-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
22.1.1 Mūgapakkhajātaka
Mahānipāta
Mūgapakkhavagga
Mūgapakkhajātaka
1.
| 1315 “Mā paṇḍiccayaṃ vibhāvaya, |
| Bālamato bhava sabbapāṇinaṃ; |
| Sabbo taṃ jano ocināyatu, |
| Evaṃ tava attho bhavissati”. |
2.
| 1316 “Karomi te taṃ vacanaṃ, |
| yaṃ maṃ bhaṇasi devate; |
| Atthakāmāsi me amma, |
| hitakāmāsi devate”. |
3.
| 1317 “Kiṃ nu santaramānova, |
| kāsuṃ khaṇasi sārathi; |
| Puṭṭho me samma akkhāhi, |
| kiṃ kāsuyā karissasi”. |
4.
| 1318 “Rañño mūgo ca pakkho ca, |
| putto jāto acetaso; |
| Somhi raññā samajjhiṭṭho, |
| puttaṃ me nikhaṇaṃ vane”. |
5.
| 1319 “Na badhiro na mūgosmi, |
| na pakkho na ca vīkalo; |
| Adhammaṃ sārathi kayirā, |
| mañce tvaṃ nikhaṇaṃ vane. |
6.
| 1320 Ūrū bāhuñca me passa, |
| bhāsitañca suṇohi me; |
| Adhammaṃ sārathi kayirā, |
| mañce tvaṃ nikhaṇaṃ vane”. |
7.
| 1321 “Devatā nusi gandhabbo, |
| adu sakko purindado; |
| Ko vā tvaṃ kassa vā putto, |
| kathaṃ jānemu taṃ mayaṃ”. |
8.
| 1322 “Namhi devo na gandhabbo, |
| nāpi sakko purindado; |
| Kāsirañño ahaṃ putto, |
| yaṃ kāsuyā nikhaññasi. |
9.
| 1323 Tassa rañño ahaṃ putto, |
| yaṃ tvaṃ sammūpajīvasi; |
| Adhammaṃ sārathi kayirā, |
| mañce tvaṃ nikhaṇaṃ vane. |
10.
| 1324 Yassa rukkhassa chāyāya, |
| nisīdeyya sayeyya vā; |
| Na tassa sākhaṃ bhañjeyya, |
| mittadubbho hi pāpako. |
11.
| 1325 Yathā rukkho tathā rājā, |
| yathā sākhā tathā ahaṃ; |
| Yathā chāyūpago poso, |
| evaṃ tvamasi sārathi; |
| Adhammaṃ sārathi kayirā, |
| mañce tvaṃ nikhaṇaṃ vane. |
12.
| 1326 Pahūtabhakkho bhavati, |
| vippavuttho sakaṃ gharā; |
| Bahū naṃ upajīvanti, |
| yo mittānaṃ na dubbhati. |
13.
| 1327 Yaṃ yaṃ janapadaṃ yāti, |
| nigame rājadhāniyo; |
| Sabbattha pūjito hoti, |
| yo mittānaṃ na dubbhati. |
14.
| 1328 Nāssa corā pasāhanti, |
| nātimaññanti khattiyā; |
| Sabbe amitte tarati, |
| yo mittānaṃ na dubbhati. |
15.
| 1329 Akkuddho sagharaṃ eti, |
| sabhāyaṃ paṭinandito; |
| Ñātīnaṃ uttamo hoti, |
| yo mittānaṃ na dubbhati. |
16.
| 1330 Sakkatvā sakkato hoti, |
| garu hoti sagāravo; |
| Vaṇṇakittibhato hoti, |
| yo mittānaṃ na dubbhati. |
17.
| 1331 Pūjako labhate pūjaṃ, |
| vandako paṭivandanaṃ; |
| Yaso kittiñca pappoti, |
| yo mittānaṃ na dubbhati. |
18.
| 1332 Aggi yathā pajjalati, |
| devatāva virocati; |
| Siriyā ajahito hoti, |
| yo mittānaṃ na dubbhati. |
19.
| 1333 Gāvo tassa pajāyanti, |
| khette vuttaṃ virūhati; |
| Vuttānaṃ phalamasnāti, |
| yo mittānaṃ na dubbhati. |
20.
