-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
22.1.10.7 Mahāvanavaṇṇanā
Mahānipāta
Mūgapakkhavagga
Vessantarajātaka
Mahāvanavaṇṇanā
2007.
| 3359 Gacchanto so bhāradvājo, |
| addassa accutaṃ isiṃ; |
| Disvāna taṃ bhāradvājo, |
| sammodi isinā saha. |
2008.
| 3360 “Kacci nu bhoto kusalaṃ, |
| kacci bhoto anāmayaṃ; |
| Kacci uñchena yāpesi, |
| kacci mūlaphalā bahū. |
2009.
| 3361 Kacci ḍaṃsā makasā ca, |
| appameva sarīsapā; |
| Vane vāḷamigākiṇṇe, |
| kacci hiṃsā na vijjati”. |
2010.
| 3362 “Kusalañceva me brahme, |
| atho brahme anāmayaṃ; |
| Atho uñchena yāpemi, |
| atho mūlaphalā bahū. |
2011.
| 3363 Atho ḍaṃsā makasā ca, |
| appameva sarīsapā; |
| Vane vāḷamigākiṇṇe, |
| hiṃsā mayhaṃ na vijjati. |
2012.
| 3364 Bahūni vassapūgāni, |
| assame vasato mama; |
| Nābhijānāmi uppannaṃ, |
| ābādhaṃ amanoramaṃ. |
2013.
| 3365 Svāgataṃ te mahābrahme, |
| atho te adurāgataṃ; |
| Anto pavisa bhaddante, |
| pāde pakkhālayassu te. |
2014.
| 3366 Tindukāni piyālāni, |
| madhuke kāsumāriyo; |
| Phalāni khuddakappāni, |
| bhuñja brahme varaṃ varaṃ. |
2015.
| 3367 Idampi pānīyaṃ sītaṃ, |
| ābhataṃ girigabbharā; |
| Tato piva mahābrahme, |
| sace tvaṃ abhikaṅkhasi”. |
2016.
| 3368 “Paṭiggahitaṃ yaṃ dinnaṃ, |
| sabbassa agghiyaṃ kataṃ; |
| Sañjayassa sakaṃ puttaṃ, |
| sivīhi vippavāsitaṃ; |
| Tamahaṃ dassanamāgato, |
| yadi jānāsi saṃsa me”. |
2017.
| 3369 “Na bhavaṃ eti puññatthaṃ, |
| sivirājassa dassanaṃ; |
| Maññe bhavaṃ patthayati, |
| rañño bhariyaṃ patibbataṃ; |
| Maññe kaṇhājinaṃ dāsiṃ, |
| jāliṃ dāsañca icchasi. |
2018.
| 3370 Atha vā tayo mātāputte, |
| araññā netumāgato; |
| Na tassa bhogā vijjanti, |
| dhanaṃ dhaññañca brāhmaṇa”. |
2019.
| 3371 “Akuddharūpohaṃ bhoto, |
| nāhaṃ yācitumāgato; |
| Sādhu dassanamariyānaṃ, |
| sannivāso sadā sukho. |
2020.
| 3372 Adiṭṭhapubbo sivirājā, |
| sivīhi vippavāsito; |
| Tamahaṃ dassanamāgato, |
| yadi jānāsi saṃsa me”. |
2021.
| 3373 “Esa selo mahābrahme, |
| pabbato gandhamādano; |
| Yattha vessantaro rājā, |
| saha puttehi sammati. |
2022.
| 3374 Dhārento brāhmaṇavaṇṇaṃ, |
| āsadañca masaṃ jaṭaṃ; |
| Cammavāsī chamā seti, |
| jātavedaṃ namassati. |
2023.
| 3375 Ete nīlā padissanti, |
| nānāphaladharā dumā; |
| Uggatā abbhakūṭāva, |
| nīlā añjanapabbatā. |
2024.
| 3376 Dhavassakaṇṇā khadirā, |
| sālā phandanamāluvā; |
| Sampavedhanti vātena, |
| sakiṃ pītāva māṇavā. |
2025.
| 3377 Upari dumapariyāyesu, |
| Saṅgītiyova suyyare; |
| Najjuhā kokilasaṅghā, |
| Sampatanti dumā dumaṃ. |
2026.
