-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
22.1.2 Mahājanakajātaka
Mahānipāta
Mūgapakkhavagga
Mahājanakajātaka
123.
| 1438 “Koyaṃ majjhe samuddasmiṃ, |
| apassaṃ tīramāyuhe; |
| Kaṃ tvaṃ atthavasaṃ ñatvā, |
| evaṃ vāyamase bhusaṃ”. |
124.
| 1439 “Nisamma vattaṃ lokassa, |
| vāyāmassa ca devate; |
| Tasmā majjhe samuddasmiṃ, |
| apassaṃ tīramāyuhe”. |
125.
| 1440 “Gambhīre appameyyasmiṃ, |
| tīraṃ yassa na dissati; |
| Mogho te purisavāyāmo, |
| appatvāva marissasi”. |
126.
| 1441 “Anaṇo ñātinaṃ hoti, |
| devānaṃ pitunañca so; |
| Karaṃ purisakiccāni, |
| na ca pacchānutappati”. |
127.
| 1442 “Apāraneyyaṃ yaṃ kammaṃ, |
| Aphalaṃ kilamathuddayaṃ; |
| Tattha ko vāyamenattho, |
| Maccu yassābhinippataṃ”. |
128.
| 1443 “Apāraneyyamaccantaṃ, |
| yo viditvāna devate; |
| Na rakkhe attano pāṇaṃ, |
| jaññā so yadi hāpaye. |
129.
| 1444 Adhippāyaphalaṃ eke, |
| asmiṃ lokasmi devate; |
| Payojayanti kammāni, |
| tāni ijjhanti vā na vā. |
130.
| 1445 Sandiṭṭhikaṃ kammaphalaṃ, |
| nanu passasi devate; |
| Sannā aññe tarāmahaṃ, |
| tañca passāmi santike. |
131.
| 1446 So ahaṃ vāyamissāmi, |
| yathāsatti yathābalaṃ; |
| Gacchaṃ pāraṃ samuddassa, |
| kassaṃ purisakāriyaṃ”. |
132.
| 1447 “Yo tvaṃ evaṃ gate oghe, |
| appameyye mahaṇṇave; |
| Dhammavāyāmasampanno, |
| kammunā nāvasīdasi; |
| So tvaṃ tattheva gacchāhi, |
| yattha te nirato mano. |
| 1448 Suriyuggamane nidhi, |
| atho oggamane nidhi; |
| Anto nidhi bahi nidhi, |
| na anto na bahi nidhi. |
| 1449 Ārohane mahānidhi, |
| atho orohane nidhi; |
| Catūsu mahāsālesu, |
| samantā yojane nidhi. |
| 1450 Dantaggesu mahānidhi, |
| bālaggesu ca kepuke; |
| Rukkhaggesu mahānidhi, |
| soḷasete mahānidhī; |
| Sahassathāmo pallaṅko, |
| sīvalārādhanena ca. |
133.
| 1451 Āsīsetheva puriso, |
| na nibbindeyya paṇḍito; |
| Passāmi vohaṃ attānaṃ, |
| yathā icchiṃ tathā ahu. |
134.
| 1452 Āsīsetheva puriso, |
| na nibbindeyya paṇḍito; |
| Passāmi vohaṃ attānaṃ, |
| udakā thalamubbhataṃ. |
135.
| 1453 Vāyametheva puriso, |
| na nibbindeyya paṇḍito; |
| Passāmi vohaṃ attānaṃ, |
| yathā icchiṃ tathā ahu. |
136.
| 1454 Vāyametheva puriso, |
| na nibbindeyya paṇḍito; |
| Passāmi vohaṃ attānaṃ, |
| udakā thalamubbhataṃ. |
137.
| 1455 Dukkhūpanītopi naro sapañño, |
| Āsaṃ na chindeyya sukhāgamāya; |
| Bahū hi phassā ahitā hitā ca, |
| Avitakkitā maccumupabbajanti. |
138.
| 1456 Acintitampi bhavati, |
| cintitampi vinassati; |
| Na hi cintāmayā bhogā, |
| itthiyā purisassa vā”. |
139.
| 1457 “Aporāṇaṃ vata bho rājā, |
| sabbabhummo disampati; |
| Nājja nacce nisāmeti, |
| na gīte kurute mano. |
140.
| 1458 Na mige napi uyyāne, |
| napi haṃse udikkhati; |
| Mūgova tuṇhimāsīno, |
| na atthamanusāsati”. |
141.
| 1459 “Sukhakāmā rahosīlā, |
| vadhabandhā upāratā; |
| Kassa nu ajja ārāme, |
| daharā vuddhā ca acchare. |
142.
| 1460 Atikkantavanathā dhīrā, |
| namo tesaṃ mahesinaṃ; |
| Ye ussukamhi lokamhi, |
| viharanti manussukā. |
143.
