-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
22.1.10.8 Dārakapabba
Mahānipāta
Mūgapakkhavagga
Vessantarajātaka
Dārakapabba
2087.
| 3440 “Uṭṭhehi jāli patiṭṭha, |
| porāṇaṃ viya dissati; |
| Brāhmaṇaṃ viya passāmi, |
| nandiyo mābhikīrare”. |
2088.
| 3441 “Ahampi tāta passāmi, |
| yo so brahmāva dissati; |
| Addhiko viya āyāti, |
| atithī no bhavissati”. |
2089.
| 3442 “Kacci nu bhoto kusalaṃ, |
| kacci bhoto anāmayaṃ; |
| Kacci uñchena yāpetha, |
| kacci mūlaphalā bahū. |
2090.
| 3443 Kacci ḍaṃsā makasā ca, |
| appameva sarīsapā; |
| Vane vāḷamigākiṇṇe, |
| kacci hiṃsā na vijjati”. |
2091.
| 3444 “Kusalañceva no brahme, |
| atho brahme anāmayaṃ; |
| Atho uñchena yāpema, |
| atho mūlaphalā bahū. |
2092.
| 3445 Atho ḍaṃsā makasā ca, |
| appameva sarīsapā; |
| Vane vāḷamigākiṇṇe, |
| hiṃsā amhaṃ na vijjati”. |
2093.
| 3446 Satta no māse vasataṃ, |
| araññe jīvasokinaṃ; |
| Imampi paṭhamaṃ passāma, |
| brāhmaṇaṃ devavaṇṇinaṃ; |
| Ādāya veḷuvaṃ daṇḍaṃ, |
| aggihuttaṃ kamaṇḍaluṃ. |
2094.
| 3447 Svāgataṃ te mahābrahme, |
| atho te adurāgataṃ; |
| Anto pavisa bhaddante, |
| pāde pakkhālayassu te. |
2095.
| 3448 Tindukāni piyālāni, |
| madhuke kāsumāriyo; |
| Phalāni khuddakappāni, |
| bhuñja brahme varaṃ varaṃ. |
2096.
| 3449 Idampi pānīyaṃ sītaṃ, |
| ābhataṃ girigabbharā; |
| Tato piva mahābrahme, |
| sace tvaṃ abhikaṅkhasi. |
2097.
| 3450 Atha tvaṃ kena vaṇṇena, |
| kena vā pana hetunā; |
| Anuppatto brahāraññaṃ, |
| taṃ me akkhāhi pucchito. |
2098.
| 3451 “Yathā vārivaho pūro, |
| sabbakālaṃ na khīyati; |
| Evaṃ taṃ yācitāgacchiṃ, |
| putte me dehi yācito”. |
2099.
| 3452 “Dadāmi na vikampāmi, |
| issaro naya brāhmaṇa; |
| Pāto gatā rājaputtī, |
| sāyaṃ uñchāto ehiti. |
2100.
| 3453 Ekarattiṃ vasitvāna, |
| pāto gacchasi brāhmaṇa; |
| Tassā nhāte upaghāte, |
| atha ne māladhārine. |
2101.
| 3454 Ekarattiṃ vasitvāna, |
| pāto gacchasi brāhmaṇa; |
| Nānāpupphehi sañchanne, |
| nānāgandhehi bhūsite; |
| Nānāmūlaphalākiṇṇe, |
| gaccha svādāya brāhmaṇa”. |
2102.
| 3455 “Na vāsamabhirocāmi, |
| gamanaṃ mayha ruccati; |
| Antarāyopi me assa, |
| gacchaññeva rathesabha. |
2103.
| 3456 Na hetā yācayogī naṃ, |
| antarāyassa kāriyā; |
| Itthiyo mantaṃ jānanti, |
| sabbaṃ gaṇhanti vāmato. |
2104.
| 3457 Saddhāya dānaṃ dadato, |
| māsaṃ adakkhi mātaraṃ; |
| Antarāyampi sā kayirā, |
| gacchaññeva rathesabha. |
2105.