| 1334 Darito pabbatāto vā, |
| rukkhato patito naro; |
| Cuto patiṭṭhaṃ labhati, |
| yo mittānaṃ na dubbhati. |
21.
| 1335 Virūḷhamūlasantānaṃ, |
| nigrodhamiva māluto; |
| Amittā nappasāhanti, |
| yo mittānaṃ na dubbhati”. |
22.
| 1336 “Ehi taṃ paṭinessāmi, |
| rājaputta sakaṃ gharaṃ; |
| Rajjaṃ kārehi bhaddante, |
| kiṃ araññe karissasi”. |
23.
| 1337 “Alaṃ me tena rajjena, |
| ñātakehi dhanena vā; |
| Yaṃ me adhammacariyāya, |
| rajjaṃ labbhetha sārathi”. |
24.
| 1338 “Puṇṇapattaṃ maṃ lābhehi, |
| rājaputta ito gato; |
| Pitā mātā ca me dajjuṃ, |
| rājaputta tayī gate. |
25.
| 1339 Orodhā ca kumārā ca, |
| vesiyānā ca brāhmaṇā; |
| Tepi attamanā dajjuṃ, |
| rājaputta tayī gate. |
26.
| 1340 Hatthārohā anīkaṭṭhā, |
| rathikā pattikārakā; |
| Tepi attamanā dajjuṃ, |
| rājaputta tayī gate. |
27.
| 1341 Bahudhaññā jānapadā, |
| negamā ca samāgatā; |
| Upāyanāni me dajjuṃ, |
| rājaputta tayī gate”. |
28.
| 1342 “Pitu mātu cahaṃ catto, |
| raṭṭhassa nigamassa ca; |
| Atho sabbakumārānaṃ, |
| natthi mayhaṃ sakaṃ gharaṃ. |
29.
| 1343 Anuññāto ahaṃ matyā, |
| sañcatto pitarā mahaṃ; |
| Ekoraññe pabbajito, |
| na kāme abhipatthaye. |
30.
| 1344 Api ataramānānaṃ, |
| phalāsāva samijjhati; |
| Vipakkabrahmacariyosmi, |
| evaṃ jānāhi sārathi. |
31.
| 1345 Api ataramānānaṃ, |
| sammadattho vipaccati; |
| Vipakkabrahmacariyosmi, |
| nikkhanto akutobhayo”. |
32.
| 1346 “Evaṃ vaggukatho santo, |
| visaṭṭhavacano casi; |
| Kasmā pitu ca mātucca, |
| santike na bhaṇī tadā”. |
33.
| 1347 “Nāhaṃ asandhitā pakkho, |
| na badhiro asotatā; |
| Nāhaṃ ajivhatā mūgo, |
| mā maṃ mūgamadhārayi. |
34.
| 1348 Purimaṃ sarāmahaṃ jātiṃ, |
| yattha rajjamakārayiṃ; |
| Kārayitvā tahiṃ rajjaṃ, |
| pāpatthaṃ nirayaṃ bhusaṃ. |
35.
| 1349 Vīsatiñceva vassāni, |
| tahiṃ rajjamakārayiṃ; |
| Asītivassasahassāni, |
| nirayamhi apaccisaṃ. |
36.
| 1350 Tassa rajjassahaṃ bhīto, |
| mā maṃ rajjābhisecayuṃ; |
| Tasmā pitu ca mātucca, |
| santike na bhaṇiṃ tadā. |
37.
| 1351 Ucchaṅge maṃ nisādetvā, |
| pitā atthānusāsati; |
| Ekaṃ hanatha bandhatha, |
| ekaṃ khārāpatacchikaṃ; |
| Ekaṃ sūlasmiṃ uppetha, |
| iccassa manusāsati. |
38.
| 1352 Tāyāhaṃ pharusaṃ sutvā, |
| vācāyo samudīritā; |
| Amūgo mūgavaṇṇena, |
| apakkho pakkhasammato; |
| Sake muttakarīsasmiṃ, |
| acchāhaṃ samparipluto. |
39.
| 1353 Kasirañca parittañca, |
| tañca dukkhena saṃyutaṃ; |
| Komaṃ jīvitamāgamma, |
| veraṃ kayirātha kenaci. |
40.
