-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
22.1.10.4 Vanapavesana
Mahānipāta
Mūgapakkhavagga
Vessantarajātaka
Vanapavesana
1869.
| 3218 Yadi keci manujā enti, |
| anumagge paṭipathe; |
| Maggaṃ te paṭipucchāma, |
| kuhiṃ vaṅkatapabbato. |
1870.
| 3219 Te tattha amhe passitvā, |
| kalunaṃ paridevayuṃ; |
| Dukkhaṃ te paṭivedenti, |
| dūre vaṅkatapabbato. |
1871.
| 3220 Yadi passanti pavane, |
| dārakā phaline dume; |
| Tesaṃ phalānaṃ hetumhi, |
| uparodanti dārakā. |
1872.
| 3221 Rodante dārake disvā, |
| ubbiddhā vipulā dumā; |
| Sayamevonamitvāna, |
| upagacchanti dārake. |
1873.
| 3222 Idaṃ accherakaṃ disvā, |
| abbhutaṃ lomahaṃsanaṃ; |
| Sādhukāraṃ pavattesi, |
| maddī sabbaṅgasobhanā. |
1874.
| 3223 “Accheraṃ vata lokasmiṃ, |
| abbhutaṃ lomahaṃsanaṃ; |
| Vessantarassa tejena, |
| sayamevonatā dumā”. |
1875.
| 3224 Saṅkhipiṃsu pathaṃ yakkhā, |
| anukampāya dārake; |
| Nikkhantadivaseneva, |
| cetaraṭṭhaṃ upāgamuṃ. |
1876.
| 3225 Te gantvā dīghamaddhānaṃ, |
| cetaraṭṭhaṃ upāgamuṃ; |
| Iddhaṃ phītaṃ janapadaṃ, |
| bahumaṃsasurodanaṃ. |
1877.
| 3226 Cetiyo parivāriṃsu, |
| disvā lakkhaṇamāgataṃ; |
| “Sukhumālī vata ayyā, |
| pattikā paridhāvati. |
1878.
| 3227 Vayhāhi pariyāyitvā, |
| sivikāya rathena ca; |
| Sājja maddī araññasmiṃ, |
| pattikā paridhāvati”. |
1879.
| 3228 Taṃ disvā cetapāmokkhā, |
| rodamānā upāgamuṃ; |
| “Kacci nu deva kusalaṃ, |
| kacci deva anāmayaṃ; |
| Kacci pitā arogo te, |
| sivīnañca anāmayaṃ. |
1880.
| 3229 Ko te balaṃ mahārāja, |
| ko nu te rathamaṇḍalaṃ; |
| Anassako arathako, |
| dīghamaddhānamāgato; |
| Kaccāmittehi pakato, |
| anuppattosimaṃ disaṃ”. |
1881.
| 3230 “Kusalañceva me sammā, |
| atho sammā anāmayaṃ; |
| Atho pitā arogo me, |
| sivīnañca anāmayaṃ. |
1882.
| 3231 Ahañhi kuñjaraṃ dajjaṃ, |
| īsādantaṃ urūḷhavaṃ; |
| Khettaññuṃ sabbayuddhānaṃ, |
| sabbasetaṃ gajuttamaṃ. |
1883.
| 3232 Paṇḍukambalasañchannaṃ, |
| pabhinnaṃ sattumaddanaṃ; |
| Dantiṃ savāḷabījaniṃ, |
| setaṃ kelāsasādisaṃ. |
1884.
| 3233 Sasetacchattaṃ saupādheyyaṃ, |
| Sāthabbanaṃ sahatthipaṃ; |
| Aggayānaṃ rājavāhiṃ, |
| Brāhmaṇānaṃ adāsahaṃ. |
1885.
| 3234 Tasmiṃ me sivayo kuddhā, |
| pitā cupahatomano; |
| Avaruddhasi maṃ rājā, |
| vaṅkaṃ gacchāmi pabbataṃ; |
| Okāsaṃ sammā jānātha, |
| vane yattha vasāmase”. |
1886.
| 3235 “Svāgataṃ te mahārāja, |
| atho te adurāgataṃ; |
| Issarosi anuppatto, |
| yaṃ idhatthi pavedaya. |
1887.
| 3236 Sākaṃ bhisaṃ madhuṃ maṃsaṃ, |
| Suddhaṃ sālīnamodanaṃ; |
| Paribhuñja mahārāja, |
| Pāhuno nosi āgato”. |
1888.
| 3237 “Paṭiggahitaṃ yaṃ dinnaṃ, |
| sabbassa agghiyaṃ kataṃ; |
| Avaruddhasi maṃ rājā, |
| vaṅkaṃ gacchāmi pabbataṃ; |
| Okāsaṃ sammā jānātha, |
| vane yattha vasāmase”. |
1889.
| 3238 “Idheva tāva acchassu, |
| cetaraṭṭhe rathesabha; |
| Yāva cetā gamissanti, |
| rañño santika yācituṃ. |
1890.
| 3239 Nijjhāpetuṃ mahārājaṃ, |
| sivīnaṃ raṭṭhavaḍḍhanaṃ; |
| Taṃ taṃ cetā purakkhatvā, |
| patītā laddhapaccayā; |
| Parivāretvāna gacchanti, |
| evaṃ jānāhi khattiya”. |
1891.
