-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
22.1.8 Mahānāradakassapajātaka
Mahānipāta
Mūgapakkhavagga
Mahānāradakassapajātaka
1153.
| 2486 Ahu rājā videhānaṃ, |
| aṅgati nāma khattiyo; |
| Pahūtayoggo dhanimā, |
| anantabalaporiso. |
1154.
| 2487 So ca pannarasiṃ rattiṃ, |
| purimayāme anāgate; |
| Cātumāsā komudiyā, |
| amacce sannipātayi. |
1155.
| 2488 Paṇḍite sutasampanne, |
| mhitapubbe vicakkhaṇe; |
| Vijayañca sunāmañca, |
| senāpatiṃ alātakaṃ. |
1156.
| 2489 Tamanupucchi vedeho, |
| “paccekaṃ brūtha saṃ ruciṃ; |
| Cātumāsā komudajja, |
| juṇhaṃ byapahataṃ tamaṃ; |
| Kāyajja ratiyā rattiṃ, |
| viharemu imaṃ utuṃ”. |
1157.
| 2490 Tato senāpati rañño, |
| Alāto etadabravi; |
| “Haṭṭhaṃ yoggaṃ balaṃ sabbaṃ, |
| Senaṃ sannāhayāmase. |
1158.
| 2491 Niyyāma deva yuddhāya, |
| anantabalaporisā; |
| Ye te vasaṃ na āyanti, |
| vasaṃ upanayāmase; |
| Esā mayhaṃ sakā diṭṭhi, |
| ajitaṃ ojināmase”. |
1159.
| 2492 Alātassa vaco sutvā, |
| sunāmo etadabravi; |
| “Sabbe tuyhaṃ mahārāja, |
| amittā vasamāgatā. |
1160.
| 2493 Nikkhittasatthā paccatthā, |
| nivātamanuvattare; |
| Uttamo ussavo ajja, |
| na yuddhaṃ mama ruccati. |
1161.
| 2494 Annapānañca khajjañca, |
| khippaṃ abhiharantu te; |
| Ramassu deva kāmehi, |
| naccagīte suvādite”. |
1162.
| 2495 Sunāmassa vaco sutvā, |
| vijayo etadabravi; |
| “Sabbe kāmā mahārāja, |
| niccaṃ tava mupaṭṭhitā. |
1163.
| 2496 Na hete dullabhā deva, |
| tava kāmehi modituṃ; |
| Sadāpi kāmā sulabhā, |
| netaṃ cittamataṃ mama. |
1164.
| 2497 Samaṇaṃ brāhmaṇaṃ vāpi, |
| upāsemu bahussutaṃ; |
| Yo najja vinaye kaṅkhaṃ, |
| atthadhammavidū ise”. |
1165.
| 2498 Vijayassa vaco sutvā, |
| rājā aṅgati mabravi; |
| “Yathā vijayo bhaṇati, |
| mayhampetaṃva ruccati. |
1166.
| 2499 Samaṇaṃ brāhmaṇaṃ vāpi, |
| upāsemu bahussutaṃ; |
| Yo najja vinaye kaṅkhaṃ, |
| atthadhammavidū ise. |
1167.
| 2500 Sabbeva santā karotha matiṃ, |
| Kaṃ upāsemu paṇḍitaṃ; |
| Yo najja vinaye kaṅkhaṃ, |
| Atthadhammavidū ise”. |
1168.
| 2501 Vedehassa vaco sutvā, |
| alāto etadabravi; |
| “Atthāyaṃ migadāyasmiṃ, |
| acelo dhīrasammato. |
1169.
| 2502 Guṇo kassapagottāyaṃ, |
| suto citrakathī gaṇī; |
| Taṃ deva payirupāsemu, |
| so no kaṅkhaṃ vinessati”. |
1170.
| 2503 Alātassa vaco sutvā, |
| rājā codesi sārathiṃ; |
| “Migadāyaṃ gamissāma, |
| yuttaṃ yānaṃ idhānaya”. |
1171.
| 2504 Tassa yānaṃ ayojesuṃ, |
| dantaṃ rūpiyapakkharaṃ; |
| Sukkamaṭṭhaparivāraṃ, |
| paṇḍaraṃ dosināmukhaṃ. |
1172.
| 2505 Tatrāsuṃ kumudāyuttā, |
| cattāro sindhavā hayā; |
| Anilūpamasamuppātā, |
| sudantā soṇṇamālino. |
1173.
| 2506 Setacchattaṃ setaratho, |
| setassā setabījanī; |
| Vedeho sahamaccehi, |
| niyyaṃ candova sobhati. |
1174.
| 2507 Tamanuyāyiṃsu bahavo, |
| indikhaggadharā balī; |
| Assapiṭṭhigatā vīrā, |
| narā naravarādhipaṃ. |
1175.
| 2508 So muhuttaṃva yāyitvā, |
| yānā oruyha khattiyo; |
| Vedeho sahamaccehi, |
| pattī guṇamupāgami. |
1176.
| 2509 Yepi tattha tadā āsuṃ, |
| brāhmaṇibbhā samāgatā; |
| Na te apanayī rājā, |
| akataṃ bhūmimāgate. |
1177.
| 2510 Tato so mudukā bhisiyā, |
| muducittakasanthate; |
| Mudupaccatthate rājā, |
| ekamantaṃ upāvisi. |
1178.