| 3378 Avhayanteva gacchantaṃ, |
| sākhāpattasamīritā; |
| Ramayanteva āgantaṃ, |
| modayanti nivāsinaṃ; |
| Yattha vessantaro rājā, |
| saha puttehi sammati. |
2027.
| 3379 Dhārento brāhmaṇavaṇṇaṃ, |
| āsadañca masaṃ jaṭaṃ; |
| Cammavāsī chamā seti, |
| jātavedaṃ namassati. |
2028.
| 3380 Karerimālā vitatā, |
| bhūmibhāge manorame; |
| Saddalāharitā bhūmi, |
| na tatthuddhaṃsate rajo. |
2029.
| 3381 Mayūragīvasaṅkāsā, |
| tūlaphassasamūpamā; |
| Tiṇāni nātivattanti, |
| samantā caturaṅgulā. |
2030.
| 3382 Ambā jambū kapitthā ca, |
| nīce pakkā cudumbarā; |
| Paribhogehi rukkhehi, |
| vanaṃ taṃ rativaḍḍhanaṃ. |
2031.
| 3383 Veḷuriyavaṇṇasannibhaṃ, |
| macchagumbanisevitaṃ; |
| Suciṃ sugandhaṃ salilaṃ, |
| āpo tatthapi sandati. |
2032.
| 3384 Tassāvidūre pokkharaṇī, |
| bhūmibhāge manorame; |
| Padumuppalasañchannā, |
| devānamiva nandane. |
2033.
| 3385 Tīṇi uppalajātāni, |
| tasmiṃ sarasi brāhmaṇa; |
| Vicittaṃ nīlānekāni, |
| setā lohitakāni ca. |
2034.
| 3386 Khomāva tattha padumā, |
| setasogandhikehi ca; |
| Kalambakehi sañchanno, |
| mucalindo nāma so saro. |
2035.
| 3387 Athettha padumā phullā, |
| apariyantāva dissare; |
| Gimhā hemantikā phullā, |
| jaṇṇutagghā upattharā. |
2036.
| 3388 Surabhī sampavāyanti, |
| vicittapupphasanthatā; |
| Bhamarā pupphagandhena, |
| samantā mabhināditā. |
2037.
| 3389 Athettha udakantasmiṃ, |
| rukkhā tiṭṭhanti brāhmaṇa; |
| Kadambā pāṭalī phullā, |
| koviḷārā ca pupphitā. |
2038.
| 3390 Aṅkolā kacchikārā ca, |
| pārijaññā ca pupphitā; |
| Vāraṇā vayanā rukkhā, |
| mucalindamubhato saraṃ. |
2039.
| 3391 Sirīsā setapārisā, |
| sādhu vāyanti padmakā; |
| Nigguṇḍī sirīnigguṇḍī, |
| asanā cettha pupphitā. |
2040.
| 3392 Paṅgurā bahulā selā, |
| sobhañjanā ca pupphitā; |
| Ketakā kaṇikārā ca, |
| kanaverā ca pupphitā. |
2041.
| 3393 Ajjunā ajjukaṇṇā ca, |
| mahānāmā ca pupphitā; |
| Supupphitaggā tiṭṭhanti, |
| pajjalanteva kiṃsukā. |
2042.
| 3394 Setapaṇṇī sattapaṇṇā, |
| kadaliyo kusumbharā; |
| Dhanutakkārī pupphehi, |
| sīsapāvaraṇāni ca. |
2043.
| 3395 Acchivā sallavā rukkhā, |
| sallakiyo ca pupphitā; |
| Setageru ca tagarā, |
| maṃsikuṭṭhā kulāvarā. |
2044.
| 3396 Daharā rukkhā ca vuddhā ca, |
| akuṭilā cettha pupphitā; |
| Assamaṃ ubhato ṭhanti, |
| agyāgāraṃ samantato. |
2045.
| 3397 Athettha udakantasmiṃ, |
| bahujāto phaṇijjako; |
| Muggatiyo karatiyo, |
| sevālasīsakā bahū. |
2046.
| 3398 Uddāpavattaṃ ulluḷitaṃ, |
| makkhikā hiṅgujālikā; |
| Dāsimakañjako cettha, |
| bahū nīcekaḷambakā. |
2047.
