-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
22.1.10.5 Jūjakapabba
Mahānipāta
Mūgapakkhavagga
Vessantarajātaka
Jūjakapabba
1914.
| 3264 Ahu vāsī kaliṅgesu, |
| jūjako nāma brāhmaṇo; |
| Tassāsi daharā bhariyā, |
| nāmenāmittatāpanā. |
1915.
| 3265 Tā naṃ tattha gatāvocuṃ, |
| nadiṃ udakahāriyā; |
| Thiyo naṃ paribhāsiṃsu, |
| samāgantvā kutūhalā. |
1916.
| 3266 “Amittā nūna te mātā, |
| amitto nūna te pitā; |
| Ye taṃ jiṇṇassa pādaṃsu, |
| evaṃ dahariyaṃ satiṃ. |
1917.
| 3267 Ahitaṃ vata te ñātī, |
| mantayiṃsu rahogatā; |
| Ye taṃ jiṇṇassa pādaṃsu, |
| evaṃ dahariyaṃ satiṃ. |
1918.
| 3268 Amittā vata te ñātī, |
| mantayiṃsu rahogatā; |
| Ye taṃ jiṇṇassa pādaṃsu, |
| evaṃ dahariyaṃ satiṃ. |
1919.
| 3269 Dukkaṭaṃ vata te ñātī, |
| mantayiṃsu rahogatā; |
| Ye taṃ jiṇṇassa pādaṃsu, |
| evaṃ dahariyaṃ satiṃ. |
1920.
| 3270 Pāpakaṃ vata te ñātī, |
| mantayiṃsu rahogatā; |
| Ye taṃ jiṇṇassa pādaṃsu, |
| evaṃ dahariyaṃ satiṃ. |
1921.
| 3271 Amanāpaṃ vata te ñātī, |
| mantayiṃsu rahogatā; |
| Ye taṃ jiṇṇassa pādaṃsu, |
| evaṃ dahariyaṃ satiṃ. |
1922.
| 3272 Amanāpavāsaṃ vasi, |
| jiṇṇena patinā saha; |
| Yā tvaṃ vasasi jiṇṇassa, |
| mataṃ te jīvitā varaṃ. |
1923.
| 3273 Na hi nūna tuyhaṃ kalyāṇi, |
| pitā mātā ca sobhane; |
| Aññaṃ bhattāraṃ vindiṃsu, |
| ye taṃ jiṇṇassa pādaṃsu; |
| Evaṃ dahariyaṃ satiṃ. |
1924.
| 3274 Duyiṭṭhaṃ te navamiyaṃ, |
| akataṃ aggihuttakaṃ; |
| Ye taṃ jiṇṇassa pādaṃsu, |
| evaṃ dahariyaṃ satiṃ. |
1925.
| 3275 Samaṇe brāhmaṇe nūna, |
| brahmacariyaparāyaṇe; |
| Sā tvaṃ loke abhisapi, |
| sīlavante bahussute; |
| Yā tvaṃ vasasi jiṇṇassa, |
| evaṃ dahariyā satī. |
1926.
| 3276 Na dukkhaṃ ahinā daṭṭhaṃ, |
| na dukkhaṃ sattiyā hataṃ; |
| Tañca dukkhañca tibbañca, |
| yaṃ passe jiṇṇakaṃ patiṃ. |
1927.
| 3277 Natthi khiḍḍā natthi rati, |
| jiṇṇena patinā saha; |
| Natthi allāpasallāpo, |
| jagghitampi na sobhati. |
1928.
| 3278 Yadā ca daharo daharā, |
| mantayanti rahogatā; |
| Sabbesaṃ sokā nassanti, |
| ye keci hadayassitā. |
1929.
| 3279 Daharā tvaṃ rūpavatī, |
| purisānaṃbhipatthitā; |
| Gaccha ñātikule accha, |
| kiṃ jiṇṇo ramayissati”. |
1930.
| 3280 “Na te brāhmaṇa gacchāmi, |
| nadiṃ udakahāriyā; |
| Thiyo maṃ paribhāsanti, |
| tayā jiṇṇena brāhmaṇa”. |
1931.
| 3281 “Mā me tvaṃ akarā kammaṃ, |
| mā me udakamāhari; |
| Ahaṃ udakamāhissaṃ, |
| mā bhoti kupitā ahu”. |
1932.
| 3282 “Nāhaṃ tamhi kule jātā, |
| yaṃ tvaṃ udakamāhare; |
| Evaṃ brāhmaṇa jānāhi, |
| na te vacchāmahaṃ ghare. |
1933.
| 3283 Sace me dāsaṃ dāsiṃ vā, |
| nānayissasi brāhmaṇa; |
| Evaṃ brāhmaṇa jānāhi, |
| na te vacchāmi santike”. |
1934.
| 3284 “Natthi me sippaṭhānaṃ vā, |
| dhanaṃ dhaññañca brāhmaṇi; |
| Kutohaṃ dāsaṃ dāsiṃ vā, |
| ānayissāmi bhotiyā; |
| Ahaṃ bhotiṃ upaṭṭhissaṃ, |
| mā bhoti kupitā ahu”. |
1935.