| 2511 Nisajja rājā sammodi, |
| kathaṃ sāraṇiyaṃ tato; |
| “Kacci yāpaniyaṃ bhante, |
| vātānamaviyaggatā. |
1179.
| 2512 Kacci akasirā vutti, |
| labhasi piṇḍayāpanaṃ; |
| Apābādho casi kacci, |
| cakkhuṃ na parihāyati”. |
1180.
| 2513 Taṃ guṇo paṭisammodi, |
| vedehaṃ vinaye rataṃ; |
| “Yāpanīyaṃ mahārāja, |
| sabbametaṃ tadūbhayaṃ. |
1181.
| 2514 Kacci tuyhampi vedeha, |
| paccantā na balīyare; |
| Kacci arogaṃ yoggaṃ te, |
| kacci vahati vāhanaṃ; |
| Kacci te byādhayo natthi, |
| sarīrassupatāpiyā”. |
1182.
| 2515 Paṭisammodito rājā, |
| tato pucchi anantarā; |
| Atthaṃ dhammañca ñāyañca, |
| dhammakāmo rathesabho. |
1183.
| 2516 “Kathaṃ dhammaṃ care macco, |
| mātāpitūsu kassapa; |
| Kathaṃ care ācariye, |
| puttadāre kathaṃ care. |
1184.
| 2517 Kathaṃ careyya vuḍḍhesu, |
| kathaṃ samaṇabrāhmaṇe; |
| Kathañca balakāyasmiṃ, |
| kathaṃ janapade care. |
1185.
| 2518 Kathaṃ dhammaṃ caritvāna, |
| maccā gacchanti suggatiṃ; |
| Kathañceke adhammaṭṭhā, |
| patanti nirayaṃ atho”. |
1186.
| 2519 Vedehassa vaco sutvā, |
| kassapo etadabravi; |
| “Suṇohi me mahārāja, |
| saccaṃ avitathaṃ padaṃ. |
1187.
| 2520 Natthi dhammacaritassa, |
| phalaṃ kalyāṇapāpakaṃ; |
| Natthi deva paro loko, |
| ko tato hi idhāgato. |
1188.
| 2521 Natthi deva pitaro vā, |
| kuto mātā kuto pitā; |
| Natthi ācariyo nāma, |
| adantaṃ ko damessati. |
1189.
| 2522 Samatulyāni bhūtāni, |
| natthi jeṭṭhāpacāyikā; |
| Natthi balaṃ vīriyaṃ vā, |
| kuto uṭṭhānaporisaṃ; |
| Niyatāni hi bhūtāni, |
| yathā goṭaviso tathā. |
1190.
| 2523 Laddheyyaṃ labhate macco, |
| tattha dānaphalaṃ kuto; |
| Natthi dānaphalaṃ deva, |
| avaso devavīriyo. |
1191.
| 2524 Bālehi dānaṃ paññattaṃ, |
| paṇḍitehi paṭicchitaṃ; |
| Avasā denti dhīrānaṃ, |
| bālā paṇḍitamānino. |
1192.
| 2525 Sattime sassatā kāyā, |
| acchejjā avikopino; |
| Tejo pathavī āpo ca, |
| vāyo sukhaṃ dukhañcime; |
| Jīve ca sattime kāyā, |
| yesaṃ chettā na vijjati. |
1193.
| 2526 Natthi hantā va chettā vā, |
| haññe yevāpi koci naṃ; |
| Antareneva kāyānaṃ, |
| satthāni vītivattare. |
1194.
| 2527 Yo cāpi siramādāya, |
| paresaṃ nisitāsinā; |
| Na so chindati te kāye, |
| tattha pāpaphalaṃ kuto. |
1195.
| 2528 Cullāsītimahākappe, |
| sabbe sujjhanti saṃsaraṃ; |
| Anāgate tamhi kāle, |
| saññatopi na sujjhati. |
1196.
| 2529 Caritvāpi bahuṃ bhadraṃ, |
| neva sujjhantināgate; |
| Pāpañcepi bahuṃ katvā, |
| taṃ khaṇaṃ nātivattare. |
1197.
| 2530 Anupubbena no suddhi, |
| kappānaṃ cullasītiyā; |
| Niyatiṃ nātivattāma, |
| velantamiva sāgaro”. |
1198.
| 2531 Kassapassa vaco sutvā, |
| alāto etadabravi; |
| “Yathā bhadanto bhaṇati, |
| mayhampetaṃva ruccati. |
1199.
| 2532 Ahampi purimaṃ jātiṃ, |
| sare saṃsaritattano; |
| Piṅgalo nāmahaṃ āsiṃ, |
| luddo goghātako pure. |
1200.
| 2533 Bārāṇasiyaṃ phītāyaṃ, |
| bahuṃ pāpaṃ kataṃ mayā; |
| Bahū mayā hatā pāṇā, |
| mahiṃsā sūkarā ajā. |
1201.
| 2534 Tato cuto idha jāto, |
| iddhe senāpatīkule; |
| Natthi nūna phalaṃ pāpaṃ, |
| yohaṃ na nirayaṃ gato”. |
1202.
