-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
22.1.4 Nimijātaka
Mahānipāta
Mūgapakkhavagga
Nimijātaka
421.
| 1741 Accheraṃ vata lokasmiṃ, |
| uppajjanti vicakkhaṇā; |
| Yadā ahu nimirājā, |
| paṇḍito kusalatthiko. |
422.
| 1742 Rājā sabbavidehānaṃ, |
| adā dānaṃ arindamo; |
| Tassa taṃ dadato dānaṃ, |
| saṅkappo udapajjatha; |
| Dānaṃ vā brahmacariyaṃ vā, |
| katamaṃ su mahapphalaṃ. |
423.
| 1743 Tassa saṅkappamaññāya, |
| maghavā devakuñjaro; |
| Sahassanetto pāturahu, |
| vaṇṇena vihanaṃ tamaṃ. |
424.
| 1744 Salomahaṭṭho manujindo, |
| vāsavaṃ avacā nimi; |
| “Devatā nusi gandhabbo, |
| adu sakko purindado. |
425.
| 1745 Na ca me tādiso vaṇṇo, |
| diṭṭho vā yadi vā suto; |
| Ācikkha me tvaṃ bhaddante, |
| kathaṃ jānemu taṃ mayaṃ”. |
426.
| 1746 Salomahaṭṭhaṃ ñatvāna, |
| vāsavo avacā nimiṃ; |
| “Sakkohamasmi devindo, |
| āgatosmi tavantike; |
| Alomahaṭṭho manujinda, |
| puccha pañhaṃ yamicchasi”. |
427.
| 1747 So ca tena katokāso, |
| vāsavaṃ avacā nimi; |
| “Pucchāmi taṃ mahārāja, |
| sabbabhūtānamissara; |
| Dānaṃ vā brahmacariyaṃ vā, |
| katamaṃ su mahapphalaṃ”. |
428.
| 1748 So puṭṭho naradevena, |
| vāsavo avacā nimiṃ; |
| Vipākaṃ brahmacariyassa, |
| jānaṃ akkhāsijānato. |
429.
| 1749 “Hīnena brahmacariyena, |
| khattiye upapajjati; |
| Majjhimena ca devattaṃ, |
| uttamena visujjhati. |
430.
| 1750 Na hete sulabhā kāyā, |
| yācayogena kenaci; |
| Ye kāye upapajjanti, |
| anāgārā tapassino. |
431.
| 1751 Dudīpo sāgaro selo, |
| mujakindo bhagīraso; |
| Usindaro kassapo ca, |
| asako ca puthujjano. |
432.
| 1752 Ete caññe ca rājāno, |
| khattiyā brāhmaṇā bahū; |
| Puthuyaññaṃ yajitvāna, |
| petattaṃ nātivattisuṃ. |
| 1753 ( ) |
433.
| 1754 Atha yīme avattiṃsu, |
| anāgārā tapassino; |
| Sattisayo yāmahanu, |
| somayāmo manojavo. |
434.
| 1755 Samuddo māgho bharato ca, |
| isi kālapurakkhato; |
| Aṅgīraso kassapo ca, |
| kisavaccho akatti ca. |
435.
| 1756 Uttarena nadī sīdā, |
| gambhīrā duratikkamā; |
| Naḷaggivaṇṇā jotanti, |
| sadā kañcanapabbatā. |
436.
| 1757 Parūḷhakacchā tagarā, |
| rūḷhakacchā vanā nagā; |
| Tatrāsuṃ dasasahassā, |
| porāṇā isayo pure. |
437.
| 1758 Ahaṃ seṭṭhosmi dānena, |
| saṃyamena damena ca; |
| Anuttaraṃ vataṃ katvā, |
| pakiracārī samāhite. |
438.
| 1759 Jātimantaṃ ajaccañca, |
| ahaṃ ujugataṃ naraṃ; |
| Ativelaṃ namassissaṃ, |
| kammabandhū hi māṇavā. |
439.
| 1760 Sabbe vaṇṇā adhammaṭṭhā, |
| patanti nirayaṃ adho; |
| Sabbe vaṇṇā visujjhanti, |
| caritvā dhammamuttamaṃ”. |
440.
| 1761 Idaṃ vatvāna maghavā, |
| devarājā sujampati; |
| Vedehamanusāsitvā, |
| saggakāyaṃ apakkami. |
441.
| 1762 “Imaṃ bhonto nisāmetha, |
| yāvantettha samāgatā; |
| Dhammikānaṃ manussānaṃ, |
| vaṇṇaṃ uccāvacaṃ bahuṃ. |
442.
| 1763 Yathā ayaṃ nimirājā, |
| paṇḍito kusalatthiko; |
| Rājā sabbavidehānaṃ, |
| adā dānaṃ arindamo. |
443.
| 1764 Tassa taṃ dadato dānaṃ, |
| saṅkappo udapajjatha; |
| Dānaṃ vā brahmacariyaṃ vā, |
| katamaṃ su mahapphalaṃ”. |
444.
| 1765 “Abbhuto vata lokasmiṃ, |
| uppajji lomahaṃsano; |
| Dibbo ratho pāturahu, |
| vedehassa yasassino”. |
445.