| 3240 “Mā vo ruccittha gamanaṃ, |
| rañño santika yācituṃ; |
| Nijjhāpetuṃ mahārājaṃ, |
| rājāpi tattha nissaro. |
1892.
| 3241 Accuggatā hi sivayo, |
| balaggā negamā ca ye; |
| Te vidhaṃsetumicchanti, |
| rājānaṃ mama kāraṇā”. |
1893.
| 3242 “Sace esā pavattettha, |
| raṭṭhasmiṃ raṭṭhavaḍḍhana; |
| Idheva rajjaṃ kārehi, |
| cetehi parivārito. |
1894.
| 3243 Iddhaṃ phītañcidaṃ raṭṭhaṃ, |
| iddho janapado mahā; |
| Matiṃ karohi tvaṃ deva, |
| rajjassa manusāsituṃ”. |
1895.
| 3244 “Na me chando mati atthi, |
| rajjassa anusāsituṃ; |
| Pabbājitassa raṭṭhasmā, |
| cetaputtā suṇātha me. |
1896.
| 3245 Atuṭṭhā sivayo āsuṃ, |
| balaggā negamā ca ye; |
| Pabbājitassa raṭṭhasmā, |
| cetā rajjebhisecayuṃ. |
1897.
| 3246 Asammodiyampi vo assa, |
| accantaṃ mama kāraṇā; |
| Sivīhi bhaṇḍanañcāpi, |
| viggaho me na ruccati. |
1898.
| 3247 Athassa bhaṇḍanaṃ ghoraṃ, |
| sampahāro anappako; |
| Ekassa kāraṇā mayhaṃ, |
| hiṃseyya bahuko jano. |
1899.
| 3248 Paṭiggahitaṃ yaṃ dinnaṃ, |
| sabbassa agghiyaṃ kataṃ; |
| Avaruddhasi maṃ rājā, |
| vaṅkaṃ gacchāmi pabbataṃ; |
| Okāsaṃ sammā jānātha, |
| vane yattha vasāmase”. |
1900.
| 3249 “Taggha te mayamakkhāma, |
| yathāpi kusalā tathā; |
| Rājisī yattha sammanti, |
| āhutaggī samāhitā. |
1901.
| 3250 Esa selo mahārāja, |
| pabbato gandhamādano; |
| Yattha tvaṃ saha puttehi, |
| saha bhariyāya cacchasi”. |
1902.
| 3251 Taṃ cetā anusāsiṃsu, |
| assunettā rudammukhā; |
| “Ito gaccha mahārāja, |
| ujuṃ yenuttarā mukho. |
1903.
| 3252 Atha dakkhisi bhaddante, |
| vepullaṃ nāma pabbataṃ; |
| Nānādumagaṇākiṇṇaṃ, |
| sītacchāyaṃ manoramaṃ. |
1904.
| 3253 Tamatikkamma bhaddante, |
| atha dakkhisi āpagaṃ; |
| Nadiṃ ketumatiṃ nāma, |
| gambhīraṃ girigabbharaṃ. |
1905.
| 3254 Puthulomamacchākiṇṇaṃ, |
| supatitthaṃ mahodakaṃ; |
| Tattha nhatvā pivitvā ca, |
| assāsetvā saputtake. |
1906.
| 3255 Atha dakkhisi bhaddante, |
| nigrodhaṃ madhupipphalaṃ; |
| Rammake sikhare jātaṃ, |
| sītacchāyaṃ manoramaṃ. |
1907.
| 3256 Atha dakkhisi bhaddante, |
| nāḷikaṃ nāma pabbataṃ; |
| Nānādijagaṇākiṇṇaṃ, |
| selaṃ kimpurisāyutaṃ. |
1908.
| 3257 Tassa uttarapubbena, |
| mucalindo nāma so saro; |
| Puṇḍarīkehi sañchanno, |
| setasogandhikehi ca. |
1909.
| 3258 So vanaṃ meghasaṅkāsaṃ, |
| dhuvaṃ haritasaddalaṃ; |
| Sīhovāmisapekkhīva, |
| vanasaṇḍaṃ vigāhaya; |
| Puppharukkhehi sañchannaṃ, |
| phalarukkhehi cūbhayaṃ. |
1910.
| 3259 Tattha bindussarā vaggū, |
| nānāvaṇṇā bahū dijā; |
| Kūjantamupakūjanti, |
| utusaṃpupphite dume. |
1911.
| 3260 Gantvā girividuggānaṃ, |
| nadīnaṃ pabhavāni ca; |
| So dakkhisi pokkharaṇiṃ, |
| karañjakakudhāyutaṃ. |
1912.
| 3261 Puthulomamacchākiṇṇaṃ, |
| supatitthaṃ mahodakaṃ; |
| Samañca caturaṃsañca, |
| sāduṃ appaṭigandhiyaṃ. |
1913.
| 3262 Tassā uttarapubbena, |
| paṇṇasālaṃ amāpaya; |
| Paṇṇasālaṃ amāpetvā, |
| uñchācariyāya īhatha”. |
3263 Vanapavesanaṃ nāma.