-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
22.1.10.3 Dānakaṇḍa
Mahānipāta
Mūgapakkhavagga
Vessantarajātaka
Dānakaṇḍa
1744.
| 3092 Tesaṃ lālappitaṃ sutvā, |
| puttassa suṇisāya ca; |
| Kalunaṃ paridevesi, |
| rājaputtī yasassinī. |
1745.
| 3093 “Seyyo visaṃ me khāyitaṃ, |
| papātā papateyyahaṃ; |
| Rajjuyā bajjha miyyāhaṃ, |
| kasmā vessantaraṃ puttaṃ; |
| Pabbājenti adūsakaṃ. |
1746.
| 3094 Ajjhāyakaṃ dānapatiṃ, |
| yācayogaṃ amacchariṃ; |
| Pūjitaṃ paṭirājūhi, |
| kittimantaṃ yasassinaṃ; |
| Kasmā vessantaraṃ puttaṃ, |
| pabbājenti adūsakaṃ. |
1747.
| 3095 Mātāpettibharaṃ jantuṃ, |
| kule jeṭṭhāpacāyikaṃ; |
| Kasmā vessantaraṃ puttaṃ, |
| pabbājenti adūsakaṃ. |
1748.
| 3096 Rañño hitaṃ devihitaṃ, |
| ñātīnaṃ sakhinaṃ hitaṃ; |
| Hitaṃ sabbassa raṭṭhassa, |
| kasmā vessantaraṃ puttaṃ; |
| Pabbājenti adūsakaṃ. |
1749.
| 3097 Madhūniva palātāni, |
| ambāva patitā chamā; |
| Evaṃ hessati te raṭṭhaṃ, |
| pabbājenti adūsakaṃ. |
1750.
| 3098 Haṃso nikhīṇapattova, |
| pallalasmiṃ anūdake; |
| Apaviddho amaccehi, |
| eko rājā vihiyyasi. |
1751.
| 3099 Taṃ taṃ brūmi mahārāja, |
| attho te mā upaccagā; |
| Mā naṃ sivīnaṃ vacanā, |
| pabbājesi adūsakaṃ”. |
1752.
| 3100 “Dhammassāpacitiṃ kummi, |
| sivīnaṃ vinayaṃ dhajaṃ; |
| Pabbājemi sakaṃ puttaṃ, |
| pāṇā piyataro hi me”. |
1753.
| 3101 “Yassa pubbe dhajaggāni, |
| kaṇikārāva pupphitā; |
| Yāyantamanuyāyanti, |
| svajjekova gamissati. |
1754.
| 3102 Yassa pubbe dhajaggāni, |
| kaṇikāravanāniva; |
| Yāyantamanuyāyanti, |
| svajjekova gamissati. |
1755.
| 3103 Yassa pubbe anīkāni, |
| kaṇikārāva pupphitā; |
| Yāyantamanuyāyanti, |
| svajjekova gamissati. |
1756.
| 3104 Yassa pubbe anīkāni, |
| kaṇikāravanāniva; |
| Yāyantamanuyāyanti, |
| svajjekova gamissati. |
1757.
| 3105 Indagopakavaṇṇābhā, |
| gandhārā paṇḍukambalā; |
| Yāyantamanuyāyanti, |
| svajjekova gamissati. |
1758.
| 3106 Yo pubbe hatthinā yāti, |
| sivikāya rathena ca; |
| Svajja vessantaro rājā, |
| kathaṃ gacchati pattiko. |
1759.
| 3107 Kathaṃ candanalittaṅgo, |
| naccagītappabodhano; |
| Khurājinaṃ pharasuñca, |
| khārikājañca hāhiti. |
1760.
| 3108 Kasmā nābhiharissanti, |
| kāsāvā ajināni ca; |
| Pavisantaṃ brahāraññaṃ, |
| kasmā cīraṃ na bajjhare. |
1761.
| 3109 Kathaṃ nu cīraṃ dhārenti, |
| rājapabbajitā janā; |
| Kathaṃ kusamayaṃ cīraṃ, |
| maddī paridahissati. |
1762.
| 3110 Kāsiyāni ca dhāretvā, |
| khomakoṭumbarāni ca; |
| Kusacīrāni dhārentī, |
| kathaṃ maddī karissati. |
1763.