| 3458 Āmantayassu te putte, |
| mā te mātaramaddasuṃ; |
| Saddhāya dānaṃ dadato, |
| evaṃ puññaṃ pavaḍḍhati. |
2106.
| 3459 Āmantayassu te putte, |
| mā te mātaramaddasuṃ; |
| Mādisassa dhanaṃ datvā, |
| rāja saggaṃ gamissasi”. |
2107.
| 3460 “Sace tvaṃ nicchase daṭṭhuṃ, |
| mama bhariyaṃ patibbataṃ; |
| Ayyakassapi dassehi, |
| jāliṃ kaṇhājinaṃ cubho. |
2108.
| 3461 Ime kumāre disvāna, |
| mañjuke piyabhāṇine; |
| Patīto sumano vitto, |
| bahuṃ dassati te dhanaṃ”. |
2109.
| 3462 “Acchedanassa bhāyāmi, |
| rājaputta suṇohi me; |
| Rājadaṇḍāya maṃ dajjā, |
| vikkiṇeyya haneyya vā; |
| Jino dhanañca dāse ca, |
| gārayhassa brahmabandhuyā”. |
2110.
| 3463 “Ime kumāre disvāna, |
| mañjuke piyabhāṇine; |
| Dhamme ṭhito mahārājā, |
| sivīnaṃ raṭṭhavaḍḍhano; |
| Laddhā pītisomanassaṃ, |
| bahuṃ dassati te dhanaṃ”. |
2111.
| 3464 “Nāhaṃ tampi karissāmi, |
| yaṃ maṃ tvaṃ anusāsasi; |
| Dārakeva ahaṃ nessaṃ, |
| brāhmaṇyā paricārake”. |
2112.
| 3465 Tato kumārā byathitā, |
| sutvā luddassa bhāsitaṃ; |
| Tena tena padhāviṃsu, |
| jālī kaṇhājinā cubho. |
2113.
| 3466 “Ehi tāta piyaputta, |
| pūretha mama pāramiṃ; |
| Hadayaṃ mebhisiñcetha, |
| karotha vacanaṃ mama. |
2114.
| 3467 Yānā nāvā ca me hotha, |
| acalā bhavasāgare; |
| Jātipāraṃ tarissāmi, |
| santāressaṃ sadevakaṃ. |
2115.
| 3468 Ehi amma piyadhīti, |
| pūretha mama pāramiṃ; |
| Hadayaṃ mebhisiñcetha, |
| karotha vacanaṃ mama. |
2116.
| 3469 Yānā nāvā ca me hotha, |
| acalā bhavasāgare; |
| Jātipāraṃ tarissāmi, |
| uddharissaṃ sadevakaṃ”. |
2117.
| 3470 Tato kumāre ādāya, |
| jāliṃ kaṇhājinaṃ cubho; |
| Brāhmaṇassa adā dānaṃ, |
| sivīnaṃ raṭṭhavaḍḍhano. |
2118.
| 3471 Tato kumāre ādāya, |
| jāliṃ kaṇhājinaṃ cubho; |
| Brāhmaṇassa adā vitto, |
| puttake dānamuttamaṃ. |
2119.
| 3472 Tadāsi yaṃ bhiṃsanakaṃ, |
| tadāsi lomahaṃsanaṃ; |
| Yaṃ kumāre padinnamhi, |
| medanī sampakampatha. |
2120.
| 3473 Tadāsi yaṃ bhiṃsanakaṃ, |
| tadāsi lomahaṃsanaṃ; |
| Yaṃ pañjalikato rājā, |
| kumāre sukhavacchite; |
| Brāhmaṇassa adā dānaṃ, |
| sivīnaṃ raṭṭhavaḍḍhano. |
2121.
| 3474 Tato so brāhmaṇo luddo, |
| lataṃ dantehi chindiya; |
| Latāya hatthe bandhitvā, |
| latāya anumajjatha. |
2122.
| 3475 Tato so rajjumādāya, |
| daṇḍañcādāya brāhmaṇo; |
| Ākoṭayanto te neti, |
| sivirājassa pekkhato. |
2123.