| 1461 Te chetvā maccuno jālaṃ, |
| tataṃ māyāvino daḷaṃ; |
| Chinnālayattā gacchanti, |
| ko tesaṃ gatimāpaye. |
144.
| 1462 Kadāhaṃ mithilaṃ phītaṃ, |
| vibhattaṃ bhāgaso mitaṃ; |
| Pahāya pabbajissāmi, |
| taṃ kudāssu bhavissati. |
145.
| 1463 Kadāhaṃ mithilaṃ phītaṃ, |
| visālaṃ sabbatopabhaṃ; |
| Pahāya pabbajissāmi, |
| taṃ kudāssu bhavissati. |
146.
| 1464 Kadāhaṃ mithilaṃ phītaṃ, |
| bahupākāratoraṇaṃ; |
| Pahāya pabbajissāmi, |
| taṃ kudāssu bhavissati. |
147.
| 1465 Kadāhaṃ mithilaṃ phītaṃ, |
| daḷhamaṭṭālakoṭṭhakaṃ; |
| Pahāya pabbajissāmi, |
| taṃ kudāssu bhavissati. |
148.
| 1466 Kadāhaṃ mithilaṃ phītaṃ, |
| suvibhattaṃ mahāpathaṃ; |
| Pahāya pabbajissāmi, |
| taṃ kudāssu bhavissati. |
149.
| 1467 Kadāhaṃ mithilaṃ phītaṃ, |
| suvibhattantarāpaṇaṃ; |
| Pahāya pabbajissāmi, |
| taṃ kudāssu bhavissati. |
150.
| 1468 Kadāhaṃ mithilaṃ phītaṃ, |
| gavassarathapīḷitaṃ; |
| Pahāya pabbajissāmi, |
| taṃ kudāssu bhavissati. |
151.
| 1469 Kadāhaṃ mithilaṃ phītaṃ, |
| ārāmavanamāliniṃ; |
| Pahāya pabbajissāmi, |
| taṃ kudāssu bhavissati. |
152.
| 1470 Kadāhaṃ mithilaṃ phītaṃ, |
| uyyānavanamāliniṃ; |
| Pahāya pabbajissāmi, |
| taṃ kudāssu bhavissati. |
153.
| 1471 Kadāhaṃ mithilaṃ phītaṃ, |
| pāsādavanamāliniṃ; |
| Pahāya pabbajissāmi, |
| taṃ kudāssu bhavissati. |
154.
| 1472 Kadāhaṃ mithilaṃ phītaṃ, |
| tipuraṃ rājabandhuniṃ; |
| Māpitaṃ somanassena, |
| vedehena yasassinā; |
| Pahāya pabbajissāmi, |
| taṃ kudāssu bhavissati. |
155.
| 1473 Kadāhaṃ vedehe phīte, |
| nicite dhammarakkhite; |
| Pahāya pabbajissāmi, |
| taṃ kudāssu bhavissati. |
156.
| 1474 Kadāhaṃ vedehe phīte, |
| ajeyye dhammarakkhite; |
| Pahāya pabbajissāmi, |
| taṃ kudāssu bhavissati. |
157.
| 1475 Kadāhaṃ antepuraṃ rammaṃ, |
| Vibhattaṃ bhāgaso mitaṃ; |
| Pahāya pabbajissāmi, |
| Taṃ kudāssu bhavissati. |
158.
| 1476 Kadāhaṃ antepuraṃ rammaṃ, |
| sudhāmattikalepanaṃ; |
| Pahāya pabbajissāmi, |
| taṃ kudāssu bhavissati. |
159.
| 1477 Kadāhaṃ antepuraṃ rammaṃ, |
| sucigandhaṃ manoramaṃ; |
| Pahāya pabbajissāmi, |
| taṃ kudāssu bhavissati. |
160.
| 1478 Kadāhaṃ kūṭāgāre ca, |
| vibhatte bhāgaso mite; |
| Pahāya pabbajissāmi, |
| taṃ kudāssu bhavissati. |
161.
| 1479 Kadāhaṃ kūṭāgāre ca, |
| sudhāmattikalepane; |
| Pahāya pabbajissāmi, |
| taṃ kudāssu bhavissati. |
162.
| 1480 Kadāhaṃ kūṭāgāre ca, |
| sucigandhe manorame; |
| Pahāya pabbajissāmi, |
| taṃ kudāssu bhavissati. |
163.
| 1481 Kadāhaṃ kūṭāgāre ca, |
| litte candanaphosite; |
| Pahāya pabbajissāmi, |
| taṃ kudāssu bhavissati. |
164.
| 1482 Kadāhaṃ soṇṇapallaṅke, |
| gonake cittasanthate; |
| Pahāya pabbajissāmi, |
| taṃ kudāssu bhavissati. |
165.
| 1483 Kadāhaṃ maṇipallaṅke, |
| gonake cittasanthate; |
| Pahāya pabbajissāmi, |
| taṃ kudāssu bhavissati. |
166.