| 2535 Athettha bījako nāma, |
| dāso āsi paṭaccarī; |
| Uposathaṃ upavasanto, |
| guṇasantikupāgami. |
1203.
| 2536 Kassapassa vaco sutvā, |
| alātassa ca bhāsitaṃ; |
| Passasanto muhuṃ uṇhaṃ, |
| rudaṃ assūni vattayi. |
1204.
| 2537 Tamanupucchi vedeho, |
| “kimatthaṃ samma rodasi; |
| Kiṃ te sutaṃ vā diṭṭhaṃ vā, |
| kiṃ maṃ vedesi vedanaṃ”. |
1205.
| 2538 Vedehassa vaco sutvā, |
| bījako etadabravi; |
| “Natthi me vedanā dukkhā, |
| mahārāja suṇohi me. |
1206.
| 2539 Ahampi purimaṃ jātiṃ, |
| sarāmi sukhamattano; |
| Sāketāhaṃ pure āsiṃ, |
| bhāvaseṭṭhi guṇe rato. |
1207.
| 2540 Sammato brāhmaṇibbhānaṃ, |
| saṃvibhāgarato suci; |
| Na cāpi pāpakaṃ kammaṃ, |
| sarāmi katamattano. |
1208.
| 2541 Tato cutāhaṃ vedeha, |
| idha jāto duritthiyā; |
| Gabbhamhi kumbhadāsiyā, |
| yato jāto suduggato. |
1209.
| 2542 Evampi duggato santo, |
| samacariyaṃ adhiṭṭhito; |
| Upaḍḍhabhāgaṃ bhattassa, |
| dadāmi yo me icchati. |
1210.
| 2543 Cātuddasiṃ pañcadasiṃ, |
| sadā upavasāmahaṃ; |
| Na cāpi bhūte hiṃsāmi, |
| theyyañcāpi vivajjayiṃ. |
1211.
| 2544 Sabbameva hi nūnetaṃ, |
| suciṇṇaṃ bhavati nipphalaṃ; |
| Niratthaṃ maññidaṃ sīlaṃ, |
| alāto bhāsatī yathā. |
1212.
| 2545 Kalimeva nūna gaṇhāmi, |
| asippo dhuttako yathā; |
| Kaṭaṃ alāto gaṇhāti, |
| kitavosikkhito yathā. |
1213.
| 2546 Dvāraṃ nappaṭipassāmi, |
| yena gacchāmi suggatiṃ; |
| Tasmā rāja parodāmi, |
| sutvā kassapabhāsitaṃ”. |
1214.
| 2547 Bījakassa vaco sutvā, |
| rājā aṅgati mabravi; |
| “Natthi dvāraṃ sugatiyā, |
| niyatiṃ kaṅkha bījaka. |
1215.
| 2548 Sukhaṃ vā yadi vā dukkhaṃ, |
| niyatiyā kira labbhati; |
| Saṃsārasuddhi sabbesaṃ, |
| mā turittho anāgate. |
1216.
| 2549 Ahampi pubbe kalyāṇo, |
| brāhmaṇibbhesu byāvaṭo; |
| Vohāramanusāsanto, |
| ratihīno tadantarā. |
1217.
| 2550 Punapi bhante dakkhemu, |
| saṅgati ce bhavissati”; |
| Idaṃ vatvāna vedeho, |
| paccagā sanivesanaṃ. |
1218.
| 2551 Tato ratyā vivasāne, |
| upaṭṭhānamhi aṅgati; |
| Amacce sannipātetvā, |
| idaṃ vacanamabravi. |
1219.
| 2552 “Candake me vimānasmiṃ, |
| sadā kāme vidhentu me; |
| Mā upagacchuṃ atthesu, |
| guyhappakāsiyesu ca. |
1220.
| 2553 Vijayo ca sunāmo ca, |
| senāpati alātako; |
| Ete atthe nisīdantu, |
| vohārakusalā tayo”. |
1221.
| 2554 Idaṃ vatvāna vedeho, |
| “kāmeva bahumaññatha; |
| Na cāpi brāhmaṇibbhesu, |
| atthe kismiñci byāvaṭo”. |
1222.
| 2555 Tato dvesattarattassa, |
| vedehassatrajā piyā; |
| Rājakaññā rucā nāma, |
| dhātimātaramabravi. |
1223.
| 2556 “Alaṅkarotha maṃ khippaṃ, |
| sakhiyo cālaṅkarontu me; |
| Suve pannaraso dibyo, |
| gacchaṃ issarasantike”. |
1224.
| 2557 Tassā mālyaṃ abhihariṃsu, |
| candanañca mahārahaṃ; |
| Maṇisaṅkhamuttāratanaṃ, |
| nānāratte ca ambare. |
1225.
| 2558 Tañca soṇṇamaye pīṭhe, |
| nisinnaṃ bahukitthiyo; |
| Parikiriya pasobhiṃsu, |
| rucaṃ ruciravaṇṇiniṃ. |
1226.
| 2559 Sā ca sakhimajjhagatā, |
| sabbābharaṇabhūsitā; |
| Sateratā abbhamiva, |
| candakaṃ pāvisī rucā. |
1227.
| 2560 Upasaṅkamitvā vedehaṃ, |
| vanditvā vinaye rataṃ; |
| Suvaṇṇakhacite pīṭhe, |
| ekamantaṃ upāvisi. |
1228.