| 1766 Devaputto mahiddhiko, |
| mātali devasārathi; |
| Nimantayittha rājānaṃ, |
| vedehaṃ mithilaggahaṃ. |
446.
| 1767 “Ehimaṃ rathamāruyha, |
| rājaseṭṭha disampati; |
| Devā dassanakāmā te, |
| tāvatiṃsā saindakā; |
| Saramānā hi te devā, |
| sudhammāyaṃ samacchare”. |
447.
| 1768 Tato rājā taramāno, |
| vedeho mithilaggaho; |
| Āsanā vuṭṭhahitvāna, |
| pamukho rathamāruhi. |
448.
| 1769 Abhirūḷhaṃ rathaṃ dibbaṃ, |
| mātali etadabravi; |
| “Kena taṃ nemi maggena, |
| rājaseṭṭha disampati; |
| Yena vā pāpakammantā, |
| puññakammā ca ye narā”. |
449.
| 1770 “Ubhayeneva maṃ nehi, |
| mātali devasārathi; |
| Yena vā pāpakammantā, |
| puññakammā ca ye narā”. |
450.
| 1771 “Kena taṃ paṭhamaṃ nemi, |
| rājaseṭṭha disampati; |
| Yena vā pāpakammantā, |
| puññakammā ca ye narā”. |
451.
| 1772 “Niraye tāva passāmi, |
| āvāse pāpakamminaṃ; |
| Ṭhānāni luddakammānaṃ, |
| dussīlānañca yā gati”. |
452.
| 1773 Dassesi mātali rañño, |
| duggaṃ vetaraṇiṃ nadiṃ; |
| Kuthitaṃ khārasaṃyuttaṃ, |
| tattaṃ aggisikhūpamaṃ. |
453.
| 1774 Nimī have mātalimajjhabhāsatha, |
| Disvā janaṃ patamānaṃ vidugge; |
| “Bhayañhi maṃ vindati sūta disvā, |
| Pucchāmi taṃ mātali devasārathi; |
| Ime nu maccā kimakaṃsu pāpaṃ, |
| Yeme janā vetaraṇiṃ patanti”. |
454.
| 1775 Tassa puṭṭho viyākāsi, |
| mātali devasārathi; |
| Vipākaṃ pāpakammānaṃ, |
| jānaṃ akkhāsijānato. |
455.
| 1776 “Ye dubbale balavantā jīvaloke, |
| Hiṃsanti rosanti supāpadhammā; |
| Te luddakammā pasavetva pāpaṃ, |
| Teme janā vetaraṇiṃ patanti”. |
456.
| 1777 “Sāmā ca soṇā sabalā ca gijjhā, |
| Kākolasaṅghā adanti bheravā; |
| Bhayañhi maṃ vindati sūta disvā, |
| Pucchāmi taṃ mātali devasārathi; |
| Ime nu maccā kimakaṃsu pāpaṃ, |
| Yeme jane kākolasaṅghā adanti”. |
457.
| 1778 Tassa puṭṭho viyākāsi, |
| mātali devasārathi; |
| Vipākaṃ pāpakammānaṃ, |
| jānaṃ akkhāsijānato. |
458.
| 1779 “Ye kecime maccharino kadariyā, |
| Paribhāsakā samaṇabrāhmaṇānaṃ; |
| Hiṃsanti rosanti supāpadhammā, |
| Te luddakammā pasavetva pāpaṃ; |
| Teme jane kākolasaṅghā adanti”. |
459.
| 1780 “Sajotibhūtā pathaviṃ kamanti, |
| Tattehi khandhehi ca pothayanti; |
| Bhayañhi maṃ vindati sūta disvā, |
| Pucchāmi taṃ mātali devasārathi; |
| Ime nu maccā kimakaṃsu pāpaṃ, |
| Yeme janā khandhahatā sayanti”. |
460.
| 1781 Tassa puṭṭho viyākāsi, |
| mātali devasārathi; |
| Vipākaṃ pāpakammānaṃ, |
| jānaṃ akkhāsijānato. |
461.
| 1782 “Ye jīvalokasmi supāpadhammino, |
| Narañca nāriñca apāpadhammaṃ; |
| Hiṃsanti rosanti supāpadhammā, |
| Te luddakammā pasavetva pāpaṃ; |
| Teme janā khandhahatā sayanti”. |
462.
| 1783 “Aṅgārakāsuṃ apare phuṇanti, |
| Narā rudantā paridaḍḍhagattā; |
| Bhayañhi maṃ vindati sūta disvā, |
| Pucchāmi taṃ mātali devasārathi; |
| Ime nu maccā kimakaṃsu pāpaṃ, |
| Yeme janā aṅgārakāsuṃ phuṇanti”. |
463.
| 1784 Tassa puṭṭho viyākāsi, |
| mātali devasārathi; |
| Vipākaṃ pāpakammānaṃ, |
| jānaṃ akkhāsijānato. |
464.
| 1785 “Ye keci pūgāya dhanassa hetu, |
| Sakkhiṃ karitvā iṇaṃ jāpayanti; |
| Te jāpayitvā janataṃ janinda, |
| Te luddakammā pasavetva pāpaṃ; |
| Teme janā aṅgārakāsuṃ phuṇanti”. |
465.
