-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
22.1.3 Suvaṇṇasāmajātaka
Mahānipāta
Mūgapakkhavagga
Suvaṇṇasāmajātaka
296.
| 1615 “Ko nu maṃ usunā vijjhi, |
| pamattaṃ udahārakaṃ; |
| Khattiyo brāhmaṇo vesso, |
| ko maṃ viddhā nilīyasi. |
297.
| 1616 Na me maṃsāni khajjāni, |
| Cammenattho na vijjati; |
| Atha kena nu vaṇṇena, |
| Viddheyyaṃ maṃ amaññatha. |
298.
| 1617 Ko vā tvaṃ kassa vā putto, |
| kathaṃ jānemu taṃ mayaṃ; |
| Puṭṭho me samma akkhāhi, |
| kiṃ maṃ viddhā nilīyasi”. |
299.
| 1618 “Rājāhamasmi kāsīnaṃ, |
| pīḷiyakkhoti maṃ vidū; |
| Lobhā raṭṭhaṃ pahitvāna, |
| migamesaṃ carāmahaṃ. |
300.
| 1619 Issatthe casmi kusalo, |
| daḷhadhammoti vissuto; |
| Nāgopi me na mucceyya, |
| āgato usupātanaṃ. |
301.
| 1620 Ko vā tvaṃ kassa vā putto, |
| kathaṃ jānemu taṃ mayaṃ; |
| Pituno attano cāpi, |
| nāmagottaṃ pavedaya”. |
302.
| 1621 “Nesādaputto bhaddante, |
| sāmo iti maṃ ñātayo; |
| Āmantayiṃsu jīvantaṃ, |
| svajjevāhaṃ gato saye. |
303.
| 1622 Viddhosmi puthusallena, |
| savisena yathā migo; |
| Sakamhi lohite rāja, |
| passa semi paripluto. |
304.
| 1623 Paṭivāmagataṃ sallaṃ, |
| passa dhimhāmi lohitaṃ; |
| Āturo tyānupucchāmi, |
| kiṃ maṃ viddhā nilīyasi. |
305.
| 1624 Ajinamhi haññate dīpi, |
| nāgo dantehi haññate; |
| Atha kena nu vaṇṇena, |
| viddheyyaṃ maṃ amaññatha”. |
306.
| 1625 “Migo upaṭṭhito āsi, |
| āgato usupātanaṃ; |
| Taṃ disvā ubbijī sāma, |
| tena kodho mamāvisi”. |
307.
| 1626 “Yato sarāmi attānaṃ, |
| yato pattosmi viññutaṃ; |
| Na maṃ migā uttasanti, |
| araññe sāpadānipi. |
308.
| 1627 Yato nidhiṃ parihariṃ, |
| yato pattosmi yobbanaṃ; |
| Na maṃ migā uttasanti, |
| araññe sāpadānipi. |
309.
| 1628 Bhīrū kimpurisā rāja, |
| pabbate gandhamādane; |
| Sammodamānā gacchāma, |
| pabbatāni vanāni ca. |
310.
| 1629 Na maṃ migā uttasanti, |
| araññe sāpadānipi; |
| Atha kena nu vaṇṇena, |
| utrāsanti migā mamaṃ”. |
311.
| 1630 “Na taṃ tasa migo sāma, |
| kiṃ tāhaṃ alikaṃ bhaṇe; |
| Kodhalobhābhibhūtāhaṃ, |
| usuṃ te taṃ avassajiṃ. |
312.
| 1631 Kuto nu sāma āgamma, |
| kassa vā pahito tuvaṃ; |
| Udahāro nadiṃ gaccha, |
| āgato migasammataṃ”. |
313.
| 1632 “Andhā mātāpitā mayhaṃ, |
| te bharāmi brahāvane; |
| Tesāhaṃ udakāhāro, |
| āgato migasammataṃ. |
314.
| 1633 Atthi nesaṃ usāmattaṃ, |
| atha sāhassa jīvitaṃ; |
| Udakassa alābhena, |
| maññe andhā marissare. |
315.
| 1634 Na me idaṃ tathā dukkhaṃ, |
| labbhā hi pumunā idaṃ; |
| Yañca ammaṃ na passāmi, |
| taṃ me dukkhataraṃ ito. |
316.