| 3399 Elamphurakasañchannā, |
| rukkhā tiṭṭhanti brāhmaṇa; |
| Sattāhaṃ dhāriyamānānaṃ, |
| gandho tesaṃ na chijjati. |
2048.
| 3400 Ubhato saraṃ mucalindaṃ, |
| pupphā tiṭṭhanti sobhanā; |
| Indīvarehi sañchannaṃ, |
| vanaṃ taṃ upasobhati. |
2049.
| 3401 Aḍḍhamāsaṃ dhāriyamānānaṃ, |
| Gandho tesaṃ na chijjati; |
| Nīlapupphī setavārī, |
| Pupphitā girikaṇṇikā; |
| Kalerukkhehi sañchannaṃ, |
| Vanaṃ taṃ tulasīhi ca. |
2050.
| 3402 Sammaddateva gandhena, |
| pupphasākhāhi taṃ vanaṃ; |
| Bhamarā pupphagandhena, |
| samantā mabhināditā. |
2051.
| 3403 Tīṇi kakkārujātāni, |
| tasmiṃ sarasi brāhmaṇa; |
| Kumbhamattāni cekāni, |
| murajamattāni tā ubho. |
2052.
| 3404 Athettha sāsapo bahuko, |
| nādiyo haritāyuto; |
| Asī tālāva tiṭṭhanti, |
| chejjā indīvarā bahū. |
2053.
| 3405 Apphoṭā suriyavallī ca, |
| kāḷīyā madhugandhiyā; |
| Asokā mudayantī ca, |
| vallibho khuddapupphiyo. |
2054.
| 3406 Koraṇḍakā anojā ca, |
| pupphitā nāgamallikā; |
| Rukkhamāruyha tiṭṭhanti, |
| phullā kiṃsukavalliyo. |
2055.
| 3407 Kaṭeruhā ca vāsantī, |
| yūthikā madhugandhiyā; |
| Niliyā sumanā bhaṇḍī, |
| sobhati padumuttaro. |
2056.
| 3408 Pāṭalī samuddakappāsī, |
| kaṇikārā ca pupphitā; |
| Hemajālāva dissanti, |
| ruciraggi sikhūpamā. |
2057.
| 3409 Yāni tāni ca pupphāni, |
| thalajānudakāni ca; |
| Sabbāni tattha dissanti, |
| evaṃ rammo mahodadhi. |
2058.
| 3410 Athassā pokkharaṇiyā, |
| bahukā vārigocarā; |
| Rohitā naḷapī siṅgū, |
| kumbhilā makarā susū. |
2059.
| 3411 Madhu ca madhulaṭṭhi ca, |
| tālisā ca piyaṅgukā; |
| Kuṭandajā bhaddamuttā, |
| setapupphā ca lolupā. |
2060.
| 3412 Surabhī ca rukkhā tagarā, |
| bahukā tuṅgavaṇṭakā; |
| Padmakā naradā kuṭṭhā, |
| jhāmakā ca hareṇukā. |
2061.
| 3413 Haliddakā gandhasilā, |
| hiriverā ca guggulā; |
| Vibhedikā corakā kuṭṭhā, |
| kappūrā ca kaliṅgukā. |
2062.
| 3414 Athettha sīhabyagghā ca, |
| purisālū ca hatthiyo; |
| Eṇeyyā pasadā ceva, |
| rohiccā sarabhā migā. |
2063.
| 3415 Koṭṭhasuṇā suṇopi ca, |
| tuliyā naḷasannibhā; |
| Cāmarī calanī laṅghī, |
| jhāpitā makkaṭā picu. |
2064.
| 3416 Kakkaṭā kaṭamāyā ca, |
| ikkā goṇasirā bahū; |
| Khaggā varāhā nakulā, |
| kāḷakettha bahūtaso. |
2065.
| 3417 Mahiṃsā soṇasiṅgālā, |
| pampakā ca samantato; |
| Ākucchā pacalākā ca, |
| citrakā cāpi dīpiyo. |
2066.
| 3418 Pelakā ca vighāsādā, |
| sīhā gogaṇisādakā; |
| Aṭṭhapādā ca morā ca, |
| bhassarā ca kukutthakā. |
2067.