| 1786 “Sajotibhūtā jalitā padittā, |
| Padissati mahatī lohakumbhī; |
| Bhayañhi maṃ vindati sūta disvā, |
| Pucchāmi taṃ mātali devasārathi; |
| Ime nu maccā kimakaṃsu pāpaṃ, |
| Yeme janā avaṃsirā lohakumbhiṃ patanti”. |
466.
| 1787 Tassa puṭṭho viyākāsi, |
| mātali devasārathi; |
| Vipākaṃ pāpakammānaṃ, |
| jānaṃ akkhāsijānato. |
467.
| 1788 “Ye sīlavantaṃ samaṇaṃ brāhmaṇaṃ vā, |
| Hiṃsanti rosanti supāpadhammā; |
| Te luddakammā pasavetva pāpaṃ, |
| Teme janā avaṃsirā lohakumbhiṃ patanti”. |
468.
| 1789 “Luñcanti gīvaṃ atha veṭhayitvā, |
| Uṇhodakasmiṃ pakiledayitvā; |
| Bhayañhi maṃ vindati sūta disvā, |
| Pucchāmi taṃ mātali devasārathi; |
| Ime nu maccā kimakaṃsu pāpaṃ, |
| Yeme janā luttasirā sayanti”. |
469.
| 1790 Tassa puṭṭho viyākāsi, |
| mātali devasārathi; |
| Vipākaṃ pāpakammānaṃ, |
| jānaṃ akkhāsijānato. |
470.
| 1791 “Ye jīvalokasmi supāpadhammino, |
| Pakkhī gahetvāna viheṭhayanti te; |
| Viheṭhayitvā sakuṇaṃ janinda, |
| Te luddakammā pasavetva pāpaṃ; |
| Teme janā luttasirā sayanti”. |
471.
| 1792 “Pahūtatoyā anigādhakūlā, |
| Nadī ayaṃ sandati suppatitthā; |
| Ghammābhitattā manujā pivanti, |
| Pītañca tesaṃ bhusa hoti pāni. |
472.
| 1793 Bhayañhi maṃ vindati sūta disvā, |
| Pucchāmi taṃ mātali devasārathi; |
| Ime nu maccā kimakaṃsu pāpaṃ, |
| Pītañca tesaṃ bhusa hoti pāni”. |
473.
| 1794 Tassa puṭṭho viyākāsi, |
| mātali devasārathi; |
| Vipākaṃ pāpakammānaṃ, |
| jānaṃ akkhāsijānato. |
474.
| 1795 “Ye suddhadhaññaṃ palāsena missaṃ, |
| Asuddhakammā kayino dadanti; |
| Ghammābhitattāna pipāsitānaṃ, |
| Pītañca tesaṃ bhusa hoti pāni”. |
475.
| 1796 “Usūhi sattīhi ca tomarehi, |
| Dubhayāni passāni tudanti kandataṃ; |
| Bhayañhi maṃ vindati sūta disvā, |
| Pucchāmi taṃ mātali devasārathi; |
| Ime nu maccā kimakaṃsu pāpaṃ, |
| Yeme janā sattihatā sayanti”. |
476.
| 1797 Tassa puṭṭho viyākāsi, |
| mātali devasārathi; |
| Vipākaṃ pāpakammānaṃ, |
| jānaṃ akkhāsijānato. |
477.
| 1798 “Ye jīvalokasmi asādhukammino, |
| Adinnamādāya karonti jīvikaṃ; |
| Dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ, |
| Ajeḷakañcāpi pasuṃ mahiṃsaṃ; |
| Te luddakammā pasavetva pāpaṃ, |
| Teme janā sattihatā sayanti”. |
478.
| 1799 “Gīvāya baddhā kissa ime puneke, |
| Aññe vikantā bilakatā sayanti; |
| Bhayañhi maṃ vindati sūta disvā, |
| Pucchāmi taṃ mātali devasārathi; |
| Ime nu maccā kimakaṃsu pāpaṃ, |
| Yeme janā bilakatā sayanti”. |
479.
| 1800 Tassa puṭṭho viyākāsi, |
| mātali devasārathi; |
| Vipākaṃ pāpakammānaṃ, |
| jānaṃ akkhāsijānato. |
480.
| 1801 “Orabbhikā sūkarikā ca macchikā, |
| Pasuṃ mahiṃsañca ajeḷakañca; |
| Hantvāna sūnesu pasārayiṃsu, |
| Te luddakammā pasavetva pāpaṃ; |
| Teme janā bilakatā sayanti”. |
481.
| 1802 “Rahado ayaṃ muttakarīsapūro, |
| Duggandharūpo asuci pūti vāti; |
| Khudāparetā manujā adanti, |
| Bhayañhi maṃ vindati sūta disvā; |
| Pucchāmi taṃ mātali devasārathi, |
| Ime nu maccā kimakaṃsu pāpaṃ; |
| Yeme janā muttakarīsabhakkhā”. |
482.
| 1803 Tassa puṭṭho viyākāsi, |
| mātali devasārathi; |
| Vipākaṃ pāpakammānaṃ, |
| jānaṃ akkhāsijānato. |
483.
