-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
22.1.10.6 Cūḷavanavaṇṇanā
Mahānipāta
Mūgapakkhavagga
Vessantarajātaka
Cūḷavanavaṇṇanā
1976.
| 3327 “Esa selo mahābrahme, |
| pabbato gandhamādano; |
| Yattha vessantaro rājā, |
| saha puttehi sammati. |
1977.
| 3328 Dhārento brāhmaṇavaṇṇaṃ, |
| āsadañca masaṃ jaṭaṃ; |
| Cammavāsī chamā seti, |
| jātavedaṃ namassati. |
1978.
| 3329 Ete nīlā padissanti, |
| nānāphaladharā dumā; |
| Uggatā abbhakūṭāva, |
| nīlā añjanapabbatā. |
1979.
| 3330 Dhavassakaṇṇā khadirā, |
| sālā phandanamāluvā; |
| Sampavedhanti vātena, |
| sakiṃ pītāva māṇavā. |
1980.
| 3331 Upari dumapariyāyesu, |
| Saṅgītiyova suyyare; |
| Najjuhā kokilasaṅghā, |
| Sampatanti dumā dumaṃ. |
1981.
| 3332 Avhayanteva gacchantaṃ, |
| sākhāpattasamīritā; |
| Ramayanteva āgantaṃ, |
| modayanti nivāsinaṃ; |
| Yattha vessantaro rājā, |
| saha puttehi sammati. |
1982.
| 3333 Dhārento brāhmaṇavaṇṇaṃ, |
| āsadañca masaṃ jaṭaṃ; |
| Cammavāsī chamā seti, |
| jātavedaṃ namassati. |
1983.
| 3334 Ambā kapitthā panasā, |
| sālā jambū vibhītakā; |
| Harītakī āmalakā, |
| assatthā badarāni ca. |
1984.
| 3335 Cārutimbarukkhā cettha, |
| nigrodhā ca kapitthanā; |
| Madhumadhukā thevanti, |
| nīce pakkā cudumbarā. |
1985.
| 3336 Pārevatā bhaveyyā ca, |
| muddikā ca madhutthikā; |
| Madhuṃ anelakaṃ tattha, |
| sakamādāya bhuñjare. |
1986.
| 3337 Aññettha pupphitā ambā, |
| aññe tiṭṭhanti dovilā; |
| Aññe āmā ca pakkā ca, |
| bhekavaṇṇā tadūbhayaṃ. |
1987.
| 3338 Athettha heṭṭhā puriso, |
| ambapakkāni gaṇhati; |
| Āmāni ceva pakkāni, |
| vaṇṇagandharasuttame. |
1988.
| 3339 Ateva me acchariyaṃ, |
| hiṅkāro paṭibhāti maṃ; |
| Devānamiva āvāso, |
| sobhati nandanūpamo. |
1989.
| 3340 Vibhedikā nāḷikerā, |
| khajjurīnaṃ brahāvane; |
| Mālāva ganthitā ṭhanti, |
| dhajaggāneva dissare; |
| Nānāvaṇṇehi pupphehi, |
| nabhaṃ tārācitāmiva. |
1990.
| 3341 Kuṭajī kuṭṭhatagarā, |
| pāṭaliyo ca pupphitā; |
| Punnāgā giripunnāgā, |
| koviḷārā ca pupphitā. |
1991.
| 3342 Uddālakā somarukkhā, |
| agaruphalliyā bahū; |
| Puttajīvā ca kakudhā, |
| asanā cettha pupphitā. |
1992.
| 3343 Kuṭajā salaḷā nīpā, |
| kosambā labujā dhavā; |
| Sālā ca pupphitā tattha, |
| palālakhalasannibhā. |
1993.
| 3344 Tassāvidūre pokkharaṇī, |
| bhūmibhāge manorame; |
| Padumuppalasañchannā, |
| devānamiva nandane. |
1994.
| 3345 Athettha puppharasamattā, |
| kokilā mañjubhāṇikā; |
| Abhinādenti pavanaṃ, |
| utusampupphite dume. |
1995.
| 3346 Bhassanti makarandehi, |
| pokkhare pokkhare madhū; |
| Athettha vātā vāyanti, |
| dakkhiṇā atha pacchimā; |
| Padumakiñjakkhareṇūhi, |
| okiṇṇo hoti assamo. |
1996.
| 3347 Thūlā siṅghāṭakā cettha, |
| saṃsādiyā pasādiyā; |
| Macchakacchapabyāviddhā, |
| bahū cettha mupayānakā; |
| Madhuṃ bhisehi savati, |
| khirasappimuḷālibhi. |
1997.
| 3348 Surabhī taṃ vanaṃ vāti, |
| nānāgandhasamoditaṃ; |
| Sammaddateva gandhena, |
| pupphasākhāhi taṃ vanaṃ; |
| Bhamarā pupphagandhena, |
| samantā mabhināditā. |
1998.
| 3349 Athettha sakuṇā santi, |
| nānāvaṇṇā bahū dijā; |
| Modanti saha bhariyāhi, |
| aññamaññaṃ pakūjino. |
1999.
| 3350 Nandikā jīvaputtā ca, |
| jīvaputtā piyā ca no; |
| Piyā puttā piyā nandā, |
| dijā pokkharaṇīgharā. |
2000.
| 3351 Mālāva ganthitā ṭhanti, |
| dhajaggāneva dissare; |
| Nānāvaṇṇehi pupphehi, |
| kusaleheva suganthitā; |
| Yattha vessantaro rājā, |
| saha puttehi sammati. |
2001.
| 3352 Dhārento brāhmaṇavaṇṇaṃ, |
| āsadañca masaṃ jaṭaṃ; |
| Cammavāsī chamā seti, |
| jātavedaṃ namassati”. |
2002.
| 3353 “Idañca me sattubhattaṃ, |
| Madhunā paṭisaṃyutaṃ; |
| Madhupiṇḍikā ca sukatāyo, |
| Sattubhattaṃ dadāmi te”. |
2003.
| 3354 “Tuyheva sambalaṃ hotu, |
| nāhaṃ icchāmi sambalaṃ; |
| Itopi brahme gaṇhāhi, |
| gaccha brahme yathāsukhaṃ. |
2004.
| 3355 Ayaṃ ekapadī eti, |
| ujuṃ gacchati assamaṃ; |
| Isīpi accuto tattha, |
| paṅkadanto rajassiro; |
| Dhārento brāhmaṇavaṇṇaṃ, |
| āsadañca masaṃ jaṭaṃ. |
2005.
| 3356 Cammavāsī chamā seti, |
| jātavedaṃ namassati; |
| Taṃ tvaṃ gantvāna pucchassu, |
| so te maggaṃ pavakkhati”. |
2006.
| 3357 Idaṃ sutvā brahmabandhu, |
| cetaṃ katvā padakkhiṇaṃ; |
| Udaggacitto pakkāmi, |
| yenāsi accuto isi. |
3358 Cūḷavanavaṇṇanā.