| 2561 Tañca disvāna vedeho, |
| accharānaṃva saṅgamaṃ; |
| Rucaṃ sakhimajjhagataṃ, |
| idaṃ vacanamabravi. |
1229.
| 2562 “Kacci ramasi pāsāde, |
| antopokkharaṇiṃ pati; |
| Kacci bahuvidhaṃ khajjaṃ, |
| sadā abhiharanti te. |
1230.
| 2563 Kacci bahuvidhaṃ mālyaṃ, |
| ocinitvā kumāriyo; |
| Gharake karotha paccekaṃ, |
| khiḍḍāratiratā muhuṃ. |
1231.
| 2564 Kena vā vikalaṃ tuyhaṃ, |
| kiṃ khippaṃ āharantu te; |
| Manokarassu kuḍḍamukhī, |
| api candasamamhipi”. |
1232.
| 2565 Vedehassa vaco sutvā, |
| rucā pitaramabravi; |
| “Sabbametaṃ mahārāja, |
| labbhatissarasantike. |
1233.
| 2566 Suve pannaraso dibyo, |
| sahassaṃ āharantu me; |
| Yathādinnañca dassāmi, |
| dānaṃ sabbavanīsvahaṃ”. |
1234.
| 2567 Rucāya vacanaṃ sutvā, |
| rājā aṅgati mabravi; |
| “Bahuṃ vināsitaṃ vittaṃ, |
| niratthaṃ aphalaṃ tayā. |
1235.
| 2568 Uposathe vasaṃ niccaṃ, |
| annapānaṃ na bhuñjasi; |
| Niyatetaṃ abhuttabbaṃ, |
| natthi puññaṃ abhuñjato. |
1236.
| 2569 Bījakopi hi sutvāna, |
| tadā kassapabhāsitaṃ; |
| Passasanto muhuṃ uṇhaṃ, |
| rudaṃ assūni vattayi. |
1237.
| 2570 Yāva ruce jīvamānā, |
| mā bhattamapanāmayi; |
| Natthi bhadde paro loko, |
| kiṃ niratthaṃ vihaññasi”. |
1238.
| 2571 Vedehassa vaco sutvā, |
| rucā ruciravaṇṇinī; |
| Jānaṃ pubbāparaṃ dhammaṃ, |
| pitaraṃ etadabravi. |
1239.
| 2572 “Sutameva pure āsi, |
| sakkhi diṭṭhamidaṃ mayā; |
| Bālūpasevī yo hoti, |
| bālova samapajjatha. |
1240.
| 2573 Mūḷho hi mūḷhamāgamma, |
| bhiyyo mohaṃ nigacchati; |
| Patirūpaṃ alātena, |
| bījakena ca muyhituṃ. |
1241.
| 2574 Tvañca devāsi sappañño, |
| dhiro atthassa kovido; |
| Kathaṃ bālehi sadisaṃ, |
| hīnadiṭṭhiṃ upāgami. |
1242.
| 2575 Sacepi saṃsārapathena sujjhati, |
| Niratthiyā pabbajjā guṇassa; |
| Kīṭova aggiṃ jalitaṃ apāpataṃ, |
| Upapajjati mohamūḷho naggabhāvaṃ. |
1243.
| 2576 Saṃsārasuddhīti pure niviṭṭhā, |
| Kammaṃ vidūsenti bahū ajānaṃ; |
| Pubbe kalī duggahitovanatthā, |
| Dummo ca yā balisā ambujova. |
1244.
| 2577 Upamaṃ te karissāmi, |
| mahārāja tavatthiyā; |
| Upamāya midhekacce, |
| atthaṃ jānanti paṇḍitā. |
1245.
| 2578 Vāṇijānaṃ yathā nāvā, |
| appamāṇabharā garu; |
| Atibhāraṃ samādāya, |
| aṇṇave avasīdati. |
1246.
| 2579 Evameva naro pāpaṃ, |
| thokaṃ thokampi ācinaṃ; |
| Atibhāraṃ samādāya, |
| niraye avasīdati. |
1247.
| 2580 Na tāva bhāro paripūro, |
| alātassa mahīpati; |
| Ācināti ca taṃ pāpaṃ, |
| yena gacchati duggatiṃ. |
1248.
| 2581 Pubbevassa kataṃ puññaṃ, |
| alātassa mahīpati; |
| Tasseva deva nissando, |
| yañceso labhate sukhaṃ. |
1249.
| 2582 Khīyate cassa taṃ puññaṃ, |
| tathā hi aguṇe rato; |
| Ujumaggaṃ avahāya, |
| kummaggamanudhāvati. |
1250.
| 2583 Tulā yathā paggahitā, |
| ohite tulamaṇḍale; |
| Unnameti tulāsīsaṃ, |
| bhāre oropite sati. |
1251.
| 2584 Evameva naro puññaṃ, |
| thokaṃ thokampi ācinaṃ; |
| Saggātimāno dāsova, |
| bījako sātave rato. |
1252.
| 2585 Yamajja bījako dāso, |
| dukkhaṃ passati attani; |
| Pubbevassa kataṃ pāpaṃ, |
| tameso paṭisevati. |
1253.