| 1804 “Ye kecime kāraṇikā virosakā, |
| Paresaṃ hiṃsāya sadā niviṭṭhā; |
| Te luddakammā pasavetva pāpaṃ, |
| Mittadduno mīḷhamadanti bālā”. |
484.
| 1805 “Rahado ayaṃ lohitapubbapūro, |
| Duggandharūpo asuci pūti vāti; |
| Ghammābhitattā manujā pivanti, |
| Bhayañhi maṃ vindati sūta disvā; |
| Pucchāmi taṃ mātali devasārathi, |
| Ime nu maccā kimakaṃsu pāpaṃ; |
| Yeme janā lohitapubbabhakkhā”. |
485.
| 1806 Tassa puṭṭho viyākāsi, |
| mātali devasārathi; |
| Vipākaṃ pāpakammānaṃ, |
| jānaṃ akkhāsijānato. |
486.
| 1807 “Ye mātaraṃ vā pitaraṃ vā jīvaloke, |
| Pārājikā arahante hananti; |
| Te luddakammā pasavetva pāpaṃ, |
| Teme janā lohitapubbabhakkhā”. |
487.
| 1808 “Jivhañca passa baḷisena viddhaṃ, |
| Vihataṃ yathā saṅkusatena cammaṃ; |
| Phandanti macchāva thalamhi khittā, |
| Muñcanti kheḷaṃ rudamānā kimete. |
488.
| 1809 Bhayañhi maṃ vindati sūta disvā, |
| Pucchāmi taṃ mātali devasārathi; |
| Ime nu maccā kimakaṃsu pāpaṃ, |
| Yeme janā vaṅkaghastā sayanti”. |
489.
| 1810 Tassa puṭṭho viyākāsi, |
| mātali devasārathi; |
| Vipākaṃ pāpakammānaṃ, |
| jānaṃ akkhāsijānato. |
490.
| 1811 “Ye keci sandhānagatā manussā, |
| Agghena agghaṃ kayaṃ hāpayanti; |
| Kuṭena kuṭaṃ dhanalobhahetu, |
| Channaṃ yathā vāricaraṃ vadhāya. |
491.
| 1812 Na hi kuṭakārissa bhavanti tāṇā, |
| Sakehi kammehi purakkhatassa; |
| Te luddakammā pasavetva pāpaṃ, |
| Teme janā vaṅkaghastā sayanti”. |
492.
| 1813 “Nārī imā samparibhinnagattā, |
| Paggayha kandanti bhuje dujaccā; |
| Sammakkhitā lohitapubbalittā, |
| Gāvo yathā āghātane vikantā; |
| Tā bhūmibhāgasmiṃ sadā nikhātā, |
| Khandhātivattanti sajotibhūtā. |
493.
| 1814 Bhayañhi maṃ vindati sūta disvā, |
| Pucchāmi taṃ mātali devasārathi; |
| Imā nu nāriyo kimakaṃsu pāpaṃ, |
| Yā bhūmibhāgasmiṃ sadā nikhātā; |
| Khandhātivattanti sajotibhūtā”. |
494.
| 1815 Tassa puṭṭho viyākāsi, |
| mātali devasārathi; |
| Vipākaṃ pāpakammānaṃ, |
| jānaṃ akkhāsijānato. |
495.
| 1816 “Kolitthiyāyo idha jīvaloke, |
| Asuddhakammā asataṃ acāruṃ; |
| Tā dittarūpā pati vippahāya, |
| Aññaṃ acāruṃ ratikhiḍḍahetu; |
| Tā jīvalokasmiṃ ramāpayitvā, |
| Khandhātivattanti sajotibhūtā”. |
496.
| 1817 “Pāde gahetvā kissa ime puneke, |
| Avaṃsirā narake pātayanti; |
| Bhayañhi maṃ vindati sūta disvā, |
| Pucchāmi taṃ mātali devasārathi; |
| Ime nu maccā kimakaṃsu pāpaṃ, |
| Yeme janā avaṃsirā narake pātayanti”. |
497.
| 1818 Tassa puṭṭho viyākāsi, |
| mātali devasārathi; |
| Vipākaṃ pāpakammānaṃ, |
| jānaṃ akkhāsijānato. |
498.
| 1819 “Ye jīvalokasmi asādhukammino, |
| Parassa dārāni atikkamanti; |
| Te tādisā uttamabhaṇḍathenā, |
| Teme janā avaṃsirā narake pātayanti. |
499.
| 1820 Te vassapūgāni bahūni tattha, |
| Nirayesu dukkhaṃ vedanaṃ vedayanti; |
| Na hi pāpakārissa bhavanti tāṇā, |
| Sakehi kammehi purakkhatassa; |
| Te luddakammā pasavetva pāpaṃ, |
| Teme janā avaṃsirā narake pātayanti”. |
500.
| 1821 “Uccāvacāme vividhā upakkamā, |
| Nirayesu dissanti sughorarūpā; |
| Bhayañhi maṃ vindati sūta disvā, |
| Pucchāmi taṃ mātali devasārathi; |
| Ime nu maccā kimakaṃsu pāpaṃ, |
| Yeme janā adhimattā dukkhā tibbā; |
| Kharā kaṭukā vedanā vedayanti”. |
501.