| 1354 Paññāya ca alābhena, |
| dhammassa ca adassanā; |
| Komaṃ jīvitamāgamma, |
| veraṃ kayirātha kenaci. |
41.
| 1355 Api ataramānānaṃ, |
| phalāsāva samijjhati; |
| Vipakkabrahmacariyosmi, |
| evaṃ jānāhi sārathi. |
42.
| 1356 Api ataramānānaṃ, |
| sammadattho vipaccati; |
| Vipakkabrahmacariyosmi, |
| nikkhanto akutobhayo”. |
43.
| 1357 “Ahampi pabbajissāmi, |
| rājaputta tavantike; |
| Avhāyassu maṃ bhaddante, |
| pabbajjā mama ruccati”. |
44.
| 1358 “Rathaṃ niyyādayitvāna, |
| anaṇo ehi sārathi; |
| Anaṇassa hi pabbajjā, |
| etaṃ isīhi vaṇṇitaṃ”. |
45.
| 1359 “Yadeva tyāhaṃ vacanaṃ, |
| akaraṃ bhaddamatthu te; |
| Tadeva me tvaṃ vacanaṃ, |
| yācito kattumarahasi. |
46.
| 1360 Idheva tāva acchassu, |
| yāva rājānamānaye; |
| Appeva te pitā disvā, |
| patīto sumano siyā”. |
47.
| 1361 “Karomi tetaṃ vacanaṃ, |
| yaṃ maṃ bhaṇasi sārathi; |
| Ahampi daṭṭhukāmosmi, |
| pitaraṃ me idhāgataṃ. |
48.
| 1362 Ehi samma nivattassu, |
| kusalaṃ vajjāsi ñātinaṃ; |
| Mātaraṃ pitaraṃ mayhaṃ, |
| vutto vajjāsi vandanaṃ”. |
49.
| 1363 Tassa pāde gahetvāna, |
| katvā ca naṃ padakkhiṇaṃ; |
| Sārathi rathamāruyha, |
| rājadvāraṃ upāgami. |
50.
| 1364 Suññaṃ mātā rathaṃ disvā, |
| ekaṃ sārathimāgataṃ; |
| Assupuṇṇehi nettehi, |
| rodantī naṃ udikkhati. |
51.
| 1365 “Ayaṃ so sārathi eti, |
| nihantvā mama atrajaṃ; |
| Nihato nūna me putto, |
| pathabyā bhūmivaḍḍhano. |
52.
| 1366 Amittā nūna nandanti, |
| patītā nūna verino; |
| Āgataṃ sārathiṃ disvā, |
| nihantvā mama atrajaṃ”. |
53.
| 1367 Suññaṃ mātā rathaṃ disvā, |
| ekaṃ sārathimāgataṃ; |
| Assupuṇṇehi nettehi, |
| rodantī paripucchi naṃ. |
54.
| 1368 “Kiṃ nu mūgo kiṃ nu pakkho, |
| kiṃ nu so vilapī tadā; |
| Nihaññamāno bhūmiyā, |
| taṃ me akkhāhi sārathi. |
55.
| 1369 Kathaṃ hatthehi pādehi, |
| mūgapakkho vivajjayi; |
| Nihaññamāno bhūmiyā, |
| taṃ me akkhāhi pucchito”. |
56.
| 1370 “Akkheyyaṃ te ahaṃ ayye, |
| dajjāsi abhayaṃ mama; |
| Yaṃ me sutaṃ vā diṭṭhaṃ vā, |
| rājaputtassa santike”. |
57.
| 1371 “Abhayaṃ samma te dammi, |
| abhīto bhaṇa sārathi; |
| Yaṃ te sutaṃ vā diṭṭhaṃ vā, |
| rājaputtassa santike”. |
58.
| 1372 “Na so mūgo na so pakkho, |
| visaṭṭhavacano ca so; |
| Rajjassa kira so bhīto, |
| akarā ālaye bahū. |
59.
| 1373 Purimaṃ sarati so jātiṃ, |
| yattha rajjamakārayi; |
| Kārayitvā tahiṃ rajjaṃ, |
| pāpattha nirayaṃ bhusaṃ. |
60.