| 2586 Khīyate cassa taṃ pāpaṃ, |
| tathā hi vinaye rato; |
| Kassapañca samāpajja, |
| mā hevuppathamāgamā. |
1254.
| 2587 Yaṃ yañhi rāja bhajati, |
| santaṃ vā yadi vā asaṃ; |
| Sīlavantaṃ visīlaṃ vā, |
| vasaṃ tasseva gacchati. |
1255.
| 2588 Yādisaṃ kurute mittaṃ, |
| yādisaṃ cūpasevati; |
| Sopi tādisako hoti, |
| sahavāso hi tādiso. |
1256.
| 2589 Sevamāno sevamānaṃ, |
| samphuṭṭho samphusaṃ paraṃ; |
| Saro diddho kalāpaṃva, |
| alittamupalimpati; |
| Upalepabhayā dhīro, |
| neva pāpasakhā siyā. |
1257.
| 2590 Pūtimacchaṃ kusaggena, |
| yo naro upanayhati; |
| Kusāpi pūti vāyanti, |
| evaṃ bālūpasevanā. |
1258.
| 2591 Tagarañca palāsena, |
| yo naro upanayhati; |
| Pattāpi surabhi vāyanti, |
| evaṃ dhīrūpasevanā. |
1259.
| 2592 Tasmā pattapuṭasseva, |
| ñatvā sampākamattano; |
| Asante nopaseveyya, |
| sante seveyya paṇḍito; |
| Asanto nirayaṃ nenti, |
| santo pāpenti suggatiṃ. |
1260.
| 2593 Ahampi jātiyo satta, |
| sare saṃsaritattano; |
| Anāgatāpi satteva, |
| yā gamissaṃ ito cutā. |
1261.
| 2594 Yā me sā sattamī jāti, |
| ahu pubbe janādhipa; |
| Kammāraputto magadhesu, |
| ahuṃ rājagahe pure. |
1262.
| 2595 Pāpaṃ sahāyamāgamma, |
| bahuṃ pāpaṃ kataṃ mayā; |
| Paradārassa heṭhento, |
| carimhā amarā viya. |
1263.
| 2596 Taṃ kammaṃ nihitaṃ aṭṭhā, |
| bhasmacchannova pāvako; |
| Atha aññehi kammehi, |
| ajāyiṃ vaṃsabhūmiyaṃ. |
1264.
| 2597 Kosambiyaṃ seṭṭhikule, |
| iddhe phīte mahaddhane; |
| Ekaputto mahārāja, |
| niccaṃ sakkatapūjito. |
1265.
| 2598 Tattha mittaṃ asevissaṃ, |
| sahāyaṃ sātave rataṃ; |
| Paṇḍitaṃ sutasampannaṃ, |
| so maṃ atthe nivesayi. |
1266.
| 2599 Cātuddasiṃ pañcadasiṃ, |
| bahuṃ rattiṃ upāvasiṃ; |
| Taṃ kammaṃ nihitaṃ aṭṭhā, |
| nidhīva udakantike. |
1267.
| 2600 Atha pāpāna kammānaṃ, |
| Yametaṃ magadhe kataṃ; |
| Phalaṃ pariyāga maṃ pacchā, |
| Bhutvā duṭṭhavisaṃ yathā. |
1268.
| 2601 Tato cutāhaṃ vedeha, |
| roruve niraye ciraṃ; |
| Sakammunā apaccissaṃ, |
| taṃ saraṃ na sukhaṃ labhe. |
1269.
| 2602 Bahuvassagaṇe tattha, |
| khepayitvā bahuṃ dukhaṃ; |
| Bhinnāgate ahuṃ rāja, |
| chagalo uddhatapphalo. |
1270.
| 2603 Sātaputtā mayā vūḷhā, |
| piṭṭhiyā ca rathena ca; |
| Tassa kammassa nissando, |
| paradāragamanassa me. |
1271.
| 2604 Tato cutāhaṃ vedeha, |
| kapi āsiṃ brahāvane; |
| Niluñcitaphaloyeva, |
| yūthapena pagabbhinā; |
| Tassa kammassa nissando, |
| paradāragamanassa me. |
1272.
| 2605 Tato cutāhaṃ vedeha, |
| dassanesu pasū ahuṃ; |
| Niluñcito javo bhadro, |
| yoggaṃ vūḷhaṃ ciraṃ mayā; |
| Tassa kammassa nissando, |
| paradāragamanassa me. |
1273.
| 2606 Tato cutāhaṃ vedeha, |
| vajjīsu kulamāgamā; |
| Nevitthī na pumā āsiṃ, |
| manussatte sudullabhe; |
| Tassa kammassa nissando, |
| paradāragamanassa me. |
1274.
| 2607 Tato cutāhaṃ vedeha, |
| ajāyiṃ nandane vane; |
| Bhavane tāvatiṃsāhaṃ, |
| accharā kāmavaṇṇinī. |
1275.
| 2608 Vicittavatthābharaṇā, |
| āmuttamaṇikuṇḍalā; |
| Kusalā naccagītassa, |
| sakkassa paricārikā. |
1276.
| 2609 Tattha ṭhitāhaṃ vedeha, |
| sarāmi jātiyo imā; |
| Anāgatāpi satteva, |
| yā gamissaṃ ito cutā. |
1277.