| 1822 Tassa puṭṭho viyākāsi, |
| mātali devasārathi; |
| Vipākaṃ pāpakammānaṃ, |
| jānaṃ akkhāsijānato. |
502.
| 1823 “Ye jīvalokasmi supāpadiṭṭhino, |
| Vissāsakammāni karonti mohā; |
| Parañca diṭṭhīsu samādapenti, |
| Te pāpadiṭṭhiṃ pasavetva pāpaṃ; |
| Teme janā adhimattā dukkhā tibbā, |
| Kharā kaṭukā vedanā vedayanti”. |
503.
| 1824 “Viditāni te mahārāja, |
| āvāsaṃ pāpakamminaṃ; |
| Ṭhānāni luddakammānaṃ, |
| dussīlānañca yā gati; |
| Uyyāhi dāni rājīsi, |
| devarājassa santike. |
1825 ( )
504.
| 1826 Pañcathūpaṃ dissatidaṃ vimānaṃ, |
| Mālāpiḷandhā sayanassa majjhe; |
| Tatthacchati nārī mahānubhāvā, |
| Uccāvacaṃ iddhi vikubbamānā”. |
505.
| 1827 “Vittī hi maṃ vindati sūta disvā, |
| Pucchāmi taṃ mātali devasārathi; |
| Ayaṃ nu nārī kimakāsi sādhuṃ, |
| Yā modati saggapattā vimāne”. |
506.
| 1828 Tassa puṭṭho viyākāsi, |
| mātali devasārathi; |
| Vipākaṃ puññakammānaṃ, |
| jānaṃ akkhāsijānato. |
507.
| 1829 “Yadi te sutā bīraṇī jīvaloke, |
| Āmāyadāsī ahu brāhmaṇassa; |
| Sā pattakāle atithiṃ viditvā, |
| Mātāva puttaṃ sakimābhinandī; |
| Saṃyamā saṃvibhāgā ca, |
| Sā vimānasmi modati. |
508.
| 1830 Daddallamānā ābhenti, |
| vimānā satta nimmitā; |
| Tattha yakkho mahiddhiko, |
| sabbābharaṇabhūsito; |
| Samantā anupariyāti, |
| nārīgaṇapurakkhato”. |
509.
| 1831 “Vittī hi maṃ vindati sūta disvā, |
| Pucchāmi taṃ mātali devasārathi; |
| Ayaṃ nu macco kimakāsi sādhuṃ, |
| Yo modati saggapatto vimāne”. |
510.
| 1832 Tassa puṭṭho viyākāsi, |
| mātali devasārathi; |
| Vipākaṃ puññakammānaṃ, |
| jānaṃ akkhāsijānato. |
511.
| 1833 “Soṇadinno gahapati, |
| esa dānapatī ahu; |
| Esa pabbajituddissa, |
| vihāre satta kārayi. |
512.
| 1834 Sakkaccaṃ te upaṭṭhāsi, |
| bhikkhavo tattha vāsike; |
| Acchādanañca bhattañca, |
| senāsanaṃ padīpiyaṃ; |
| Adāsi ujubhūtesu, |
| vippasannena cetasā. |
513.
| 1835 Cātuddasiṃ pañcadasiṃ, |
| Yā ca pakkhassa aṭṭhamī; |
| Pāṭihāriyapakkhañca, |
| Aṭṭhaṅgasusamāhitaṃ. |
514.
| 1836 Uposathaṃ upavasī, |
| sadā sīlesu saṃvuto; |
| Saṃyamā saṃvibhāgā ca, |
| so vimānasmi modati. |
515.
| 1837 Pabhāsati midaṃ byamhaṃ, |
| phalikāsu sunimmitaṃ; |
| Nārīvaragaṇākiṇṇaṃ, |
| kūṭāgāravarocitaṃ; |
| Upetaṃ annapānehi, |
| naccagītehi cūbhayaṃ”. |
516.
| 1838 “Vittī hi maṃ vindati sūta disvā, |
| Pucchāmi taṃ mātali devasārathi; |
| Ime nu maccā kimakaṃsu sādhuṃ, |
| Ye modare saggapattā vimāne”. |
517.
| 1839 Tassa puṭṭho viyākāsi, |
| mātali devasārathi; |
| Vipākaṃ puññakammānaṃ, |
| jānaṃ akkhāsijānato. |
518.
| 1840 “Yā kāci nāriyo idha jīvaloke, |
| Sīlavantiyo upāsikā; |
| Dāne ratā niccaṃ pasannacittā, |
| Sacce ṭhitā uposathe appamattā; |
| Saṃyamā saṃvibhāgā ca, |
| Tā vimānasmi modare”. |
519.
| 1841 “Pabhāsati midaṃ byamhaṃ, |
| veḷuriyāsu nimmitaṃ; |
| Upetaṃ bhūmibhāgehi, |
| vibhattaṃ bhāgaso mitaṃ. |
520.
| 1842 Āḷambarā mudiṅgā ca, |
| naccagītā suvāditā; |
| Dibbā saddā niccharanti, |
| savanīyā manoramā. |
521.