| 1484 Kadāhaṃ kappāsakoseyyaṃ, |
| khomakoṭumbarāni ca; |
| Pahāya pabbajissāmi, |
| taṃ kudāssu bhavissati. |
167.
| 1485 Kadāhaṃ pokkharaṇī rammā, |
| cakkavākapakūjitā; |
| Mandālakehi sañchannā, |
| padumuppalakehi ca; |
| Pahāya pabbajissāmi, |
| taṃ kudāssu bhavissati. |
168.
| 1486 Kadāhaṃ hatthigumbe ca, |
| sabbālaṅkārabhūsite; |
| Suvaṇṇakacche mātaṅge, |
| hemakappanavāsase. |
169.
| 1487 Ārūḷhe gāmaṇīyehi, |
| tomaraṅkusapāṇibhi; |
| Pahāya pabbajissāmi, |
| taṃ kudāssu bhavissati. |
170.
| 1488 Kadāhaṃ assagumbe ca, |
| sabbālaṅkārabhūsite; |
| Ājānīyeva jātiyā, |
| sindhave sīghavāhane. |
171.
| 1489 Ārūḷhe gāmaṇīyehi, |
| illiyācāpadhāribhi; |
| Pahāya pabbajissāmi, |
| taṃ kudāssu bhavissati. |
172.
| 1490 Kadāhaṃ rathaseniyo, |
| sannaddhe ussitaddhaje; |
| Dīpe athopi veyyagghe, |
| sabbālaṅkārabhūsite. |
173.
| 1491 Ārūḷhe gāmaṇīyehi, |
| cāpahatthehi vammibhi; |
| Pahāya pabbajissāmi, |
| taṃ kudāssu bhavissati. |
174.
| 1492 Kadāhaṃ sovaṇṇarathe, |
| sannaddhe ussitaddhaje; |
| Dīpe athopi veyyagghe, |
| sabbālaṅkārabhūsite. |
175.
| 1493 Ārūḷhe gāmaṇīyehi, |
| cāpahatthehi vammibhi; |
| Pahāya pabbajissāmi, |
| taṃ kudāssu bhavissati. |
176.
| 1494 Kadāhaṃ sajjhurathe ca, |
| sannaddhe ussitaddhaje; |
| Dīpe athopi veyyagghe, |
| sabbālaṅkārabhūsite. |
177.
| 1495 Ārūḷhe gāmaṇīyehi, |
| cāpahatthehi vammibhi; |
| Pahāya pabbajissāmi, |
| taṃ kudāssu bhavissati. |
178.
| 1496 Kadāhaṃ assarathe ca, |
| sannaddhe ussitaddhaje; |
| Dīpe athopi veyyagghe, |
| sabbālaṅkārabhūsite. |
179.
| 1497 Ārūḷhe gāmaṇīyehi, |
| cāpahatthehi vammibhi; |
| Pahāya pabbajissāmi, |
| taṃ kudāssu bhavissati. |
180.
| 1498 Kadāhaṃ oṭṭharathe ca, |
| sannaddhe ussitaddhaje; |
| Dīpe athopi veyyagghe, |
| sabbālaṅkārabhūsite. |
181.
| 1499 Ārūḷhe gāmaṇīyehi, |
| cāpahatthehi vammibhi; |
| Pahāya pabbajissāmi, |
| taṃ kudāssu bhavissati. |
182.
| 1500 Kadāhaṃ goṇarathe ca, |
| sannaddhe ussitaddhaje; |
| Dīpe athopi veyyagghe, |
| sabbālaṅkārabhūsite. |
183.
| 1501 Ārūḷhe gāmaṇīyehi, |
| cāpahatthehi vammibhi; |
| Pahāya pabbajissāmi, |
| taṃ kudāssu bhavissati. |
184.
| 1502 Kadāhaṃ ajarathe ca, |
| sannaddhe ussitaddhaje; |
| Dīpe athopi veyyagghe, |
| sabbālaṅkārabhūsite. |
185.
| 1503 Ārūḷhe gāmaṇīyehi, |
| cāpahatthehi vammibhi; |
| Pahāya pabbajissāmi, |
| taṃ kudāssu bhavissati. |
186.
| 1504 Kadāhaṃ meṇḍarathe ca, |
| sannaddhe ussitaddhaje; |
| Dīpe athopi veyyagghe, |
| sabbālaṅkārabhūsite. |
187.
| 1505 Ārūḷhe gāmaṇīyehi, |
| cāpahatthehi vammibhi; |
| Pahāya pabbajissāmi, |
| taṃ kudāssu bhavissati. |
188.
| 1506 Kadāhaṃ migarathe ca, |
| sannaddhe ussitaddhaje; |
| Dīpe athopi veyyagghe, |
| sabbālaṅkārabhūsite. |
189.
| 1507 Ārūḷhe gāmaṇīyehi, |
| cāpahatthehi vammibhi; |
| Pahāya pabbajissāmi, |
| taṃ kudāssu bhavissati. |
190.