| 1635 Na me idaṃ tathā dukkhaṃ, |
| labbhā hi pumunā idaṃ; |
| Yañca tātaṃ na passāmi, |
| taṃ me dukkhataraṃ ito. |
317.
| 1636 Sā nūna kapaṇā ammā, |
| cirarattāya rucchati; |
| Aḍḍharatte va ratte vā, |
| nadīva avasucchati. |
318.
| 1637 So nūna kapaṇo tāto, |
| cirarattāya rucchati; |
| Aḍḍharatte va ratte vā, |
| nadīva avasucchati. |
319.
| 1638 Uṭṭhānapādacariyāya, |
| pādasambāhanassa ca; |
| Sāma tāta vilapantā, |
| hiṇḍissanti brahāvane. |
320.
| 1639 Idampi dutiyaṃ sallaṃ, |
| kampeti hadayaṃ mamaṃ; |
| Yañca andhe na passāmi, |
| maññe hissāmi jīvitaṃ”. |
321.
| 1640 “Mā bāḷhaṃ paridevesi, |
| sāma kalyāṇadassana; |
| Ahaṃ kammakaro hutvā, |
| bharissaṃ te brahāvane. |
322.
| 1641 Issatthe casmi kusalo, |
| daḷhadhammoti vissuto; |
| Ahaṃ kammakaro hutvā, |
| bharissaṃ te brahāvane. |
323.
| 1642 Migānaṃ vighāsamanvesaṃ, |
| Vanamūlaphalāni ca; |
| Ahaṃ kammakaro hutvā, |
| Bharissaṃ te brahāvane. |
324.
| 1643 Katamaṃ taṃ vanaṃ sāma, |
| yattha mātāpitā tava; |
| Ahaṃ te tathā bharissaṃ, |
| yathā te abharī tuvaṃ”. |
325.
| 1644 “Ayaṃ ekapadī rāja, |
| yoyaṃ ussīsake mama; |
| Ito gantvā aḍḍhakosaṃ, |
| tattha nesaṃ agārakaṃ; |
| Yattha mātāpitā mayhaṃ, |
| te bharassu ito gato. |
326.
| 1645 Namo te kāsirājatthu, |
| namo te kāsivaḍḍhana; |
| Andhā mātāpitā mayhaṃ, |
| te bharassu brahāvane. |
327.
| 1646 Añjaliṃ te paggaṇhāmi, |
| kāsirāja namatthu te; |
| Mātaraṃ pitaraṃ mayhaṃ, |
| vutto vajjāsi vandanaṃ”. |
328.
| 1647 Idaṃ vatvāna so sāmo, |
| yuvā kalyāṇadassano; |
| Mucchito visavegena, |
| visaññī samapajjatha. |
329.
| 1648 Sa rājā paridevesi, |
| bahuṃ kāruññasañhitaṃ; |
| “Ajarāmarohaṃ āsiṃ, |
| ajjetaṃ ñāmi no pure; |
| Sāmaṃ kālaṅkataṃ disvā, |
| natthi maccussa nāgamo. |
330.
| 1649 Yassu maṃ paṭimanteti, |
| savisena samappito; |
| Svajja evaṃ gate kāle, |
| na kiñci mabhibhāsati. |
331.
| 1650 Nirayaṃ nūna gacchāmi, |
| ettha me natthi saṃsayo; |
| Tadā hi pakataṃ pāpaṃ, |
| cirarattāya kibbisaṃ. |
332.
| 1651 Bhavanti tassa vattāro, |
| gāme kibbisakārako; |
| Araññe nimmanussamhi, |
| ko maṃ vattumarahati. |
333.
| 1652 Sārayanti hi kammāni, |
| gāme saṅgaccha māṇavā; |
| Araññe nimmanussamhi, |
| ko nu maṃ sārayissati”. |
334.
| 1653 Sā devatā antarahitā, |
| pabbate gandhamādane; |
| Raññova anukampāya, |
| imā gāthā abhāsatha. |
335.
| 1654 “Āguṃ kira mahārāja, |
| akari kamma dukkaṭaṃ; |
| Adūsakā pitāputtā, |
| tayo ekūsunā hatā. |
336.
| 1655 Ehi taṃ anusikkhāmi, |
| yathā te sugatī siyā; |
| Dhammenandhe vane posa, |
| maññehaṃ sugatī tayā”. |
337.