| 1843 Nāhaṃ evaṃgataṃ jātu, |
| evaṃsuruciraṃ pure; |
| Saddaṃ samabhijānāmi, |
| diṭṭhaṃ vā yadi vā sutaṃ. |
522.
| 1844 Vittī hi maṃ vindati sūta disvā, |
| Pucchāmi taṃ mātali devasārathi; |
| Ime nu maccā kimakaṃsu sādhuṃ, |
| Ye modare saggapattā vimāne”. |
523.
| 1845 Tassa puṭṭho viyākāsi, |
| mātali devasārathi; |
| Vipākaṃ puññakammānaṃ, |
| jānaṃ akkhāsijānato. |
524.
| 1846 “Ye keci maccā idha jīvaloke, |
| Sīlavantā upāsakā; |
| Ārāme udapāne ca, |
| Papā saṅkamanāni ca; |
| Arahante sītibhūte, |
| Sakkaccaṃ paṭipādayuṃ. |
525.
| 1847 Cīvaraṃ piṇḍapātañca, |
| paccayaṃ sayanāsanaṃ; |
| Adaṃsu ujubhūtesu, |
| vippasannena cetasā. |
526.
| 1848 Cātuddasiṃ pañcadasiṃ, |
| yā ca pakkhassa aṭṭhamī; |
| Pāṭihāriyapakkhañca, |
| aṭṭhaṅgasusamāhitaṃ. |
527.
| 1849 Uposathaṃ upavasuṃ, |
| sadā sīlesu saṃvutā; |
| Saṃyamā saṃvibhāgā ca, |
| te vimānasmi modare”. |
528.
| 1850 “Pabhāsati midaṃ byamhaṃ, |
| phalikāsu sunimmitaṃ; |
| Nārīvaragaṇākiṇṇaṃ, |
| kūṭāgāravarocitaṃ. |
529.
| 1851 Upetaṃ annapānehi, |
| naccagītehi cūbhayaṃ; |
| Najjo cānupariyāti, |
| nānāpupphadumāyutā. |
530.
| 1852 Vittī hi maṃ vindati sūta disvā, |
| Pucchāmi taṃ mātali devasārathi; |
| Ayaṃ nu macco kimakāsi sādhuṃ, |
| Yo modatī saggapatto vimāne”. |
531.
| 1853 Tassa puṭṭho viyākāsi, |
| mātali devasārathi; |
| Vipākaṃ puññakammānaṃ, |
| jānaṃ akkhāsijānato. |
532.
| 1854 “Mithilāyaṃ gahapati, |
| esa dānapatī ahu; |
| Ārāme udapāne ca, |
| papā saṅkamanāni ca; |
| Arahante sītibhūte, |
| sakkaccaṃ paṭipādayi. |
533.
| 1855 Cīvaraṃ piṇḍapātañca, |
| paccayaṃ sayanāsanaṃ; |
| Adāsi ujubhūtesu, |
| vippasannena cetasā. |
534.
| 1856 Cātuddasiṃ pañcadasiṃ, |
| yā ca pakkhassa aṭṭhamī; |
| Pāṭihāriyapakkhañca, |
| aṭṭhaṅgasusamāhitaṃ. |
535.
| 1857 Uposathaṃ upavasī, |
| sadā sīlesu saṃvuto; |
| Saṃyamā saṃvibhāgā ca, |
| so vimānasmi modati”. |
536.
| 1858 “Pabhāsati midaṃ byamhaṃ, |
| phalikāsu sunimmitaṃ; |
| Nārīvaragaṇākiṇṇaṃ, |
| kūṭāgāravarocitaṃ. |
537.
| 1859 Upetaṃ annapānehi, |
| naccagītehi cūbhayaṃ; |
| Najjo cānupariyāti, |
| nānāpupphadumāyutā. |
538.
| 1860 Rājāyatanā kapitthā ca, |
| ambā sālā ca jambuyo; |
| Tindukā ca piyālā ca, |
| dumā niccaphalā bahū. |
539.
| 1861 Vittī hi maṃ vindati sūta disvā, |
| Pucchāmi taṃ mātali devasārathi; |
| Ayaṃ nu macco kimakāsi sādhuṃ, |
| Yo modatī saggapatto vimāne”. |
540.
| 1862 Tassa puṭṭho viyākāsi, |
| mātali devasārathi; |
| Vipākaṃ puññakammānaṃ, |
| jānaṃ akkhāsijānato. |
541.
| 1863 “Mithilāyaṃ gahapati, |
| esa dānapatī ahu; |
| Ārāme udapāne ca, |
| papā saṅkamanāni ca; |
| Arahante sītibhūte, |
| sakkaccaṃ paṭipādayi. |
542.
| 1864 Cīvaraṃ piṇḍapātañca, |
| paccayaṃ sayanāsanaṃ; |
| Adāsi ujubhūtesu, |
| vippasannena cetasā. |
543.
| 1865 Cātuddasiṃ pañcadasiṃ, |
| yā ca pakkhassa aṭṭhamī; |
| Pāṭihāriyapakkhañca, |
| aṭṭhaṅgasusamāhitaṃ. |
544.