| 1508 Kadāhaṃ hatthārohe ca, |
| sabbālaṅkārabhūsite; |
| Nīlavammadhare sūre, |
| tomaraṅkusapāṇine; |
| Pahāya pabbajissāmi, |
| taṃ kudāssu bhavissati. |
191.
| 1509 Kadāhaṃ assārohe ca, |
| sabbālaṅkārabhūsite; |
| Nīlavammadhare sūre, |
| illiyācāpadhārine; |
| Pahāya pabbajissāmi, |
| taṃ kudāssu bhavissati. |
192.
| 1510 Kadāhaṃ rathārohe ca, |
| sabbālaṅkārabhūsite; |
| Nīlavammadhare sūre, |
| cāpahatthe kalāpine; |
| Pahāya pabbajissāmi, |
| taṃ kudāssu bhavissati. |
193.
| 1511 Kadāhaṃ dhanuggahe ca, |
| sabbālaṅkārabhūsite; |
| Nīlavammadhare sūre, |
| cāpahatthe kalāpine; |
| Pahāya pabbajissāmi, |
| taṃ kudāssu bhavissati. |
194.
| 1512 Kadāhaṃ rājaputte ca, |
| sabbālaṅkārabhūsite; |
| Citravammadhare sūre, |
| kañcanāveḷadhārine; |
| Pahāya pabbajissāmi, |
| taṃ kudāssu bhavissati. |
195.
| 1513 Kadāhaṃ ariyagaṇe ca, |
| vatavante alaṅkate; |
| Haricandanalittaṅge, |
| kāsikuttamadhārine; |
| Pahāya pabbajissāmi, |
| taṃ kudāssu bhavissati. |
196.
| 1514 Kadāhaṃ amaccagaṇe ca, |
| sabbālaṅkārabhūsite; |
| Pītavammadhare sūre, |
| purato gacchamāline; |
| Pahāya pabbajissāmi, |
| taṃ kudāssu bhavissati. |
197.
| 1515 Kadāhaṃ sattasatā bhariyā, |
| Sabbālaṅkārabhūsitā; |
| Pahāya pabbajissāmi, |
| Taṃ kudāssu bhavissati. |
198.
| 1516 Kadāhaṃ sattasatā bhariyā, |
| Susaññā tanumajjhimā; |
| Pahāya pabbajissāmi, |
| Taṃ kudāssu bhavissati. |
199.
| 1517 Kadāhaṃ sattasatā bhariyā, |
| Assavā piyabhāṇinī; |
| Pahāya pabbajissāmi, |
| Taṃ kudāssu bhavissati. |
200.
| 1518 Kadāhaṃ satapalaṃ kaṃsaṃ, |
| sovaṇṇaṃ satarājikaṃ; |
| Pahāya pabbajissāmi, |
| taṃ kudāssu bhavissati. |
201.
| 1519 Kadāssu maṃ hatthigumbā, |
| sabbālaṅkārabhūsitā; |
| Suvaṇṇakacchā mātaṅgā, |
| hemakappanavāsasā. |
202.
| 1520 Ārūḷhā gāmaṇīyehi, |
| tomaraṅkusapāṇibhi; |
| Yantaṃ maṃ nānuyissanti, |
| taṃ kudāssu bhavissati. |
203.
| 1521 Kadāssu maṃ assagumbā, |
| sabbālaṅkārabhūsitā; |
| Ājānīyāva jātiyā, |
| sindhavā sīghavāhanā. |
204.
| 1522 Ārūḷhā gāmaṇīyehi, |
| illiyācāpadhāribhi; |
| Yantaṃ maṃ nānuyissanti, |
| taṃ kudāssu bhavissati. |
205.
| 1523 Kadāssu maṃ rathasenī, |
| sannaddhā ussitaddhajā; |
| Dīpā athopi veyyagghā, |
| sabbālaṅkārabhūsitā. |
206.
| 1524 Ārūḷhā gāmaṇīyehi, |
| cāpahatthehi vammibhi; |
| Yantaṃ maṃ nānuyissanti, |
| taṃ kudāssu bhavissati. |
207.
| 1525 Kadāssu maṃ soṇṇarathā, |
| sannaddhā ussitaddhajā; |
| Dīpā athopi veyyagghā, |
| sabbālaṅkārabhūsitā. |
208.
| 1526 Ārūḷhā gāmaṇīyehi, |
| cāpahatthehi vammibhi; |
| Yantaṃ maṃ nānuyissanti, |
| taṃ kudāssu bhavissati. |
209.
| 1527 Kadāssu maṃ sajjhurathā, |
| sannaddhā ussitaddhajā; |
| Dīpā athopi veyyagghā, |
| sabbālaṅkārabhūsitā. |
210.
| 1528 Ārūḷhā gāmaṇīyehi, |
| cāpahatthehi vammibhi; |
| Yantaṃ maṃ nānuyissanti, |
| taṃ kudāssu bhavissati. |
211.