| 1374 Vīsatiñceva vassāni, |
| tahiṃ rajjamakārayi; |
| Asītivassasahassāni, |
| nirayamhi apacci so. |
61.
| 1375 Tassa rajjassa so bhīto, |
| mā maṃ rajjābhisecayuṃ; |
| Tasmā pitu ca mātucca, |
| santike na bhaṇī tadā. |
62.
| 1376 Aṅgapaccaṅgasampanno, |
| ārohapariṇāhavā; |
| Visaṭṭhavacano pañño, |
| magge saggassa tiṭṭhati. |
63.
| 1377 Sace tvaṃ daṭṭhukāmāsi, |
| rājaputtaṃ tavatrajaṃ; |
| Ehi taṃ pāpayissāmi, |
| yattha sammati temiyo”. |
64.
| 1378 “Yojayantu rathe asse, |
| Kacchaṃ nāgāna bandhatha; |
| Udīrayantu saṅkhapaṇavā, |
| Vādantu ekapokkharā. |
65.
| 1379 Vādantu bherī sannaddhā, |
| vaggū vādantu dundubhī; |
| Negamā ca maṃ anventu, |
| gacchaṃ puttanivedako. |
66.
| 1380 Orodhā ca kumārā ca, |
| vesiyānā ca brāhmaṇā; |
| Khippaṃ yānāni yojentu, |
| gacchaṃ puttanivedako. |
67.
| 1381 Hatthārohā anīkaṭṭhā, |
| rathikā pattikārakā; |
| Khippaṃ yānāni yojentu, |
| gacchaṃ puttanivedako. |
68.
| 1382 Samāgatā jānapadā, |
| negamā ca samāgatā; |
| Khippaṃ yānāni yojentu, |
| gacchaṃ puttanivedako”. |
69.
| 1383 Asse ca sārathī yutte, |
| sindhave sīghavāhane; |
| Rājadvāraṃ upāgacchuṃ, |
| “yuttā deva ime hayā”. |
70.
| 1384 “Thūlā javena hāyanti, |
| kisā hāyanti thāmunā; |
| Kise thūle vivajjetvā, |
| saṃsaṭṭhā yojitā hayā”. |
71.
| 1385 Tato rājā taramāno, |
| yuttamāruyha sandanaṃ; |
| Itthāgāraṃ ajjhabhāsi, |
| “sabbāva anuyātha maṃ. |
72.
| 1386 Vālabījanimuṇhīsaṃ, |
| khaggaṃ chattañca paṇḍaraṃ; |
| Upādhī rathamāruyha, |
| suvaṇṇehi alaṅkatā”. |
73.
| 1387 Tato sa rājā pāyāsi, |
| purakkhatvāna sārathiṃ; |
| Khippameva upāgacchi, |
| yattha sammati temiyo. |
74.
| 1388 Tañca disvāna āyantaṃ, |
| jalantamiva tejasā; |
| Khattasaṅghaparibyūḷhaṃ, |
| temiyo etadabravi. |
75.
| 1389 “Kacci nu tāta kusalaṃ, |
| kacci tāta anāmayaṃ; |
| Sabbā ca rājakaññāyo, |
| arogā mayha mātaro”. |
76.
| 1390 “Kusalañceva me putta, |
| atho putta anāmayaṃ; |
| Sabbā ca rājakaññāyo, |
| arogā tuyha mātaro”. |
77.
| 1391 “Kacci amajjapo tāta, |
| kacci te suramappiyaṃ; |
| Kacci sacce ca dhamme ca, |
| dāne te ramate mano”. |
78.
| 1392 “Amajjapo ahaṃ putta, |
| atho me suramappiyaṃ; |
| Atho sacce ca dhamme ca, |
| dāne me ramate mano”. |
79.
| 1393 “Kacci arogaṃ yoggaṃ te, |
| kacci vahati vāhanaṃ; |
| Kacci te byādhayo natthi, |
| sarīrassupatāpanā”. |
80.
| 1394 “Atho arogaṃ yoggaṃ me, |
| atho vahati vāhanaṃ; |
| Atho me byādhayo natthi, |
| sarīrassupatāpanā”. |
81.