| 1866 Uposathaṃ upavasī, |
| sadā sīlesu saṃvuto; |
| Saṃyamā saṃvibhāgā ca, |
| so vimānasmi modati”. |
545.
| 1867 “Pabhāsati midaṃ byamhaṃ, |
| veḷuriyāsu nimmitaṃ; |
| Upetaṃ bhūmibhāgehi, |
| vibhattaṃ bhāgaso mitaṃ. |
546.
| 1868 Āḷambarā mudiṅgā ca, |
| naccagītā suvāditā; |
| Dibyā saddā niccharanti, |
| savanīyā manoramā. |
547.
| 1869 Nāhaṃ evaṃgataṃ jātu, |
| evaṃsuruciraṃ pure; |
| Saddaṃ samabhijānāmi, |
| diṭṭhaṃ vā yadi vā sutaṃ. |
548.
| 1870 Vittī hi maṃ vindati sūta disvā, |
| Pucchāmi taṃ mātali devasārathi; |
| Ayaṃ nu macco kimakāsi sādhuṃ, |
| Yo modatī saggapatto vimāne”. |
549.
| 1871 Tassa puṭṭho viyākāsi, |
| mātali devasārathi; |
| Vipākaṃ puññakammānaṃ, |
| jānaṃ akkhāsijānato. |
550.
| 1872 “Bārāṇasiyaṃ gahapati, |
| esa dānapatī ahu; |
| Ārāme udapāne ca, |
| papā saṅkamanāni ca; |
| Arahante sītibhūte, |
| sakkaccaṃ paṭipādayi. |
551.
| 1873 Cīvaraṃ piṇḍapātañca, |
| paccayaṃ sayanāsanaṃ; |
| Adāsi ujubhūtesu, |
| vippasannena cetasā. |
552.
| 1874 Cātuddasiṃ pañcadasiṃ, |
| yā ca pakkhassa aṭṭhamī; |
| Pāṭihāriyapakkhañca, |
| aṭṭhaṅgasusamāhitaṃ. |
553.
| 1875 Uposathaṃ upavasī, |
| sadā sīlesu saṃvuto; |
| Saṃyamā saṃvibhāgā ca, |
| so vimānasmi modati”. |
554.
| 1876 “Yathā udayamādicco, |
| hoti lohitako mahā; |
| Tathūpamaṃ idaṃ byamhaṃ, |
| jātarūpassa nimmitaṃ. |
555.
| 1877 Vittī hi maṃ vindati sūta disvā, |
| Pucchāmi taṃ mātali devasārathi; |
| Ayaṃ nu macco kimakāsi sādhuṃ, |
| Yo modatī saggapatto vimāne”. |
556.
| 1878 Tassa puṭṭho viyākāsi, |
| mātali devasārathi; |
| Vipākaṃ puññakammānaṃ, |
| jānaṃ akkhāsijānato. |
557.
| 1879 “Sāvatthiyaṃ gahapati, |
| esa dānapatī ahu; |
| Ārāme udapāne ca, |
| papā saṅkamanāni ca; |
| Arahante sītibhūte, |
| sakkaccaṃ paṭipādayi. |
558.
| 1880 Cīvaraṃ piṇḍapātañca, |
| paccayaṃ sayanāsanaṃ; |
| Adāsi ujubhūtesu, |
| vippasannena cetasā. |
559.
| 1881 Cātuddasiṃ pañcadasiṃ, |
| yā ca pakkhassa aṭṭhamī; |
| Pāṭihāriyapakkhañca, |
| aṭṭhaṅgasusamāhitaṃ. |
560.
| 1882 Uposathaṃ upavasī, |
| sadā sīlesu saṃvuto; |
| Saṃyamā saṃvibhāgā ca, |
| so vimānasmi modati”. |
561.
| 1883 “Vehāyasāme bahukā, |
| jātarūpassa nimmitā; |
| Daddallamānā ābhenti, |
| vijjuvabbhaghanantare. |
| 1884 ( ) |
562.
| 1885 Vittī hi maṃ vindati sūta disvā, |
| Pucchāmi taṃ mātali devasārathi; |
| Ime nu maccā kimakaṃsu sādhuṃ, |
| Ye modare saggapattā vimāne”. |
563.
| 1886 Tassa puṭṭho viyākāsi, |
| mātali devasārathi; |
| Vipākaṃ puññakammānaṃ, |
| jānaṃ akkhāsijānato. |
564.
| 1887 “Saddhāya suniviṭṭhāya, |
| saddhamme suppavedite; |
| Akaṃsu satthu vacanaṃ, |
| sammāsambuddhasāsane; |
| Tesaṃ etāni ṭhānāni, |
| yāni tvaṃ rāja passasi. |
565.
| 1888 Viditāni te mahārāja, |
| āvāsaṃ pāpakamminaṃ; |
| Atho kalyāṇakammānaṃ, |
| ṭhānāni viditāni te; |
| Uyyāhi dāni rājīsi, |
| devarājassa santike”. |
566.
| 1889 Sahassayuttaṃ hayavāhiṃ, |
| dibbayānamadhiṭṭhito; |
| Yāyamāno mahārājā, |
| addā sīdantare nage; |
| Disvānāmantayī sūtaṃ, |
| “ime ke nāma pabbatā”. |
567.