| 1529 Kadāssu maṃ assarathā, |
| sannaddhā ussitaddhajā; |
| Dīpā athopi veyyagghā, |
| sabbālaṅkārabhūsitā. |
212.
| 1530 Ārūḷhā gāmaṇīyehi, |
| cāpahatthehi vammibhi; |
| Yantaṃ maṃ nānuyissanti, |
| taṃ kudāssu bhavissati. |
213.
| 1531 Kadāssu maṃ oṭṭharathā, |
| sannaddhā ussitaddhajā; |
| Dīpā athopi veyyagghā, |
| sabbālaṅkārabhūsitā. |
214.
| 1532 Ārūḷhā gāmaṇīyehi, |
| cāpahatthehi vammibhi; |
| Yantaṃ maṃ nānuyissanti, |
| taṃ kudāssu bhavissati. |
215.
| 1533 Kadāssu maṃ goṇarathā, |
| sannaddhā ussitaddhajā; |
| Dīpā athopi veyyagghā, |
| sabbālaṅkārabhūsitā. |
216.
| 1534 Ārūḷhā gāmaṇīyehi, |
| cāpahatthehi vammibhi; |
| Yantaṃ maṃ nānuyissanti, |
| taṃ kudāssu bhavissati. |
217.
| 1535 Kadāssu maṃ ajarathā, |
| sannaddhā ussitaddhajā; |
| Dīpā athopi veyyagghā, |
| sabbālaṅkārabhūsitā. |
218.
| 1536 Ārūḷhā gāmaṇīyehi, |
| cāpahatthehi vammibhi; |
| Yantaṃ maṃ nānuyissanti, |
| taṃ kudāssu bhavissati. |
219.
| 1537 Kadāssu maṃ meṇḍarathā, |
| sannaddhā ussitaddhajā; |
| Dīpā athopi veyyagghā, |
| sabbālaṅkārabhūsitā. |
220.
| 1538 Ārūḷhā gāmaṇīyehi, |
| cāpahatthehi vammibhi; |
| Yantaṃ maṃ nānuyissanti, |
| taṃ kudāssu bhavissati. |
221.
| 1539 Kadāssu maṃ migarathā, |
| sannaddhā ussitaddhajā; |
| Dīpā athopi veyyagghā, |
| sabbālaṅkārabhūsitā. |
222.
| 1540 Ārūḷhā gāmaṇīyehi, |
| cāpahatthehi vammibhi; |
| Yantaṃ maṃ nānuyissanti, |
| taṃ kudāssu bhavissati. |
223.
| 1541 Kadāssu maṃ hatthārohā, |
| sabbālaṅkārabhūsitā; |
| Nīlavammadharā sūrā, |
| tomaraṅkusapāṇino; |
| Yantaṃ maṃ nānuyissanti, |
| taṃ kudāssu bhavissati. |
224.
| 1542 Kadāssu maṃ assārohā, |
| sabbālaṅkārabhūsitā; |
| Nīlavammadharā sūrā, |
| illiyācāpadhārino; |
| Yantaṃ maṃ nānuyissanti, |
| taṃ kudāssu bhavissati. |
225.
| 1543 Kadāssu maṃ rathārohā, |
| sabbālaṅkārabhūsitā; |
| Nīlavammadharā sūrā, |
| cāpahatthā kalāpino; |
| Yantaṃ maṃ nānuyissanti, |
| taṃ kudāssu bhavissati. |
226.
| 1544 Kadāssu maṃ dhanuggahā, |
| sabbālaṅkārabhūsitā; |
| Nīlavammadharā sūrā, |
| cāpahatthā kalāpino; |
| Yantaṃ maṃ nānuyissanti, |
| taṃ kudāssu bhavissati. |
227.
| 1545 Kadāssu maṃ rājaputtā, |
| sabbālaṅkārabhūsitā; |
| Citravammadharā sūrā, |
| kañcanāveḷadhārino; |
| Yantaṃ maṃ nānuyissanti, |
| taṃ kudāssu bhavissati. |
228.
| 1546 Kadāssu maṃ ariyagaṇā, |
| vatavantā alaṅkatā; |
| Haricandanalittaṅgā, |
| kāsikuttamadhārino; |
| Yantaṃ maṃ nānuyissanti, |
| taṃ kudāssu bhavissati. |
229.
| 1547 Kadāssu maṃ amaccagaṇā, |
| sabbālaṅkārabhūsitā; |
| Pītavammadharā sūrā, |
| purato gacchamālino; |
| Yantaṃ maṃ nānuyissanti, |
| taṃ kudāssu bhavissati. |
230.
| 1548 Kadāssu maṃ sattasatā bhariyā, |
| Sabbālaṅkārabhūsitā; |
| Yantaṃ maṃ nānuyissanti, |
| Taṃ kudāssu bhavissati. |
231.