| 1656 Sa rājā paridevitvā, |
| bahuṃ kāruññasañhitaṃ; |
| Udakakumbhamādāya, |
| pakkāmi dakkhiṇāmukho. |
338.
| 1657 “Kassa nu eso padasaddo, |
| manussasseva āgato; |
| Neso sāmassa nigghoso, |
| ko nu tvamasi mārisa. |
339.
| 1658 Santañhi sāmo vajati, |
| santaṃ pādāni neyati; |
| Neso sāmassa nigghoso, |
| ko nu tvamasi mārisa”. |
340.
| 1659 “Rājāhamasmi kāsīnaṃ, |
| pīḷiyakkhoti maṃ vidū; |
| Lobhā raṭṭhaṃ pahitvāna, |
| migamesaṃ carāmahaṃ. |
341.
| 1660 Issatthe casmi kusalo, |
| daḷhadhammoti vissuto; |
| Nāgopi me na mucceyya, |
| āgato usupātanaṃ”. |
342.
| 1661 “Svāgataṃ te mahārāja, |
| atho te adurāgataṃ; |
| Issarosi anuppatto, |
| yaṃ idhatthi pavedaya. |
343.
| 1662 Tindukāni piyālāni, |
| madhuke kāsumāriyo; |
| Phalāni khuddakappāni, |
| bhuñja rāja varaṃ varaṃ. |
344.
| 1663 Idampi pānīyaṃ sītaṃ, |
| ābhataṃ girigabbharā; |
| Tato piva mahārāja, |
| sace tvaṃ abhikaṅkhasi”. |
345.
| 1664 “Nālaṃ andhā vane daṭṭhuṃ, |
| ko nu vo phalamāhari; |
| Anandhassevayaṃ sammā, |
| nivāpo mayha khāyati”. |
346.
| 1665 “Daharo yuvā nātibrahā, |
| sāmo kalyāṇadassano; |
| Dīghassa kesā asitā, |
| atho sūnaggavellitā. |
347.
| 1666 So have phalamāharitvā, |
| ito ādāya kamaṇḍaluṃ; |
| Nadiṃ gato udahāro, |
| maññe na dūramāgato”. |
348.
| 1667 “Ahaṃ taṃ avadhiṃ sāmaṃ, |
| yo tuyhaṃ paricārako; |
| Yaṃ kumāraṃ pavedetha, |
| sāmaṃ kalyāṇadassanaṃ. |
349.
| 1668 Dīghassa kesā asitā, |
| atho sūnaggavellitā; |
| Tesu lohitalittesu, |
| seti sāmo mayā hato”. |
350.
| 1669 “Kena dukūla mantesi, |
| hato sāmoti vādinā; |
| Hato sāmoti sutvāna, |
| hadayaṃ me pavedhati. |
351.
| 1670 Assatthasseva taruṇaṃ, |
| pavāḷaṃ māluteritaṃ; |
| Hato sāmoti sutvāna, |
| hadayaṃ me pavedhati”. |
352.
| 1671 “Pārike kāsirājāyaṃ, |
| so sāmaṃ migasammate; |
| Kodhasā usunā vijjhi, |
| tassa mā pāpamicchimhā”. |
353.
| 1672 “Kicchā laddho piyo putto, |
| yo andhe abharī vane; |
| Taṃ ekaputtaṃ ghātimhi, |
| kathaṃ cittaṃ na kopaye”. |
354.
| 1673 “Kicchā laddho piyo putto, |
| yo andhe abharī vane; |
| Taṃ ekaputtaṃ ghātimhi, |
| akkodhaṃ āhu paṇḍitā”. |
355.
| 1674 “Mā bāḷhaṃ paridevetha, |
| hato sāmoti vādinā; |
| Ahaṃ kammakaro hutvā, |
| bharissāmi brahāvane. |
356.
| 1675 Issatthe casmi kusalo, |
| daḷhadhammoti vissuto; |
| Ahaṃ kammakaro hutvā, |
| bharissāmi brahāvane. |
357.
| 1676 Migānaṃ vighāsamanvesaṃ, |
| vanamūlaphalāni ca; |
| Ahaṃ kammakaro hutvā, |
| bharissāmi brahāvane”. |
358.