| 3476 Tato kumārā pakkāmuṃ, |
| brāhmaṇassa pamuñciya; |
| Assupuṇṇehi nettehi, |
| pitaraṃ so udikkhati. |
2124.
| 3477 Vedhamassatthapattaṃva, |
| pitu pādāni vandati; |
| Pitu pādāni vanditvā, |
| idaṃ vacanamabravi. |
2125.
| 3478 “Ammā ca tāta nikkhantā, |
| tvañca no tāta dassasi; |
| Yāva ammampi passemu, |
| atha no tāta dassasi. |
2126.
| 3479 Ammā ca tāta nikkhantā, |
| tvañca no tāta dassasi; |
| Mā no tvaṃ tāta adadā, |
| yāva ammāpi etu no; |
| Tadāyaṃ brāhmaṇo kāmaṃ, |
| vikkiṇātu hanātu vā. |
2127.
| 3480 Balaṅkapādo andhanakho, |
| atho ovaddhapiṇḍiko; |
| Dīghuttaroṭṭho capalo, |
| kaḷāro bhagganāsako. |
2128.
| 3481 Kumbhodaro bhaggapiṭṭhi, |
| atho visamacakkhuko; |
| Lohamassu haritakeso, |
| valīnaṃ tilakāhato. |
2129.
| 3482 Piṅgalo ca vinato ca, |
| vikaṭo ca brahā kharo; |
| Ajināni ca sannaddho, |
| amanusso bhayānako. |
2130.
| 3483 Manusso udāhu yakkho, |
| maṃsalohitabhojano; |
| Gāmā araññamāgamma, |
| dhanaṃ taṃ tāta yācati. |
2131.
| 3484 Nīyamāne pisācena, |
| kiṃ nu tāta udikkhasi; |
| Asmā nūna te hadayaṃ, |
| āyasaṃ daḷhabandhanaṃ. |
2132.
| 3485 Yo no baddhe na jānāsi, |
| brāhmaṇena dhanesinā; |
| Accāyikena luddena, |
| yo no gāvova sumbhati. |
2133.
| 3486 Idheva acchataṃ kaṇhā, |
| na sā jānāti kismiñci; |
| Migīva khīrasammattā, |
| yūthā hīnā pakandati. |
2134.
| 3487 Na me idaṃ tathā dukkhaṃ, |
| labbhā hi pumunā idaṃ; |
| Yañca ammaṃ na passāmi, |
| taṃ me dukkhataraṃ ito. |
2135.
| 3488 Na me idaṃ tathā dukkhaṃ, |
| labbhā hi pumunā idaṃ; |
| Yañca tātaṃ na passāmi, |
| taṃ me dukkhataraṃ ito. |
2136.
| 3489 Sā nūna kapaṇā ammā, |
| cirarattāya rucchati; |
| Kaṇhājinaṃ apassantī, |
| kumāriṃ cārudassaniṃ. |
2137.
| 3490 So nūna kapaṇo tāto, |
| cirarattāya rucchati; |
| Kaṇhājinaṃ apassanto, |
| kumāriṃ cārudassaniṃ. |
2138.
| 3491 Sā nūna kapaṇā ammā, |
| ciraṃ rucchati assame; |
| Kaṇhājinaṃ apassantī, |
| kumāriṃ cārudassaniṃ. |
2139.
| 3492 So nūna kapaṇo tāto, |
| ciraṃ rucchati assame; |
| Kaṇhājinaṃ apassanto, |
| kumāriṃ cārudassaniṃ. |
2140.
| 3493 Sā nūna kapaṇā ammā, |
| cirarattāya rucchati; |
| Aḍḍharatte va ratte vā, |
| nadīva avasucchati. |
2141.
| 3494 So nūna kapaṇo tāto, |
| cirarattāya rucchati; |
| Aḍḍharatte va ratte vā, |
| nadīva avasucchati. |
2142.