| 1395 “Kacci antā ca te phītā, |
| majjhe ca bahalā tava; |
| Koṭṭhāgārañca kosañca, |
| kacci te paṭisanthataṃ”. |
82.
| 1396 “Atho antā ca me phītā, |
| majjhe ca bahalā mama; |
| Koṭṭhāgārañca kosañca, |
| sabbaṃ me paṭisanthataṃ”. |
83.
| 1397 “Svāgataṃ te mahārāja, |
| atho te adurāgataṃ; |
| Patiṭṭhapentu pallaṅkaṃ, |
| yattha rājā nisakkati. |
84.
| 1398 Idheva te nisīdassu, |
| niyate paṇṇasanthare; |
| Etto udakamādāya, |
| pāde pakkhālayassu te. |
85.
| 1399 Idampi paṇṇakaṃ mayhaṃ, |
| randhaṃ rāja aloṇakaṃ; |
| Paribhuñja mahārāja, |
| pāhuno mesidhāgato”. |
86.
| 1400 “Na cāhaṃ paṇṇaṃ bhuñjāmi, |
| Na hetaṃ mayha bhojanaṃ; |
| Sālīnaṃ odanaṃ bhuñje, |
| Suciṃ maṃsūpasecanaṃ”. |
87.
| 1401 “Accherakaṃ maṃ paṭibhāti, |
| ekakampi rahogataṃ; |
| Edisaṃ bhuñjamānānaṃ, |
| kena vaṇṇo pasīdati”. |
88.
| 1402 “Eko rāja nipajjāmi, |
| niyate paṇṇasanthare; |
| Tāya me ekaseyyāya, |
| rāja vaṇṇo pasīdati. |
89.
| 1403 Na ca nettiṃsabandhā me, |
| rājarakkhā upaṭṭhitā; |
| Tāya me sukhaseyyāya, |
| rāja vaṇṇo pasīdati. |
90.
| 1404 Atītaṃ nānusocāmi, |
| nappajappāmināgataṃ; |
| Paccuppannena yāpemi, |
| tena vaṇṇo pasīdati. |
91.
| 1405 Anāgatappajappāya, |
| atītassānusocanā; |
| Etena bālā sussanti, |
| naḷova harito luto”. |
92.
| 1406 “Hatthānīkaṃ rathānīkaṃ, |
| asse pattī ca vammino; |
| Nivesanāni rammāni, |
| ahaṃ putta dadāmi te. |
93.
| 1407 Itthāgārampi te dammi, |
| sabbālaṅkārabhūsitaṃ; |
| Tā putta paṭipajjassu, |
| tvaṃ no rājā bhavissasi. |
94.
| 1408 Kusalā naccagītassa, |
| sikkhitā cāturitthiyo; |
| Kāme taṃ ramayissanti, |
| kiṃ araññe karissasi. |
95.
| 1409 Paṭirājūhi te kaññā, |
| ānayissaṃ alaṅkatā; |
| Tāsu putte janetvāna, |
| atha pacchā pabbajissasi. |
96.
| 1410 Yuvā ca daharo cāsi, |
| paṭhamuppattiko susu; |
| Rajjaṃ kārehi bhaddante, |
| kiṃ araññe karissasi”. |
97.
| 1411 “Yuvā care brahmacariyaṃ, |
| brahmacārī yuvā siyā; |
| Daharassa hi pabbajjā, |
| etaṃ isīhi vaṇṇitaṃ. |
98.
| 1412 Yuvā care brahmacariyaṃ, |
| brahmacārī yuvā siyā; |
| Brahmacariyaṃ carissāmi, |
| nāhaṃ rajjena matthiko. |
99.
| 1413 Passāmi vohaṃ daharaṃ, |
| amma tāta vadantaraṃ; |
| Kicchāladdhaṃ piyaṃ puttaṃ, |
| appatvāva jaraṃ mataṃ. |
100.
| 1414 Passāmi vohaṃ dahariṃ, |
| kumāriṃ cārudassaniṃ; |
| Navavaṃsakaḷīraṃva, |
| paluggaṃ jīvitakkhayaṃ. |
101.
| 1415 Daharāpi hi miyyanti, |
| narā ca atha nāriyo; |
| Tattha ko vissase poso, |
| daharomhīti jīvite. |
102.