| 1677 “Nesa dhammo mahārāja, |
| netaṃ amhesu kappati; |
| Rājā tvamasi amhākaṃ, |
| pāde vandāma te mayaṃ”. |
359.
| 1678 “Dhammaṃ nesādā bhaṇatha, |
| katā apacitī tayā; |
| Pitā tvamasi amhākaṃ, |
| mātā tvamasi pārike”. |
360.
| 1679 “Namo te kāsirājatthu, |
| namo te kāsivaḍḍhana; |
| Añjaliṃ te paggaṇhāma, |
| yāva sāmānupāpaya. |
361.
| 1680 Tassa pāde samajjantā, |
| mukhañca bhujadassanaṃ; |
| Saṃsumbhamānā attānaṃ, |
| kālamāgamayāmase”. |
362.
| 1681 “Brahā vāḷamigākiṇṇaṃ, |
| ākāsantaṃva dissati; |
| Yattha sāmo hato seti, |
| candova patito chamā. |
363.
| 1682 Brahā vāḷamigākiṇṇaṃ, |
| ākāsantaṃva dissati; |
| Yattha sāmo hato seti, |
| sūriyova patito chamā. |
364.
| 1683 Brahā vāḷamigākiṇṇaṃ, |
| ākāsantaṃva dissati; |
| Yattha sāmo hato seti, |
| paṃsunā patikunthito. |
365.
| 1684 Brahā vāḷamigākiṇṇaṃ, |
| ākāsantaṃva dissati; |
| Yattha sāmo hato seti, |
| idheva vasathassame”. |
366.
| 1685 “Yadi tattha sahassāni, |
| satāni niyutāni ca; |
| Nevamhākaṃ bhayaṃ koci, |
| vane vāḷesu vijjati”. |
367.
| 1686 Tato andhānamādāya, |
| kāsirājā brahāvane; |
| Hatthe gahetvā pakkāmi, |
| yattha sāmo hato ahu. |
368.
| 1687 Disvāna patitaṃ sāmaṃ, |
| puttakaṃ paṃsukunthitaṃ; |
| Apaviddhaṃ brahāraññe, |
| candaṃva patitaṃ chamā. |
369.
| 1688 Disvāna patitaṃ sāmaṃ, |
| puttakaṃ paṃsukunthitaṃ; |
| Apaviddhaṃ brahāraññe, |
| sūriyaṃva patitaṃ chamā. |
370.
| 1689 Disvāna patitaṃ sāmaṃ, |
| puttakaṃ paṃsukunthitaṃ; |
| Apaviddhaṃ brahāraññe, |
| kalūnaṃ paridevayuṃ. |
371.
| 1690 Disvāna patitaṃ sāmaṃ, |
| puttakaṃ paṃsukunthitaṃ; |
| Bāhā paggayha pakkanduṃ, |
| “adhammo kira bho iti. |
372.
| 1691 Bāḷhaṃ kho tvaṃ pamattosi, |
| sāma kalyāṇadassana; |
| Yo ajjevaṃ gate kāle, |
| na kiñci mabhibhāsasi. |
373.
| 1692 Bāḷhaṃ kho tvaṃ padittosi, |
| sāma kalyāṇadassana; |
| Yo ajjevaṃ gate kāle, |
| na kiñci mabhibhāsasi. |
374.
| 1693 Bāḷhaṃ kho tvaṃ pakuddhosi, |
| sāma kalyāṇadassana; |
| Yo ajjevaṃ gate kāle, |
| na kiñci mabhibhāsasi. |
375.
| 1694 Bāḷhaṃ kho tvaṃ pasuttosi, |
| sāma kalyāṇadassana; |
| Yo ajjevaṃ gate kāle, |
| na kiñci mabhibhāsasi. |
376.
| 1695 Bāḷhaṃ kho tvaṃ vimanosi, |
| sāma kalyāṇadassana; |
| Yo ajjevaṃ gate kāle, |
| na kiñci mabhibhāsasi. |
377.
| 1696 Jaṭaṃ valinaṃ paṃsugataṃ, |
| ko dāni saṇṭhapessati; |
| Sāmo ayaṃ kālaṅkato, |
| andhānaṃ paricārako. |
378.
| 1697 Ko me sammajjamādāya, |
| sammajjissati assamaṃ; |
| Sāmo ayaṃ kālaṅkato, |
| andhānaṃ paricārako. |
379.