| 2610 Pariyāgataṃ taṃ kusalaṃ, |
| yaṃ me kosambiyaṃ kataṃ; |
| Deve ceva manusse ca, |
| sandhāvissaṃ ito cutā. |
1278.
| 2611 Satta jacco mahārāja, |
| niccaṃ sakkatapūjitā; |
| Thībhāvāpi na muccissaṃ, |
| chaṭṭhā nigatiyo imā. |
1279.
| 2612 Sattamī ca gati deva, |
| devaputto mahiddhiko; |
| Pumā devo bhavissāmi, |
| devakāyasmimuttamo. |
1280.
| 2613 Ajjāpi santānamayaṃ, |
| mālaṃ ganthenti nandane; |
| Devaputto javo nāma, |
| yo me mālaṃ paṭicchati. |
1281.
| 2614 Muhutto viya so dibyo, |
| idha vassāni soḷasa; |
| Rattindivo ca so dibyo, |
| mānusiṃ saradosataṃ. |
1282.
| 2615 Iti kammāni anventi, |
| asaṅkheyyāpi jātiyo; |
| Kalyāṇaṃ yadi vā pāpaṃ, |
| na hi kammaṃ vinassati. |
1283.
| 2616 Yo icche puriso hotuṃ, |
| jātiṃ jātiṃ punappunaṃ; |
| Paradāraṃ vivajjeyya, |
| dhotapādova kaddamaṃ. |
1284.
| 2617 Yā icche puriso hotuṃ, |
| jātiṃ jātiṃ punappunaṃ; |
| Sāmikaṃ apacāyeyya, |
| indaṃva paricārikā. |
1285.
| 2618 Yo icche dibyabhogañca, |
| dibbamāyuṃ yasaṃ sukhaṃ; |
| Pāpāni parivajjetvā, |
| tividhaṃ dhammamācare. |
1286.
| 2619 Kāyena vācā manasā, |
| appamatto vicakkhaṇo; |
| Attano hoti atthāya, |
| itthī vā yadi vā pumā. |
1287.
| 2620 Ye kecime mānujā jīvaloke, |
| Yasassino sabbasamantabhogā; |
| Asaṃsayaṃ tehi pure suciṇṇaṃ, |
| Kammassakāse puthu sabbasattā. |
1288.
| 2621 Iṅghānucintesi sayampi deva, |
| Kutonidānā te imā janinda; |
| Yā te imā accharāsannikāsā, |
| Alaṅkatā kañcanajālachannā”. |
1289.
| 2622 Iccevaṃ pitaraṃ kaññā, |
| rucā tosesi aṅgatiṃ; |
| Mūḷhassa maggamācikkhi, |
| dhammamakkhāsi subbatā. |
1290.
| 2623 Athāgamā brahmalokā, |
| nārado mānusiṃ pajaṃ; |
| Jambudīpaṃ avekkhanto, |
| addā rājānamaṅgatiṃ. |
1291.
| 2624 Tato patiṭṭhā pāsāde, |
| vedehassa puratthato; |
| Tañca disvānānuppattaṃ, |
| rucā isimavandatha. |
1292.
| 2625 Athāsanamhā oruyha, |
| rājā byathitamānaso; |
| Nāradaṃ paripucchanto, |
| idaṃ vacanamabravi. |
1293.
| 2626 “Kuto nu āgacchasi devavaṇṇi, |
| Obhāsayaṃ sabbadisā candimāva; |
| Akkhāhi me pucchito nāmagottaṃ, |
| Kathaṃ taṃ jānanti manussaloke”. |
1294.
| 2627 “Ahañhi devato idāni emi, |
| Obhāsayaṃ sabbadisā candimāva; |
| Akkhāmi te pucchito nāmagottaṃ, |
| Jānanti maṃ nārado kassapo ca”. |
1295.
| 2628 “Accherarūpaṃ tava yādisañca, |
| Vehāyasaṃ gacchasi tiṭṭhasī ca; |
| Pucchāmi taṃ nārada etamatthaṃ, |
| Atha kena vaṇṇena tavāyamiddhi”. |
1296.
| 2629 “Saccañca dhammo ca damo ca cāgo, |
| Guṇā mamete pakatā purāṇā; |
| Teheva dhammehi susevitehi, |
| Manojavo yena kāmaṃ gatosmi”. |
1297.
| 2630 “Accheramācikkhasi puññasiddhiṃ, |
| Sace hi etehi yathā vadesi; |
| Pucchāmi taṃ nārada etamatthaṃ, |
| Puṭṭho ca me sādhu viyākarohi”. |
1298.
| 2631 “Pucchassu maṃ rāja tavesa attho, |
| Yaṃ saṃsayaṃ kuruse bhūmipāla; |
| Ahaṃ taṃ nissaṃsayataṃ gamemi, |
| Nayehi ñāyehi ca hetubhī ca”. |
1299.
| 2632 “Pucchāmi taṃ nārada etamatthaṃ, |
| Puṭṭho ca me nārada mā musā bhaṇi; |
| Atthi nu devā pitaro nu atthi, |
| Loko paro atthi jano yamāhu”. |
1300.
| 2633 “Attheva devā pitaro ca atthi, |
| Loko paro atthi jano yamāhu; |
| Kāmesu giddhā ca narā pamūḷhā, |
| Lokaṃ paraṃ na vidū mohayuttā”. |
1301.