| 3285 “Ehi te ahamakkhissaṃ, |
| yathā me vacanaṃ sutaṃ; |
| Esa vessantaro rājā, |
| vaṅke vasati pabbate. |
1936.
| 3286 Taṃ tvaṃ gantvāna yācassu, |
| dāsaṃ dāsiñca brāhmaṇa; |
| So te dassati yācito, |
| dāsaṃ dāsiñca khattiyo”. |
1937.
| 3287 “Jiṇṇohamasmi dubbalo, |
| dīgho caddhā suduggamo; |
| Mā bhoti paṭidevesi, |
| mā ca tvaṃ vimanā ahu; |
| Ahaṃ bhotiṃ upaṭṭhissaṃ, |
| mā bhoti kupitā ahu”. |
1938.
| 3288 “Yathā agantvā saṅgāmaṃ, |
| ayuddhova parājito; |
| Evameva tuvaṃ brahme, |
| agantvāva parājito. |
1939.
| 3289 Sace me dāsaṃ dāsiṃ vā, |
| nānayissasi brāhmaṇa; |
| Evaṃ brāhmaṇa jānāhi, |
| na te vacchāmahaṃ ghare; |
| Amanāpaṃ te karissāmi, |
| taṃ te dukkhaṃ bhavissati. |
1940.
| 3290 Nakkhatte utupubbesu, |
| yadā maṃ dakkhisilaṅkataṃ; |
| Aññehi saddhiṃ ramamānaṃ, |
| taṃ te dukkhaṃ bhavissati. |
1941.
| 3291 Adassanena mayhaṃ te, |
| jiṇṇassa paridevato; |
| Bhiyyo vaṅkā ca palitā, |
| bahū hessanti brāhmaṇa”. |
1942.
| 3292 Tato so brāhmaṇo bhīto, |
| brāhmaṇiyā vasānugo; |
| Aṭṭito kāmarāgena, |
| brāhmaṇiṃ etadabravi. |
1943.
| 3293 “Pātheyyaṃ me karohi tvaṃ, |
| Saṅkulyā saguḷāni ca; |
| Madhupiṇḍikā ca sukatāyo, |
| Sattubhattañca brāhmaṇi. |
1944.
| 3294 Ānayissaṃ methunake, |
| ubho dāsakumārake; |
| Te taṃ paricarissanti, |
| rattindivamatanditā”. |
1945.
| 3295 Idaṃ vatvā brahmabandhu, |
| paṭimuñci upāhanā; |
| Tato so mantayitvāna, |
| bhariyaṃ katvā padakkhiṇaṃ. |
1946.
| 3296 Pakkāmi so ruṇṇamukho, |
| brāhmaṇo sahitabbato; |
| Sivīnaṃ nagaraṃ phītaṃ, |
| dāsapariyesanaṃ caraṃ. |
1947.
| 3297 So tattha gantvā avaca, |
| ye tatthāsuṃ samāgatā; |
| “Kuhiṃ vessantaro rājā, |
| kattha passemu khattiyaṃ”. |
1948.
| 3298 Te janā taṃ avaciṃsu, |
| ye tatthāsuṃ samāgatā; |
| “Tumhehi brahme pakato, |
| atidānena khattiyo; |
| Pabbājito sakā raṭṭhā, |
| vaṅke vasati pabbate. |
1949.
| 3299 Tumhehi brahme pakato, |
| atidānena khattiyo; |
| Ādāya puttadārañca, |
| vaṅke vasati pabbate”. |
1950.
| 3300 So codito brāhmaṇiyā, |
| brāhmaṇo kāmagiddhimā; |
| Aghaṃ taṃ paṭisevittha, |
| vane vāḷamigākiṇṇe; |
| Khaggadīpinisevite. |
1951.
| 3301 Ādāya beḷuvaṃ daṇḍaṃ, |
| aggihuttaṃ kamaṇḍaluṃ; |
| So pāvisi brahāraññaṃ, |
| yattha assosi kāmadaṃ. |
1952.
| 3302 Taṃ paviṭṭhaṃ brahāraññaṃ, |
| kokā naṃ parivārayuṃ; |
| Vikkandi so vippanaṭṭho, |
| dūre panthā apakkami. |
1953.
| 3303 Tato so brāhmaṇo gantvā, |
| bhogaluddho asaññato; |
| Vaṅkassorohaṇe naṭṭhe, |
| imā gāthā abhāsatha. |
1954.
| 3304 “Ko rājaputtaṃ nisabhaṃ, |
| jayantamaparājitaṃ; |
| Bhaye khemassa dātāraṃ, |
| ko me vessantaraṃ vidū. |
1955.
| 3305 Yo yācataṃ patiṭṭhāsi, |
| bhūtānaṃ dharaṇīriva; |
| Dharaṇūpamaṃ mahārājaṃ, |
| ko me vessantaraṃ vidū. |
1956.