| 1549 Kadāssu maṃ sattasatā bhariyā, |
| Susaññā tanumajjhimā; |
| Yantaṃ maṃ nānuyissanti, |
| Taṃ kudāssu bhavissati. |
232.
| 1550 Kadāssu maṃ sattasatā bhariyā, |
| Assavā piyabhāṇinī; |
| Yantaṃ maṃ nānuyissanti, |
| Taṃ kudāssu bhavissati. |
233.
| 1551 Kadāhaṃ pattaṃ gahetvāna, |
| muṇḍo saṅghāṭipāruto; |
| Piṇḍikāya carissāmi, |
| taṃ kudāssu bhavissati. |
234.
| 1552 Kadāhaṃ paṃsukūlānaṃ, |
| ujjhitānaṃ mahāpathe; |
| Saṅghāṭiṃ dhārayissāmi, |
| taṃ kudāssu bhavissati. |
235.
| 1553 Kadāhaṃ sattāhasammeghe, |
| ovaṭṭho allacīvaro; |
| Piṇḍikāya carissāmi, |
| taṃ kudāssu bhavissati. |
236.
| 1554 Kadāhaṃ sabbattha gantvā, |
| rukkhā rukkhaṃ vanā vanaṃ; |
| Anapekkho gamissāmi, |
| taṃ kudāssu bhavissati. |
237.
| 1555 Kadāhaṃ giriduggesu, |
| pahīnabhayabheravo; |
| Adutiyo gamissāmi, |
| taṃ kudāssu bhavissati. |
238.
| 1556 Kadāhaṃ vīṇaṃva rujjako, |
| sattatantiṃ manoramaṃ; |
| Cittaṃ ujuṃ karissāmi, |
| taṃ kudāssu bhavissati. |
239.
| 1557 Kadāhaṃ rathakārova, |
| parikantaṃ upāhanaṃ; |
| Kāmasaṃyojane checchaṃ, |
| ye dibbe ye ca mānuse”. |
240.
| 1558 Tā ca sattasatā bhariyā, |
| sabbālaṅkārabhūsitā; |
| Bāhā paggayha pakkanduṃ, |
| “kasmā no vijahissasi”. |
241.
| 1559 Tā ca sattasatā bhariyā, |
| susaññā tanumajjhimā; |
| Bāhā paggayha pakkanduṃ, |
| “kasmā no vijahissasi”. |
242.
| 1560 Tā ca sattasatā bhariyā, |
| assavā piyabhāṇinī; |
| Bāhā paggayha pakkanduṃ, |
| “kasmā no vijahissasi”. |
243.
| 1561 Tā ca sattasatā bhariyā, |
| sabbālaṅkārabhūsitā; |
| Hitvā sampaddavī rājā, |
| pabbajjāya purakkhato. |
244.
| 1562 Tā ca sattasatā bhariyā, |
| susaññā tanumajjhimā; |
| Hitvā sampaddavī rājā, |
| pabbajjāya purakkhato. |
245.
| 1563 Tā ca sattasatā bhariyā, |
| assavā piyabhāṇinī; |
| Hitvā sampaddavī rājā, |
| pabbajjāya purakkhato. |
246.
| 1564 Hitvā satapalaṃ kaṃsaṃ, |
| sovaṇṇaṃ satarājikaṃ; |
| Aggahī mattikaṃ pattaṃ, |
| taṃ dutiyābhisecanaṃ. |
247.
| 1565 “Bhesmā aggisamā jālā, |
| kosā ḍayhanti bhāgaso; |
| Rajataṃ jātarūpañca, |
| muttā veḷuriyā bahū. |
248.
| 1566 Maṇayo saṅkhamuttā ca, |
| vatthikaṃ haricandanaṃ; |
| Ajinaṃ dantabhaṇḍañca, |
| lohaṃ kāḷāyasaṃ bahū; |
| Ehi rāja nivattassu, |
| mā tetaṃ vinasā dhanaṃ”. |
249.
| 1567 “Susukhaṃ vata jīvāma, |
| yesaṃ no natthi kiñcanaṃ; |
| Mithilā dayhamānāya, |
| na me kiñci adayhatha”. |
250.
| 1568 “Aṭaviyo samuppannā, |
| raṭṭhaṃ viddhaṃsayanti taṃ; |
| Ehi rāja nivattassu, |
| mā raṭṭhaṃ vinasā idaṃ”. |
251.
| 1569 “Susukhaṃ vata jīvāma, |
| yesaṃ no natthi kiñcanaṃ; |
| Raṭṭhe vilumpamānamhi, |
| na me kiñci ahīratha. |
252.
| 1570 Susukhaṃ vata jīvāma, |
| yesaṃ no natthi kiñcanaṃ; |
| Pītibhakkhā bhavissāma, |
| devā ābhassarā yathā”. |
253.