| 2634 “Atthīti ce nārada saddahāsi, |
| Nivesanaṃ paraloke matānaṃ; |
| Idheva me pañca satāni dehi, |
| Dassāmi te paraloke sahassaṃ”. |
1302.
| 2635 “Dajjemu kho pañca satāni bhoto, |
| Jaññāmu ce sīlavantaṃ vadaññuṃ; |
| Luddaṃ taṃ bhontaṃ niraye vasantaṃ, |
| Ko codaye paraloke sahassaṃ. |
1303.
| 2636 Idheva yo hoti adhammasīlo, |
| Pāpācāro alaso luddakammo; |
| Na paṇḍitā tasmiṃ iṇaṃ dadanti, |
| Na hi āgamo hoti tathāvidhamhā. |
1304.
| 2637 Dakkhañca posaṃ manujā viditvā, |
| Uṭṭhānakaṃ sīlavantaṃ vadaññuṃ; |
| Sayameva bhogehi nimantayanti, |
| Kammaṃ karitvā puna māharesi. |
1305.
| 2638 Ito cuto dakkhasi tattha rāja, |
| Kākolasaṅghehi vikassamānaṃ; |
| Taṃ khajjamānaṃ niraye vasantaṃ, |
| Kākehi gijjhehi ca senakehi; |
| Sañchinnagattaṃ ruhiraṃ savantaṃ, |
| Ko codaye paraloke sahassaṃ. |
1306.
| 2639 Andhaṃtamaṃ tattha na candasūriyā, |
| Nirayo sadā tumulo ghorarūpo; |
| Sā neva rattī na divā paññāyati, |
| Tathāvidhe ko vicare dhanatthiko. |
1307.
| 2640 Sabalo ca sāmo ca duve suvānā, |
| Pavaddhakāyā balino mahantā; |
| Khādanti dantehi ayomayehi, |
| Ito paṇunnaṃ paralokapattaṃ. |
1308.
| 2641 Taṃ khajjamānaṃ niraye vasantaṃ, |
| Luddehi vāḷehi aghammigehi ca; |
| Sañchinnagattaṃ ruhiraṃ savantaṃ, |
| Ko codaye paraloke sahassaṃ. |
1309.
| 2642 Usūhi sattīhi ca sunisitāhi, |
| Hananti vijjhanti ca paccamittā; |
| Kāḷūpakāḷā nirayamhi ghore, |
| Pubbe naraṃ dukkaṭakammakāriṃ. |
1310.
| 2643 Taṃ haññamānaṃ niraye vajantaṃ, |
| Kucchismiṃ passasmiṃ vipphālitūdaraṃ; |
| Sañchinnagattaṃ ruhiraṃ savantaṃ, |
| Ko codaye paraloke sahassaṃ. |
1311.
| 2644 Sattī usū tomarabhiṇḍivālā, |
| Vividhāvudhā vassanti tattha devā; |
| Patanti aṅgāramivaccimanto, |
| Silāsanī vassati luddakamme. |
1312.
| 2645 Uṇho ca vāto nirayamhi dussaho, |
| Na tamhi sukhaṃ labbhati ittarampi; |
| Taṃ taṃ vidhāvantamalenamāturaṃ, |
| Ko codaye paraloke sahassaṃ. |
1313.
| 2646 Sandhāvamānampi rathesu yuttaṃ, |
| Sajotibhūtaṃ pathaviṃ kamantaṃ; |
| Patodalaṭṭhīhi sucodayantaṃ, |
| Ko codaye paraloke sahassaṃ. |
1314.
| 2647 Tamāruhantaṃ khurasañcitaṃ giriṃ, |
| Vibhiṃsanaṃ pajjalitaṃ bhayānakaṃ; |
| Sañchinnagattaṃ ruhiraṃ savantaṃ, |
| Ko codaye paraloke sahassaṃ. |
1315.
| 2648 Tamāruhantaṃ pabbatasannikāsaṃ, |
| Aṅgārarāsiṃ jalitaṃ bhayānakaṃ; |
| Sudaḍḍhagattaṃ kapaṇaṃ rudantaṃ, |
| Ko codaye paraloke sahassaṃ. |
1316.
| 2649 Abbhakūṭasamā uccā, |
| kaṇṭakanicitā dumā; |
| Ayomayehi tikkhehi, |
| naralohitapāyibhi. |
1317.
| 2650 Tamāruhanti nāriyo, |
| narā ca paradāragū; |
| Coditā sattihatthehi, |
| yamaniddesakāribhi. |
1318.
| 2651 Tamāruhantaṃ nirayaṃ, |
| simbaliṃ ruhiramakkhitaṃ; |
| Vidaḍḍhakāyaṃ vitacaṃ, |
| āturaṃ gāḷhavedanaṃ. |
1319.
| 2652 Passasantaṃ muhuṃ uṇhaṃ, |
| pubbakammāparādhikaṃ; |
| Dumagge vitacaṃ gattaṃ, |
| ko taṃ yāceyya taṃ dhanaṃ. |
1320.
| 2653 Abbhakūṭasamā uccā, |
| asipattācitā dumā; |
| Ayomayehi tikkhehi, |
| naralohitapāyibhi. |
1321.