| 3306 Yo yācataṃ gatī āsi, |
| savantīnaṃva sāgaro; |
| Sāgarūpamaṃ mahārājaṃ, |
| ko me vessantaraṃ vidū. |
1957.
| 3307 Kalyāṇatitthaṃ sucimaṃ, |
| sītūdakaṃ manoramaṃ; |
| Puṇḍarīkehi sañchannaṃ, |
| yuttaṃ kiñjakkhareṇunā; |
| Rahadūpamaṃ mahārājaṃ, |
| ko me vessantaraṃ vidū. |
1958.
| 3308 Assatthaṃva pathe jātaṃ, |
| sītacchāyaṃ manoramaṃ; |
| Santānaṃ visametāraṃ, |
| kilantānaṃ paṭiggahaṃ; |
| Tathūpamaṃ mahārājaṃ, |
| ko me vessantaraṃ vidū. |
1959.
| 3309 Nigrodhaṃva pathe jātaṃ, |
| sītacchāyaṃ manoramaṃ; |
| Santānaṃ visametāraṃ, |
| kilantānaṃ paṭiggahaṃ; |
| Tathūpamaṃ mahārājaṃ, |
| ko me vessantaraṃ vidū. |
1960.
| 3310 Ambaṃ iva pathe jātaṃ, |
| sītacchāyaṃ manoramaṃ; |
| Santānaṃ visametāraṃ, |
| kilantānaṃ paṭiggahaṃ; |
| Tathūpamaṃ mahārājaṃ, |
| ko me vessantaraṃ vidū. |
1961.
| 3311 Sālaṃ iva pathe jātaṃ, |
| sītacchāyaṃ manoramaṃ; |
| Santānaṃ visametāraṃ, |
| kilantānaṃ paṭiggahaṃ; |
| Tathūpamaṃ mahārājaṃ, |
| ko me vessantaraṃ vidū. |
1962.
| 3312 Dumaṃ iva pathe jātaṃ, |
| sītacchāyaṃ manoramaṃ; |
| Santānaṃ visametāraṃ, |
| kilantānaṃ paṭiggahaṃ; |
| Tathūpamaṃ mahārājaṃ, |
| ko me vessantaraṃ vidū. |
1963.
| 3313 Evañca me vilapato, |
| paviṭṭhassa brahāvane; |
| Ahaṃ jānanti yo vajjā, |
| nandiṃ so janaye mama. |
1964.
| 3314 Evañca me vilapato, |
| paviṭṭhassa brahāvane; |
| Ahaṃ jānanti yo vajjā, |
| tāya so ekavācāya; |
| Pasave puññaṃ anappakaṃ”. |
1965.
| 3315 Tassa ceto paṭissosi, |
| araññe luddako caraṃ; |
| “Tumhehi brahme pakato, |
| atidānena khattiyo; |
| Pabbājito sakā raṭṭhā, |
| vaṅke vasati pabbate. |
1966.
| 3316 Tumhehi brahme pakato, |
| atidānena khattiyo; |
| Ādāya puttadārañca, |
| vaṅke vasati pabbate. |
1967.
| 3317 Akiccakārī dummedho, |
| raṭṭhā pavanamāgato; |
| Rājaputtaṃ gavesanto, |
| bako macchamivodake. |
1968.
| 3318 Tassa tyāhaṃ na dassāmi, |
| jīvitaṃ idha brāhmaṇa; |
| Ayañhi te mayā nunno, |
| saro pissati lohitaṃ. |
1969.
| 3319 Siro te vajjhayitvāna, |
| hadayaṃ chetvā sabandhanaṃ; |
| Panthasakuṇaṃ yajissāmi, |
| tuyhaṃ maṃsena brāhmaṇa. |
1970.
| 3320 Tuyhaṃ maṃsena medena, |
| matthakena ca brāhmaṇa; |
| Āhutiṃ paggahessāmi, |
| chetvāna hadayaṃ tava. |
1971.
| 3321 Taṃ me suyiṭṭhaṃ suhutaṃ, |
| tuyhaṃ maṃsena brāhmaṇa; |
| Na ca tvaṃ rājaputtassa, |
| bhariyaṃ putte ca nessasi”. |
1972.
| 3322 “Avajjho brāhmaṇo dūto, |
| cetaputta suṇohi me; |
| Tasmā hi dūtaṃ na hanti, |
| esa dhammo sanantano. |
1973.
| 3323 Nijjhattā sivayo sabbe, |
| pitā naṃ daṭṭhumicchati; |
| Mātā ca dubbalā tassa, |
| acirā cakkhūni jīyare. |
1974.
| 3324 Tesāhaṃ pahito dūto, |
| cetaputta suṇohi me; |
| Rājaputtaṃ nayissāmi, |
| yadi jānāsi saṃsa me”. |
1975.
| 3325 “Piyassa me piyo dūto, |
| puṇṇapattaṃ dadāmi te; |
| Imañca madhuno tumbaṃ, |
| migasatthiñca brāhmaṇa; |
| Tañca te desamakkhissaṃ, |
| yattha sammati kāmado”. |
3326 Jūjakapabbaṃ nāma.