| 1698 Ko dāni nhāpayissati, |
| sītenuṇhodakena ca; |
| Sāmo ayaṃ kālaṅkato, |
| andhānaṃ paricārako. |
380.
| 1699 Ko dāni bhojayissati, |
| vanamūlaphalāni ca; |
| Sāmo ayaṃ kālaṅkato, |
| andhānaṃ paricārako”. |
381.
| 1700 Disvāna patitaṃ sāmaṃ, |
| puttakaṃ paṃsukunthitaṃ; |
| Aṭṭitā puttasokena, |
| mātā saccaṃ abhāsatha. |
382.
| 1701 “Yena saccenayaṃ sāmo, |
| dhammacārī pure ahu; |
| Etena saccavajjena, |
| visaṃ sāmassa haññatu. |
383.
| 1702 Yena saccenayaṃ sāmo, |
| brahmacārī pure ahu; |
| Etena saccavajjena, |
| visaṃ sāmassa haññatu. |
384.
| 1703 Yena saccenayaṃ sāmo, |
| saccavādī pure ahu; |
| Etena saccavajjena, |
| visaṃ sāmassa haññatu. |
385.
| 1704 Yena saccenayaṃ sāmo, |
| mātāpettibharo ahu; |
| Etena saccavajjena, |
| visaṃ sāmassa haññatu. |
386.
| 1705 Yena saccenayaṃ sāmo, |
| kule jeṭṭhāpacāyiko; |
| Etena saccavajjena, |
| visaṃ sāmassa haññatu. |
387.
| 1706 Yena saccenayaṃ sāmo, |
| pāṇā piyataro mama; |
| Etena saccavajjena, |
| visaṃ sāmassa haññatu. |
388.
| 1707 Yaṃ kiñcitthi kataṃ puññaṃ, |
| Mayhañceva pitucca te; |
| Sabbena tena kusalena, |
| Visaṃ sāmassa haññatu”. |
389.
| 1708 Disvāna patitaṃ sāmaṃ, |
| puttakaṃ paṃsukunthitaṃ; |
| Aṭṭito puttasokena, |
| pitā saccaṃ abhāsatha. |
390.
| 1709 “Yena saccenayaṃ sāmo, |
| dhammacārī pure ahu; |
| Etena saccavajjena, |
| visaṃ sāmassa haññatu. |
391.
| 1710 Yena saccenayaṃ sāmo, |
| brahmacārī pure ahu; |
| Etena saccavajjena, |
| visaṃ sāmassa haññatu. |
392.
| 1711 Yena saccenayaṃ sāmo, |
| saccavādī pure ahu; |
| Etena saccavajjena, |
| visaṃ sāmassa haññatu. |
393.
| 1712 Yena saccenayaṃ sāmo, |
| mātāpettibharo ahu; |
| Etena saccavajjena, |
| visaṃ sāmassa haññatu. |
394.
| 1713 Yena saccenayaṃ sāmo, |
| kule jeṭṭhāpacāyiko; |
| Etena saccavajjena, |
| visaṃ sāmassa haññatu. |
395.
| 1714 Yena saccenayaṃ sāmo, |
| pāṇā piyataro mama; |
| Etena saccavajjena, |
| visaṃ sāmassa haññatu. |
396.
| 1715 Yaṃ kiñcitthi kataṃ puññaṃ, |
| Mayhañceva mātucca te; |
| Sabbena tena kusalena, |
| Visaṃ sāmassa haññatu. |
397.
| 1716 Sā devatā antarahitā, |
| pabbate gandhamādane; |
| Sāmassa anukampāya, |
| imaṃ saccaṃ abhāsatha. |
398.
| 1717 Pabbatyāhaṃ gandhamādane, |
| cirarattanivāsinī; |
| Na me piyataro koci, |
| añño sāmena vijjati; |
| Etena saccavajjena, |
| visaṃ sāmassa haññatu. |
399.
| 1718 Sabbe vanā gandhamayā, |
| pabbate gandhamādane; |
| Etena saccavajjena, |
| visaṃ sāmassa haññatu”. |
400.
| 1719 Tesaṃ lālappamānānaṃ, |
| bahuṃ kāruññasañhitaṃ; |
| Khippaṃ sāmo samuṭṭhāsi, |
| yuvā kalyāṇadassano. |
401.