| 2654 Tamāruhantaṃ asipattapādapaṃ, |
| Asīhi tikkhehi ca chijjamānaṃ; |
| Sañchinnagattaṃ ruhiraṃ savantaṃ, |
| Ko codaye paraloke sahassaṃ. |
1322.
| 2655 Tato nikkhantamattaṃ taṃ, |
| asipattācitā dumā; |
| Sampatitaṃ vetaraṇiṃ, |
| ko taṃ yāceyya taṃ dhanaṃ. |
1323.
| 2656 Kharā kharodakā tattā, |
| duggā vetaraṇī nadī; |
| Ayopokkharasañchannā, |
| tikkhā pattehi sandati. |
1324.
| 2657 Tattha sañchinnagattaṃ taṃ, |
| vuyhantaṃ ruhiramakkhitaṃ; |
| Vetaraññe anālambe, |
| ko taṃ yāceyya taṃ dhanaṃ”. |
1325.
| 2658 “Vedhāmi rukkho viya chijjamāno, |
| Disaṃ na jānāmi pamūḷhasañño; |
| Bhayānutappāmi mahā ca me bhayā, |
| Sutvāna kathā tava bhāsitā ise. |
1326.
| 2659 Āditte vārimajjhaṃva, |
| dīpaṃvoghe mahaṇṇave; |
| Andhakāreva pajjoto, |
| tvaṃ nosi saraṇaṃ ise. |
1327.
| 2660 Atthañca dhammaṃ anusāsa maṃ ise, |
| Atītamaddhā aparādhitaṃ mayā; |
| Ācikkha me nārada suddhimaggaṃ, |
| Yathā ahaṃ no nirayaṃ pateyyaṃ”. |
1328.
| 2661 “Yathā ahū dhataraṭṭho, |
| Vessāmitto aṭṭhako yāmataggi; |
| Usindaro cāpi sivī ca rājā, |
| Paricārakā samaṇabrāhmaṇānaṃ. |
1329.
| 2662 Ete caññe ca rājāno, |
| ye saggavisayaṃ gatā; |
| Adhammaṃ parivajjetvā, |
| dhammaṃ cara mahīpati. |
1330.
| 2663 Annahatthā ca te byamhe, |
| ghosayantu pure tava; |
| Ko chāto ko ca tasito, |
| ko mālaṃ ko vilepanaṃ; |
| Nānārattānaṃ vatthānaṃ, |
| ko naggo paridahissati. |
1331.
| 2664 Ko panthe chattamāneti, |
| pādukā ca mudū subhā; |
| Iti sāyañca pāto ca, |
| ghosayantu pure tava. |
1332.
| 2665 Jiṇṇaṃ posaṃ gavāssañca, |
| māssu yuñja yathā pure; |
| Parihārañca dajjāsi, |
| adhikārakato balī. |
1333.
| 2666 Kāyo te rathasaññāto, |
| manosārathiko lahu; |
| Avihiṃsāsāritakkho, |
| saṃvibhāgapaṭicchado. |
1334.
| 2667 Pādasaññamanemiyo, |
| hatthasaññamapakkharo; |
| Kucchisaññamanabbhanto, |
| vācāsaññamakūjano. |
1335.
| 2668 Saccavākyasamattaṅgo, |
| apesuññasusaññato; |
| Girāsakhilanelaṅgo, |
| mitabhāṇisilesito. |
1336.
| 2669 Saddhālobhasusaṅkhāro, |
| nivātañjalikubbaro; |
| Athaddhatānatīsāko, |
| sīlasaṃvaranandhano. |
1337.
| 2670 Akkodhanamanugghātī, |
| dhammapaṇḍarachattako; |
| Bāhusaccamapālambo, |
| ṭhitacittamupādhiyo. |
1338.
| 2671 Kālaññutācittasāro, |
| vesārajjatidaṇḍako; |
| Nivātavuttiyottako, |
| anatimānayugo lahu. |
1339.
| 2672 Alīnacittasanthāro, |
| vuddhisevī rajohato; |
| Sati patodo dhīrassa, |
| dhiti yogo ca rasmiyo. |
1340.
| 2673 Mano dantaṃ pathaṃ neti, |
| samadantehi vāhibhi; |
| Icchā lobho ca kummaggo, |
| ujumaggo ca saṃyamo. |
1341.
| 2674 Rūpe sadde rase gandhe, |
| vāhanassa padhāvato; |
| Paññā ākoṭanī rāja, |
| tattha attāva sārathi. |
1342.
| 2675 Sace etena yānena, |
| samacariyā daḷhā dhiti; |
| Sabbakāmaduho rāja, |
| na jātu nirayaṃ vaje”. |
1343.
| 2676 “Alāto devadattosi, |
| sunāmo āsi bhaddaji; |
| Vijayo sāriputtosi, |
| moggallānosi bījako. |
1344.
| 2677 Sunakkhatto licchaviputto, |
| guṇo āsi acelako; |
| Ānando sā rucā āsi, |
| yā rājānaṃ pasādayi. |
1345.
| 2678 Uruvelakassapo rājā, |
| pāpadiṭṭhi tadā ahu; |
| Mahābrahmā bodhisatto, |
| evaṃ dhāretha jātakan”ti. |
2679 Mahānāradakassapajātakaṃ aṭṭhamaṃ.