| 3495 Ime te jambukā rukkhā, |
| vedisā sinduvārakā; |
| Vividhāni rukkhajātāni, |
| tāni ajja jahāmase. |
2143.
| 3496 Assatthā panasā ceme, |
| nigrodhā ca kapitthanā; |
| Vividhāni phalajātāni, |
| tāni ajja jahāmase. |
2144.
| 3497 Ime tiṭṭhanti ārāmā, |
| ayaṃ sītūdakā nadī; |
| Yatthassu pubbe kīḷāma, |
| tāni ajja jahāmase. |
2145.
| 3498 Vividhāni pupphajātāni, |
| asmiṃ uparipabbate; |
| Yānassu pubbe dhārema, |
| tāni ajja jahāmase. |
2146.
| 3499 Vividhāni phalajātāni, |
| asmiṃ uparipabbate; |
| Yānassu pubbe bhuñjāma, |
| tāni ajja jahāmase. |
2147.
| 3500 Ime no hatthikā assā, |
| balībaddā ca no ime; |
| Yehissu pubbe kīḷāma, |
| tāni ajja jahāmase”. |
2148.
| 3501 Nīyamānā kumārā te, |
| pitaraṃ etadabravuṃ; |
| “Ammaṃ ārogyaṃ vajjāsi, |
| tvañca tāta sukhī bhava. |
2149.
| 3502 Ime no hatthikā assā, |
| balībaddā ca no ime; |
| Tāni ammāya dajjesi, |
| sokaṃ tehi vinessati. |
2150.
| 3503 Ime no hatthikā assā, |
| balībaddā ca no ime; |
| Tāni ammā udikkhantī, |
| sokaṃ paṭivinessati”. |
2151.
| 3504 Tato vessantaro rājā, |
| dānaṃ datvāna khattiyo; |
| Paṇṇasālaṃ pavisitvā, |
| kalunaṃ paridevayi. |
2152.
| 3505 “Kaṃ nvajja chātā tasitā, |
| uparucchanti dārakā; |
| Sāyaṃ saṃvesanākāle, |
| ko ne dassati bhojanaṃ. |
2153.
| 3506 Kaṃ nvajja chātā tasitā, |
| uparucchanti dārakā; |
| Sāyaṃ saṃvesanākāle, |
| ammā chātamha detha no. |
2154.
| 3507 Kathaṃ nu pathaṃ gacchanti, |
| pattikā anupāhanā; |
| Santā sūnehi pādehi, |
| ko ne hatthe gahessati. |
2155.
| 3508 Kathaṃ nu so na lajjeyya, |
| sammukhā paharaṃ mama; |
| Adūsakānaṃ puttānaṃ, |
| alajjī vata brāhmaṇo. |
2156.
| 3509 Yopi me dāsidāsassa, |
| añño vā pana pesiyo; |
| Tassāpi suvihīnassa, |
| ko lajjī paharissati. |
2157.
| 3510 Vārijasseva me sato, |
| baddhassa kumināmukhe; |
| Akkosati paharati, |
| piye putte apassato. |
2158.
| 3511 Adu cāpaṃ gahetvāna, |
| khaggaṃ bandhiya vāmato; |
| Ānessāmi sake putte, |
| puttānañhi vadho dukho. |
2159.
| 3512 Aṭṭhānametaṃ dukkharūpaṃ, |
| Yaṃ kumārā vihaññare; |
| Satañca dhammamaññāya, |
| Ko datvā anutappati”. |
2160.
| 3513 “Saccaṃ kirevamāhaṃsu, |
| narā ekacciyā idha; |
| Yassa natthi sakā mātā, |
| yathā natthi tatheva so. |
2161.
| 3514 Ehi kaṇhe marissāma, |
| natthattho jīvitena no; |
| Dinnamhāti janindena, |
| brāhmaṇassa dhanesino; |
| Accāyikassa luddassa, |
| yo no gāvova sumbhati. |
2162.
| 3515 Ime te jambukā rukkhā, |
| vedisā sinduvārakā; |
| Vividhāni rukkhajātāni, |
| tāni kaṇhe jahāmase. |
2163.