| 1571 “Kimheso mahato ghoso, |
| kā nu gāmeva kīḷiyā; |
| Samaṇa teva pucchāma, |
| kattheso abhisaṭo jano”. |
254.
| 1572 “Mamaṃ ohāya gacchantaṃ, |
| ettheso abhisaṭo jano; |
| Sīmātikkamanaṃ yantaṃ, |
| munimonassa pattiyā; |
| Missaṃ nandīhi gacchantaṃ, |
| kiṃ jānamanupucchasi”. |
255.
| 1573 “Māssu tiṇṇo amaññittha, |
| sarīraṃ dhārayaṃ imaṃ; |
| Atīraṇeyya yamidaṃ, |
| bahū hi paripanthayo”. |
256.
| 1574 “Ko nu me paripanthassa, |
| mamaṃ evaṃvihārino; |
| Yo neva diṭṭhe nādiṭṭhe, |
| kāmānamabhipatthaye”. |
257.
| 1575 “Niddā tandī vijambhitā, |
| aratī bhattasammado; |
| Āvasanti sarīraṭṭhā, |
| bahū hi paripanthayo”. |
258.
| 1576 “Kalyāṇaṃ vata maṃ bhavaṃ, |
| brāhmaṇa manusāsati; |
| Brāhmaṇa teva pucchāmi, |
| ko nu tvamasi mārisa”. |
259.
| 1577 “Nārado iti me nāmaṃ, |
| kassapo iti maṃ vidū; |
| Bhoto sakāsamāgacchiṃ, |
| sādhu sabbhi samāgamo. |
260.
| 1578 Tassa te sabbo ānando, |
| vihāro upavattatu; |
| Yaṃ ūnaṃ taṃ paripūrehi, |
| khantiyā upasamena ca. |
261.
| 1579 Pasāraya sannatañca, |
| unnatañca pasāraya; |
| Kammaṃ vijjañca dhammañca, |
| sakkatvāna paribbaja. |
262.
| 1580 Bahū hatthī ca asse ca, |
| nagare janapadāni ca; |
| Hitvā janaka pabbajito, |
| kapāle ratimajjhagā. |
263.
| 1581 Kacci nu te jānapadā, |
| mittāmaccā ca ñātakā; |
| Dubbhimakaṃsu janaka, |
| kasmā tetaṃ aruccatha”. |
264.
| 1582 “Na migājina jātucche, |
| ahaṃ kañci kudācanaṃ; |
| Adhammena jine ñātiṃ, |
| na cāpi ñātayo mamaṃ. |
265.
| 1583 Disvāna lokavattantaṃ, |
| khajjantaṃ kaddamīkataṃ; |
| Haññare bajjhare cettha, |
| yattha sanno puthujjano; |
| Etāhaṃ upamaṃ katvā, |
| bhikkhakosmi migājina”. |
266.
| 1584 “Ko nu te bhagavā satthā, |
| kassetaṃ vacanaṃ suci; |
| Na hi kappaṃ vā vijjaṃ vā, |
| paccakkhāya rathesabha; |
| Samaṇaṃ āhu vattantaṃ, |
| yathā dukkhassatikkamo. |
267.
| 1585 Na migājina jātucche, |
| ahaṃ kañci kudācanaṃ; |
| Samaṇaṃ brāhmaṇaṃ vāpi, |
| sakkatvā anupāvisiṃ”. |
268.
| 1586 “Mahatā cānubhāvena, |
| gacchanto siriyā jalaṃ; |
| Gīyamānesu gītesu, |
| vajjamānesu vaggusu. |
269.
| 1587 Tūriyatāḷasaṅghuṭṭhe, |
| Sammatālasamāhite; |
| Sa migājina maddakkhiṃ, |
| Phaliṃ ambaṃ tirocchadaṃ; |
| Haññamānaṃ manussehi, |
| Phalakāmehi jantubhi. |
270.
| 1588 So khohaṃ taṃ siriṃ hitvā, |
| orohitvā migājina; |
| Mūlaṃ ambassupāgacchiṃ, |
| phalino nipphalassa ca. |
271.
| 1589 Phaliṃ ambaṃ hataṃ disvā, |
| viddhaṃstaṃ vinaḷīkataṃ; |
| Athekaṃ itaraṃ ambaṃ, |
| nīlobhāsaṃ manoramaṃ. |
272.
| 1590 Evameva nūnamhepi, |
| issare bahukaṇṭake; |
| Amittā no vadhissanti, |
| yathā ambo phalī hato. |
273.
| 1591 Ajinamhi haññate dīpi, |
| nāgo dantehi haññate; |
| Dhanamhi dhanino hanti, |
| aniketamasanthavaṃ; |
| Phalī ambo aphalo ca, |
| te satthāro ubho mama”. |
274.
| 1592 “Sabbo jano pabyathito, |
| rājā pabbajito iti; |
| Hatthārohā anīkaṭṭhā, |
| rathikā pattikārakā. |
275.