| 1720 “Sāmohamasmi bhaddaṃ vo, |
| Sotthināmhi samuṭṭhito; |
| Mā bāḷhaṃ paridevetha, |
| Mañjunābhivadetha maṃ”. |
402.
| 1721 “Svāgataṃ te mahārāja, |
| atho te adurāgataṃ; |
| Issarosi anuppatto, |
| yaṃ idhatthi pavedaya. |
403.
| 1722 Tindukāni piyālāni, |
| madhuke kāsumāriyo; |
| Phalāni khuddakappāni, |
| bhuñja rāja varaṃ varaṃ. |
404.
| 1723 Atthi me pānīyaṃ sītaṃ, |
| ābhataṃ girigabbharā; |
| Tato piva mahārāja, |
| sace tvaṃ abhikaṅkhasi”. |
405.
| 1724 “Sammuyhāmi pamuyhāmi, |
| sabbā muyhanti me disā; |
| Petaṃ taṃ sāma maddakkhiṃ, |
| ko nu tvaṃ sāma jīvasi”. |
406.
| 1725 “Api jīvaṃ mahārāja, |
| purisaṃ gāḷhavedanaṃ; |
| Upanītamanasaṅkappaṃ, |
| jīvantaṃ maññate mataṃ. |
407.
| 1726 Api jīvaṃ mahārāja, |
| purisaṃ gāḷhavedanaṃ; |
| Taṃ nirodhagataṃ santaṃ, |
| jīvantaṃ maññate mataṃ. |
408.
| 1727 Yo mātaraṃ pitaraṃ vā, |
| macco dhammena posati; |
| Devāpi naṃ tikicchanti, |
| mātāpettibharaṃ naraṃ. |
409.
| 1728 Yo mātaraṃ pitaraṃ vā, |
| macco dhammena posati; |
| Idheva naṃ pasaṃsanti, |
| pecca sagge pamodati”. |
410.
| 1729 “Esa bhiyyo pamuyhāmi, |
| Sabbā muyhanti me disā; |
| Saraṇaṃ taṃ sāma gacchāmi, |
| Tvañca me saraṇaṃ bhava”. |
411.
| 1730 “Dhammaṃ cara mahārāja, |
| mātāpitūsu khattiya; |
| Idha dhammaṃ caritvāna, |
| rāja saggaṃ gamissasi. |
412.
| 1731 Dhammaṃ cara mahārāja, |
| puttadāresu khattiya; |
| Idha dhammaṃ caritvāna, |
| rāja saggaṃ gamissasi. |
413.
| 1732 Dhammaṃ cara mahārāja, |
| mittāmaccesu khattiya; |
| Idha dhammaṃ caritvāna, |
| rāja saggaṃ gamissasi. |
414.
| 1733 Dhammaṃ cara mahārāja, |
| vāhanesu balesu ca; |
| Idha dhammaṃ caritvāna, |
| rāja saggaṃ gamissasi. |
415.
| 1734 Dhammaṃ cara mahārāja, |
| gāmesu nigamesu ca; |
| Idha dhammaṃ caritvāna, |
| rāja saggaṃ gamissasi. |
416.
| 1735 Dhammaṃ cara mahārāja, |
| raṭṭhesu janapadesu ca; |
| Idha dhammaṃ caritvāna, |
| rāja saggaṃ gamissasi. |
417.
| 1736 Dhammaṃ cara mahārāja, |
| samaṇabrāhmaṇesu ca; |
| Idha dhammaṃ caritvāna, |
| rāja saggaṃ gamissasi. |
418.
| 1737 Dhammaṃ cara mahārāja, |
| migapakkhīsu khattiya; |
| Idha dhammaṃ caritvāna, |
| rāja saggaṃ gamissasi. |
419.
| 1738 Dhammaṃ cara mahārāja, |
| dhammo ciṇṇo sukhāvaho; |
| Idha dhammaṃ caritvāna, |
| rāja saggaṃ gamissasi. |
420.
| 1739 Dhammaṃ cara mahārāja, |
| saindā devā sabrahmakā; |
| Suciṇṇena divaṃ pattā, |
| mā dhammaṃ rāja pāmado”ti. |
1740 Suvaṇṇasāmajātakaṃ tatiyaṃ.