| 1416 Yassa ratyā vivasāne, |
| āyu appataraṃ siyā; |
| Appodakeva macchānaṃ, |
| kiṃ nu komārakaṃ tahiṃ. |
103.
| 1417 Niccamabbhāhato loko, |
| niccañca parivārito; |
| Amoghāsu vajantīsu, |
| kiṃ maṃ rajjebhisiñcasi”. |
104.
| 1418 “Kena mabbhāhato loko, |
| kena ca parivārito; |
| Kāyo amoghā gacchanti, |
| taṃ me akkhāhi pucchito”. |
105.
| 1419 “Maccunābbhāhato loko, |
| jarāya parivārito; |
| Ratyo amoghā gacchanti, |
| evaṃ jānāhi khattiya. |
106.
| 1420 Yathāpi tante vitate, |
| yaṃ yadevūpaviyyati; |
| Appakaṃ hoti vetabbaṃ, |
| evaṃ maccāna jīvitaṃ. |
107.
| 1421 Yathā vārivaho pūro, |
| gacchannupanivattati; |
| Evamāyu manussānaṃ, |
| gacchannupanivattati. |
108.
| 1422 Yathā vārivaho pūro, |
| vahe rukkhepakūlaje; |
| Evaṃ jarāmaraṇena, |
| vuyhante sabbapāṇino”. |
109.
| 1423 “Hatthānīkaṃ rathānīkaṃ, |
| asse pattī ca vammino; |
| Nivesanāni rammāni, |
| ahaṃ putta dadāmi te. |
110.
| 1424 Itthāgārampi te dammi, |
| sabbālaṅkārabhūsitaṃ; |
| Tā putta paṭipajjassu, |
| tvaṃ no rājā bhavissasi. |
111.
| 1425 Kusalā naccagītassa, |
| sikkhitā cāturitthiyo; |
| Kāme taṃ ramayissanti, |
| kiṃ araññe karissasi. |
112.
| 1426 Paṭirājūhi te kaññā, |
| ānayissaṃ alaṅkatā; |
| Tāsu putte janetvāna, |
| atha pacchā pabbajissasi. |
113.
| 1427 Yuvā ca daharo cāsi, |
| paṭhamuppattiko susu; |
| Rajjaṃ kārehi bhaddante, |
| kiṃ araññe karissasi. |
114.
| 1428 Koṭṭhāgārañca kosañca, |
| vāhanāni balāni ca; |
| Nivesanāni rammāni, |
| ahaṃ putta dadāmi te. |
115.
| 1429 Gomaṇḍalaparibyūḷho, |
| dāsisaṅghapurakkhato; |
| Rajjaṃ kārehi bhaddante, |
| kiṃ araññe karissasi”. |
116.
| 1430 “Kiṃ dhanena yaṃ khīyetha, |
| Kiṃ bhariyāya marissati; |
| Kiṃ yobbanena jiṇṇena, |
| Yaṃ jarāyābhibhuyyati. |
117.
| 1431 Tattha kā nandi kā khiḍḍā, |
| kā rati kā dhanesanā; |
| Kiṃ me puttehi dārehi, |
| rāja muttosmi bandhanā. |
118.
| 1432 Yohaṃ evaṃ pajānāmi, |
| maccu me nappamajjati; |
| Antakenādhipannassa, |
| kā ratī kā dhanesanā. |
119.
| 1433 Phalānamiva pakkānaṃ, |
| niccaṃ patanato bhayaṃ; |
| Evaṃ jātāna maccānaṃ, |
| niccaṃ maraṇato bhayaṃ. |
120.
| 1434 Sāyameke na dissanti, |
| pāto diṭṭhā bahū janā; |
| Pāto eke na dissanti, |
| sāyaṃ diṭṭhā bahū janā. |
121.
| 1435 Ajjeva kiccaṃ ātapaṃ, |
| ko jaññā maraṇaṃ suve; |
| Na hi no saṅgaraṃ tena, |
| mahāsenena maccunā. |
122.
| 1436 Corā dhanassa patthenti, |
| rāja muttosmi bandhanā; |
| Ehi rāja nivattassu, |
| nāhaṃ rajjena matthiko”ti. |
1437 Mūgapakkhajātakaṃ paṭhamaṃ.