| 3419 Caṅkorā kukkuṭā nāgā, |
| aññamaññaṃ pakūjino; |
| Bakā balākā najjuhā, |
| dindibhā kuñjavājitā. |
2068.
| 3420 Byagghinasā lohapiṭṭhā, |
| pammakā jīvajīvakā; |
| Kapiñjarā tittirāyo, |
| kulā ca paṭikutthakā. |
2069.
| 3421 Mandālakā celakeṭu, |
| bhaṇḍutittiranāmakā; |
| Celāvakā piṅgalāyo, |
| goṭakā aṅgahetukā. |
2070.
| 3422 Karaviyā ca saggā ca, |
| uhuṅkārā ca kukkuhā; |
| Nānādijagaṇākiṇṇaṃ, |
| nānāsaranikūjitaṃ. |
2071.
| 3423 Athettha sakuṇā santi, |
| nīlakā mañjubhāṇakā; |
| Modanti saha bhariyāhi, |
| aññamaññaṃ pakūjino. |
2072.
| 3424 Athettha sakuṇā santi, |
| dijā mañjussarā sitā; |
| Setacchikūṭā bhadrakkhā, |
| aṇḍajā citrapekhuṇā. |
2073.
| 3425 Athettha sakuṇā santi, |
| dijā mañjussarā sitā; |
| Sikhaṇḍī nīlagīvāhi, |
| aññamaññaṃ pakūjino. |
2074.
| 3426 Kukutthakā kuḷīrakā, |
| koṭṭhā pokkharasātakā; |
| Kālāmeyyā baliyakkhā, |
| kadambā suvasāḷikā. |
2075.
| 3427 Haliddā lohitā setā, |
| athettha nalakā bahū; |
| Vāraṇā bhiṅgarājā ca, |
| kadambā suvakokilā. |
2076.
| 3428 Ukkusā kurarā haṃsā, |
| āṭā parivadentikā; |
| Pākahaṃsā atibalā, |
| najjuhā jīvajīvakā. |
2077.
| 3429 Pārevatā ravihaṃsā, |
| cakkavākā nadīcarā; |
| Vāraṇābhirudā rammā, |
| ubho kālūpakūjino. |
2078.
| 3430 Athettha sakuṇā santi, |
| nānāvaṇṇā bahū dijā; |
| Modanti saha bhariyāhi, |
| aññamaññaṃ pakūjino. |
2079.
| 3431 Athettha sakuṇā santi, |
| nānāvaṇṇā bahū dijā; |
| Sabbe mañjū nikūjanti, |
| mucalindamubhato saraṃ. |
2080.
| 3432 Athettha sakuṇā santi, |
| karaviyā nāma te dijā; |
| Modanti saha bhariyāhi, |
| aññamaññaṃ pakūjino. |
2081.
| 3433 Athettha sakuṇā santi, |
| karaviyā nāma te dijā; |
| Sabbe mañjū nikūjanti, |
| mucalindamubhato saraṃ. |
2082.
| 3434 Eṇeyyapasadākiṇṇaṃ, |
| nāgasaṃsevitaṃ vanaṃ; |
| Nānālatāhi sañchannaṃ, |
| kadalīmigasevitaṃ. |
2083.
| 3435 Athettha sāsapo bahuko, |
| nīvāro varako bahu; |
| Sāli akaṭṭhapāko ca, |
| ucchu tattha anappako. |
2084.
| 3436 Ayaṃ ekapadī eti, |
| ujuṃ gacchati assamaṃ; |
| Khudaṃ pipāsaṃ aratiṃ, |
| tattha patto na vindati; |
| Yattha vessantaro rājā, |
| saha puttehi sammati. |
2085.
| 3437 Dhārento brāhmaṇavaṇṇaṃ, |
| āsadañca masaṃ jaṭaṃ; |
| Cammavāsī chamā seti, |
| jātavedaṃ namassati”. |
2086.
| 3438 Idaṃ sutvā brahmabandhu, |
| isiṃ katvā padakkhiṇaṃ; |
| Udaggacitto pakkāmi, |
| yattha vessantaro ahu. |
3439 Mahāvanavaṇṇanā.