| 3516 Assatthā panasā ceme, |
| nigrodhā ca kapitthanā; |
| Vividhāni phalajātāni, |
| tāni kaṇhe jahāmase. |
2164.
| 3517 Ime tiṭṭhanti ārāmā, |
| ayaṃ sītūdakā nadī; |
| Yatthassu pubbe kīḷāma, |
| tāni kaṇhe jahāmase. |
2165.
| 3518 Vividhāni pupphajātāni, |
| asmiṃ uparipabbate; |
| Yānassu pubbe dhārema, |
| tāni kaṇhe jahāmase. |
2166.
| 3519 Vividhāni phalajātāni, |
| asmiṃ uparipabbate; |
| Yānassu pubbe bhuñjāma, |
| tāni kaṇhe jahāmase. |
2167.
| 3520 Ime no hatthikā assā, |
| balībaddā ca no ime; |
| Yehissu pubbe kīḷāma, |
| tāni kaṇhe jahāmase”. |
2168.
| 3521 Nīyamānā kumārā te, |
| brāhmaṇassa pamuñciya; |
| Tena tena padhāviṃsu, |
| jālī kaṇhājinā cubho. |
2169.
| 3522 Tato so rajjumādāya, |
| daṇḍañcādāya brāhmaṇo; |
| Ākoṭayanto te neti, |
| sivirājassa pekkhato. |
2170.
| 3523 Taṃ taṃ kaṇhājināvoca, |
| “ayaṃ maṃ tāta brāhmaṇo; |
| Laṭṭhiyā paṭikoṭeti, |
| ghare jātaṃva dāsiyaṃ. |
2171.
| 3524 Na cāyaṃ brāhmaṇo tāta, |
| dhammikā honti brāhmaṇā; |
| Yakkho brāhmaṇavaṇṇena, |
| khādituṃ tāta neti no; |
| Nīyamāne pisācena, |
| kiṃ nu tāta udikkhasi”. |
2172.
| 3525 “Ime no pādakā dukkhā, |
| dīgho caddhā suduggamo; |
| Nīce colambate sūriyo, |
| brāhmaṇo ca dhāreti no. |
2173.
| 3526 Okandāmase bhūtāni, |
| pabbatāni vanāni ca; |
| Sarassa sirasā vandāma, |
| supatitthe ca āpake. |
2174.
| 3527 Tiṇalatāni osadhyo, |
| pabbatāni vanāni ca; |
| Ammaṃ ārogyaṃ vajjātha, |
| ayaṃ no neti brāhmaṇo. |
2175.
| 3528 Vajjantu bhonto ammañca, |
| Maddiṃ asmāka mātaraṃ; |
| Sace anupatitukāmāsi, |
| Khippaṃ anupatiyāsi no. |
2176.
| 3529 Ayaṃ ekapadī eti, |
| ujuṃ gacchati assamaṃ; |
| Tamevānupateyyāsi, |
| api passesi ne lahuṃ. |
2177.
| 3530 Aho vata re jaṭinī, |
| vanamūlaphalahārike; |
| Suññaṃ disvāna assamaṃ, |
| taṃ te dukkhaṃ bhavissati. |
2178.
| 3531 Ativelaṃ nu ammāya, |
| uñchā laddho anappako; |
| Yā no baddhe na jānāsi, |
| brāhmaṇena dhanesinā. |
2179.
| 3532 Accāyikena luddena, |
| yo no gāvova sumbhati; |
| Apajja ammaṃ passemu, |
| sāyaṃ uñchāto āgataṃ. |
2180.
| 3533 Dajjā ammā brāhmaṇassa, |
| phalaṃ khuddena missitaṃ; |
| Tadāyaṃ asito dhāto, |
| na bāḷhaṃ dhārayeyya no. |
2181.
| 3534 Sūnā ca vata no pādā, |
| bāḷhaṃ dhāreti brāhmaṇo; |
| Iti tattha vilapiṃsu, |
| kumārā mātugiddhino”. |
3535 Dārakapabbaṃ nāma.