| 1890 Tassa puṭṭho viyākāsi, |
| mātali devasārathi; |
| Vipākaṃ puññakammānaṃ, |
| jānaṃ akkhāsijānato. |
568.
| 1891 “Sudassano karavīko, |
| īsadharo yugandharo; |
| Nemindharo vinatako, |
| assakaṇṇo girī brahā. |
569.
| 1892 Ete sīdantare nagā, |
| anupubbasamuggatā; |
| Mahārājānamāvāsā, |
| yāni tvaṃ rāja passasi”. |
570.
| 1893 “Anekarūpaṃ ruciraṃ, |
| nānācitraṃ pakāsati; |
| Ākiṇṇaṃ indasadisehi, |
| byaggheheva surakkhitaṃ. |
571.
| 1894 Vittī hi maṃ vindati sūta disvā, |
| Pucchāmi taṃ mātali devasārathi; |
| Imaṃ nu dvāraṃ kimabhaññamāhu, |
| Manorama dissati dūratova”. |
572.
| 1895 Tassa puṭṭho viyākāsi, |
| mātali devasārathi; |
| Vipākaṃ puññakammānaṃ, |
| jānaṃ akkhāsijānato. |
573.
| 1896 “Citrakūṭoti yaṃ āhu, |
| devarājapavesanaṃ; |
| Sudassanassa girino, |
| dvārañhetaṃ pakāsati. |
574.
| 1897 Anekarūpaṃ ruciraṃ, |
| nānācitraṃ pakāsati; |
| Ākiṇṇaṃ indasadisehi, |
| byaggheheva surakkhitaṃ; |
| Pavisetena rājīsi, |
| arajaṃ bhūmimakkama”. |
575.
| 1898 Sahassayuttaṃ hayavāhiṃ, |
| dibbayānamadhiṭṭhito; |
| Yāyamāno mahārājā, |
| addā devasabhaṃ idaṃ. |
576.
| 1899 “Yathā sarade ākāse, |
| nīlobhāso padissati; |
| Tathūpamaṃ idaṃ byamhaṃ, |
| veḷuriyāsu nimmitaṃ. |
577.
| 1900 Vittī hi maṃ vindati sūta disvā, |
| Pucchāmi taṃ mātali devasārathi; |
| Imaṃ nu byamhaṃ kimabhaññamāhu, |
| Manorama dissati dūratova”. |
578.
| 1901 Tassa puṭṭho viyākāsi, |
| mātali devasārathi; |
| Vipākaṃ puññakammānaṃ, |
| jānaṃ akkhāsijānato. |
579.
| 1902 “Sudhammā iti yaṃ āhu, |
| passesā dissate sabhā; |
| Veḷuriyārucirā citrā, |
| dhārayanti sunimmitā. |
580.
| 1903 Aṭṭhaṃsā sukatā thambhā, |
| sabbe veḷuriyāmayā; |
| Yattha devā tāvatiṃsā, |
| sabbe indapurohitā. |
581.
| 1904 Atthaṃ devamanussānaṃ, |
| cintayantā samacchare; |
| Pavisetena rājīsi, |
| devānaṃ anumodanaṃ”. |
582.
| 1905 Taṃ devā paṭinandiṃsu, |
| disvā rājānamāgataṃ; |
| “Svāgataṃ te mahārāja, |
| atho te adurāgataṃ; |
| Nisīda dāni rājīsi, |
| devarājassa santike”. |
583.
| 1906 Sakkopi paṭinandittha, |
| vedehaṃ mithilaggahaṃ; |
| Nimantayittha kāmehi, |
| āsanena ca vāsavo. |
584.
| 1907 “Sādhu khosi anuppatto, |
| āvāsaṃ vasavattinaṃ; |
| Vasa devesu rājīsi, |
| sabbakāmasamiddhisu; |
| Tāvatiṃsesu devesu, |
| bhuñja kāme amānuse”. |
585.
| 1908 “Yathā yācitakaṃ yānaṃ, |
| yathā yācitakaṃ dhanaṃ; |
| Evaṃsampadamevetaṃ, |
| yaṃ parato dānapaccayā. |
586.
| 1909 Na cāhametamicchāmi, |
| yaṃ parato dānapaccayā; |
| Sayaṃkatāni puññāni, |
| taṃ me āveṇikaṃ dhanaṃ. |
587.
| 1910 Sohaṃ gantvā manussesu, |
| kāhāmi kusalaṃ bahuṃ; |
| Dānena samacariyāya, |
| saṃyamena damena ca; |
| Yaṃ katvā sukhito hoti, |
| na ca pacchānutappati”. |
588.
| 1911 “Bahūpakāro no bhavaṃ, |
| mātali devasārathi; |
| Yo me kalyāṇakammānaṃ, |
| pāpānaṃ paṭidassayi”. |
589.
| 1912 Idaṃ vatvā nimirājā, |
| vedeho mithilaggaho; |
| Puthuyaññaṃ yajitvāna, |
| saṃyamaṃ ajjhupāgamīti. |
1913 Nimijātakaṃ catutthaṃ.