| 1593 Assāsayitvā janataṃ, |
| ṭhapayitvā paṭicchadaṃ; |
| Puttaṃ rajje ṭhapetvāna, |
| atha pacchā pabbajissasi”. |
276.
| 1594 “Cattā mayā jānapadā, |
| mittāmaccā ca ñātakā; |
| Santi puttā videhānaṃ, |
| dīghāvu raṭṭhavaḍḍhano; |
| Te rajjaṃ kārayissanti, |
| mithilāyaṃ pajāpati. |
277.
| 1595 Ehi taṃ anusikkhāmi, |
| yaṃ vākyaṃ mama ruccati; |
| Rajjaṃ tuvaṃ kārayasi, |
| pāpaṃ duccaritaṃ bahuṃ; |
| Kāyena vācā manasā, |
| yena gacchasi duggatiṃ. |
278.
| 1596 Paradinnakena paraniṭṭhitena, |
| Piṇḍena yāpehi sa dhīradhammo”. |
279.
| 1597 “Yopi catutthe bhattakāle na bhuñje, |
| Ajuṭṭhamārīva khudāya miyye; |
| Na tveva piṇḍaṃ luḷitaṃ anariyaṃ, |
| Kulaputtarūpo sappuriso na seve; |
| Tayidaṃ na sādhu tayidaṃ na suṭṭhu, |
| Sunakhucchiṭṭhakaṃ janaka bhuñjase tuvaṃ”. |
280.
| 1598 “Na cāpi me sīvali so abhakkho, |
| Yaṃ hoti cattaṃ gihino sunassa vā; |
| Ye keci bhogā idha dhammaladdhā, |
| Sabbo so bhakkho anavayoti vutto”. |
281.
| 1599 “Kumārike upaseniye, |
| Niccaṃ niggaḷamaṇḍite; |
| Kasmā te eko bhujo janati, |
| Eko te na janatī bhujo”. |
282.
| 1600 “Imasmiṃ me samaṇa hatthe, |
| paṭimukkā dunīvarā; |
| Saṅghātā jāyate saddo, |
| dutiyasseva sā gati. |
283.
| 1601 Imasmiṃ me samaṇa hatthe, |
| paṭimukko ekanīvaro; |
| So adutiyo na janati, |
| munibhūtova tiṭṭhati. |
284.
| 1602 Vivādappatto dutiyo, |
| keneko vivadissati; |
| Tassa te saggakāmassa, |
| ekattamuparocataṃ”. |
285.
| 1603 “Suṇāsi sīvali kathā, |
| kumāriyā paveditā; |
| Pesiyā maṃ garahittho, |
| dutiyasseva sā gati. |
286.
| 1604 Ayaṃ dvedhāpatho bhadde, |
| anuciṇṇo pathāvihi; |
| Tesaṃ tvaṃ ekaṃ gaṇhāhi, |
| ahamekaṃ punāparaṃ. |
287.
| 1605 Māvaca maṃ tvaṃ pati meti, |
| nāhaṃ bhariyāti vā puna”; |
| Imameva kathayantā, |
| thūṇaṃ nagarupāgamuṃ. |
288.
| 1606 Koṭṭhake usukārassa, |
| bhattakāle upaṭṭhite; |
| Tatrā ca so usukāro, |
| ekaṃ daṇḍaṃ ujuṃ kataṃ; |
| Ekañca cakkhuṃ niggayha, |
| jimhamekena pekkhati. |
289.
| 1607 “Evaṃ no sādhu passasi, |
| usukāra suṇohi me; |
| Yadekaṃ cakkhuṃ niggayha, |
| jimhamekena pekkhasi”. |
290.
| 1608 “Dvīhi samaṇa cakkhūhi, |
| Visālaṃ viya khāyati; |
| Asampatvā paramaṃ liṅgaṃ, |
| Nujubhāvāya kappati. |
291.
| 1609 Ekañca cakkhuṃ niggayha, |
| jimhamekena pekkhato; |
| Sampatvā paramaṃ liṅgaṃ, |
| ujubhāvāya kappati. |
292.
| 1610 Vivādappatto dutiyo, |
| keneko vivadissati; |
| Tassa te saggakāmassa, |
| ekattamuparocataṃ”. |
293.
| 1611 “Suṇāsi sīvali kathā, |
| usukārena veditā; |
| Pesiyā maṃ garahittho, |
| dutiyasseva sā gati. |
294.
| 1612 Ayaṃ dvedhāpatho bhadde, |
| anuciṇṇo pathāvihi; |
| Tesaṃ tvaṃ ekaṃ gaṇhāhi, |
| ahamekaṃ punāparaṃ. |
295.
| 1613 Māvaca maṃ tvaṃ pati meti, |
| nāhaṃ bhariyāti vā puna; |
| Muñjāvesikā pavāḷhā, |
| ekā vihara sīvalī”ti. |
1614 Mahājanakajātakaṃ dutiyaṃ.