuddaveḷubhi. |
758.
| 2082 Nāganāsūru kalyāṇī, |
| paramā timbarutthanī; |
| Nātidīghā nātirassā, |
| nālomā nātilomasā”. |
759.
| 2083 “Nandāya nūna maraṇena, |
| nandasi sirivāhana; |
| Ahañca nūna nandā ca, |
| gacchāma yamasādhanaṃ”. |
760.
| 2084 “Dibbaṃ adhīyase māyaṃ, |
| akāsi cakkhumohanaṃ; |
| Yo me amittaṃ hatthagataṃ, |
| vedehaṃ parimocayi”. |
761.
| 2085 “Adhīyanti mahārāja, |
| dibbamāyidha paṇḍitā; |
| Te mocayanti attānaṃ, |
| paṇḍitā mantino janā. |
762.
| 2086 Santi māṇavaputtā me, |
| kusalā sandhichedakā; |
| Yesaṃ katena maggena, |
| vedeho mithilaṃ gato”. |
763.
| 2087 “Iṅgha passa mahārāja, |
| Umaṅgaṃ sādhu māpitaṃ; |
| Hatthīnaṃ atha assānaṃ, |
| Rathānaṃ atha pattinaṃ; |
| Ālokabhūtaṃ tiṭṭhantaṃ, |
| Umaṅgaṃ sādhu māpitaṃ”. |
764.
| 2088 “Lābhā vata videhānaṃ, |
| yassimedisā paṇḍitā; |
| Ghare vasanti vijite, |
| yathā tvaṃsi mahosadha”. |
765.
| 2089 “Vuttiñca parihārañca, |
| diguṇaṃ bhattavetanaṃ; |
| Dadāmi vipule bhoge, |
| bhuñja kāme ramassu ca; |
| Mā videhaṃ paccagamā, |
| kiṃ videho karissati”. |
766.
| 2090 “Yo cajetha mahārāja, |
| bhattāraṃ dhanakāraṇā; |
| Ubhinnaṃ hoti gārayho, |
| attano ca parassa ca; |
| Yāva jīveyya vedeho, |
| nāññassa puriso siyā. |
767.
| 2091 Yo cajetha mahārāja, |
| bhattāraṃ dhanakāraṇā; |
| Ubhinnaṃ hoti gārayho, |
| attano ca parassa ca; |
| Yāva tiṭṭheyya vedeho, |
| nāññassa vijite vase”. |
768.
| 2092 “Dammi nikkhasahassaṃ te, |
| gāmāsītiñca kāsisu; |
| Dāsisatāni cattāri, |
| dammi bhariyāsatañca te; |
| Sabbaṃ senaṅgamādāya, |
| sotthiṃ gaccha mahosadha. |
769.
| 2093 Yāva dadantu hatthīnaṃ, |
| assānaṃ diguṇaṃ vidhaṃ; |
| Tappentu annapānena, |
| rathike pattikārake. |
770.
| 2094 Hatthī asse rathe pattī, |
| gacchevādāya paṇḍita; |
| Passatu taṃ mahārājā, |
| vedeho mithilaṃ gataṃ”. |
771.
| 2095 “Hatthī assā rathā pattī, |
| senā padissate mahā; |
| Caturaṅginī bhīsarūpā, |
| kiṃ nu maññasi paṇḍita”. |
772.
| 2096 “Ānando te mahārāja, |
| uttamo paṭidissati; |
| Sabbaṃ senaṅgamādāya, |
| sotthiṃ patto mahosadho”. |
773.
| 2097 “Yathā petaṃ susānasmiṃ, |
| chaḍḍetvā caturo janā; |
| Evaṃ kapilaye tyamha, |
| chaḍḍayitvā idhāgatā. |
774.
| 2098 Atha tvaṃ kena vaṇṇena, |
| kena vā pana hetunā; |
| Kena vā atthajātena, |
| attānaṃ parimocayi”. |
775.
| 2099 “Atthaṃ atthena vedeha, |
| mantaṃ mantena khattiya; |
| Parivārayiṃ rājānaṃ, |
| jambudīpaṃva sāgaro”. |
776.
| 2100 “Dinnaṃ nikkhasahassaṃ me, |
| gāmāsīti ca kāsisu; |
| Dāsīsatāni cattāri, |
| dinnaṃ bhariyāsatañca me; |
| Sabbaṃ senaṅgamādāya, |
| sotthināmhi idhāgato”. |
777.
| 2101 “Susukhaṃ vata saṃvāso, |
| paṇḍitehīti senaka; |
| Pakkhīva pañjare baddhe, |
| macche jālagateriva; |
| Amittahatthattagate, |
| mocayī no mahosadho”. |
778.
| 2102 “Evametaṃ mahārāja, |
| paṇḍitā hi sukhāvahā; |
| Pakkhīva pañjare baddhe, |
| macche jālagateriva; |
| Amittahatthattagate, |
| mocayī no mahosadho”. |
779.
| 2103 “Āhaññantu sabbavīṇā, |
| bheriyo dindimāni ca; |
| Dhamentu māgadhā saṅkhā, |
| vaggū nadantu dundubhī”. |
780.
| 2104 Orodhā ca kumārā ca, |
| vesiyānā ca brāhmaṇā; |
| Bahuṃ annañca pānañca, |
| paṇḍitassābhihārayuṃ. |
781.
| 2105 Hatthārohā anīkaṭṭhā, |
| rathikā pattikārakā; |
| Bahuṃ annañca pānañca, |
| paṇḍitassābhihārayuṃ. |
782.
| 2106 Samāgatā jānapadā, |
| negamā ca samāgatā; |
| Bahuṃ annañca pānañca, |
| paṇḍitassābhihārayuṃ. |
783.
| 2107 Bahujano pasannosi, |
| disvā paṇḍitamāgataṃ; |
| Paṇḍitamhi anuppatte, |
| celukkhepo avattathāti. |
2108 Umaṅgajātakaṃ pañcamaṃ.