| 3111 Vayhāhi pariyāyitvā, |
| sivikāya rathena ca; |
| Sā kathajja anujjhaṅgī, |
| pathaṃ gacchati pattikā. |
1764.
| 3112 Yassā mudutalā hatthā, |
| caraṇā ca sukhedhitā; |
| Sā kathajja anujjhaṅgī, |
| pathaṃ gacchati pattikā. |
1765.
| 3113 Yassā mudutalā pādā, |
| caraṇā ca sukhedhitā; |
| Pādukāhi suvaṇṇāhi, |
| pīḷamānāva gacchati; |
| Sā kathajja anujjhaṅgī, |
| pathaṃ gacchati pattikā. |
1766.
| 3114 Yāssu itthisahassānaṃ, |
| purato gacchati mālinī; |
| Sā kathajja anujjhaṅgī, |
| vanaṃ gacchati ekikā. |
1767.
| 3115 Yāssu sivāya sutvāna, |
| muhuṃ uttasate pure; |
| Sā kathajja anujjhaṅgī, |
| vanaṃ gacchati bhīrukā. |
1768.
| 3116 Yāssu indasagottassa, |
| ulūkassa pavassato; |
| Sutvāna nadato bhītā, |
| vāruṇīva pavedhati; |
| Sā kathajja anujjhaṅgī, |
| vanaṃ gacchati bhīrukā. |
1769.
| 3117 Sakuṇī hataputtāva, |
| suññaṃ disvā kulāvakaṃ; |
| Ciraṃ dukkhena jhāyissaṃ, |
| suññaṃ āgammimaṃ puraṃ. |
1770.
| 3118 Sakuṇī hataputtāva, |
| suññaṃ disvā kulāvakaṃ; |
| Kisā paṇḍu bhavissāmi, |
| piye putte apassatī. |
1771.
| 3119 Sakuṇī hataputtāva, |
| suññaṃ disvā kulāvakaṃ; |
| Tena tena padhāvissaṃ, |
| piye putte apassatī. |
1772.
| 3120 Kurarī hatachāpāva, |
| suññaṃ disvā kulāvakaṃ; |
| Ciraṃ dukkhena jhāyissaṃ, |
| suññaṃ āgammimaṃ puraṃ. |
1773.
| 3121 Kurarī hatachāpāva, |
| suññaṃ disvā kulāvakaṃ; |
| Kisā paṇḍu bhavissāmi, |
| piye putte apassatī. |
1774.
| 3122 Kurarī hatachāpāva, |
| suññaṃ disvā kulāvakaṃ; |
| Tena tena padhāvissaṃ, |
| piye putte apassatī. |
1775.
| 3123 Sā nūna cakkavākīva, |
| pallalasmiṃ anūdake; |
| Ciraṃ dukkhena jhāyissaṃ, |
| suññaṃ āgammimaṃ puraṃ. |
1776.
| 3124 Sā nūna cakkavākīva, |
| pallalasmiṃ anūdake; |
| Kisā paṇḍu bhavissāmi, |
| piye putte apassatī. |
1777.
| 3125 Sā nūna cakkavākīva, |
| pallalasmiṃ anūdake; |
| Tena tena padhāvissaṃ, |
| piye putte apassatī. |
1778.
| 3126 Evaṃ me vilapantiyā, |
| rājā puttaṃ adūsakaṃ; |
| Pabbājesi vanaṃ raṭṭhā, |
| maññe hissāmi jīvitaṃ”. |
1779.
| 3127 Tassā lālappitaṃ sutvā, |
| sabbā antepure bahū; |
| Bāhā paggayha pakkanduṃ, |
| sivikaññā samāgatā. |
1780.
| 3128 Sālāva sampamathitā, |
| mālutena pamadditā; |
| Senti puttā ca dārā ca, |
| vessantaranivesane. |
1781.
| 3129 Orodhā ca kumārā ca, |
| vesiyānā ca brāhmaṇā; |
| Bāhā paggayha pakkanduṃ, |
| vessantaranivesane. |
1782.
| 3130 Hatthārohā anīkaṭṭhā, |
| rathikā pattikārakā; |
| Bāhā paggayha pakkanduṃ, |
| vessantaranivesane. |
1783.
| 3131 Tato ratyā vivasāne, |
| sūriyassuggamanaṃ pati; |
| Atha vessantaro rājā, |
| dānaṃ dātuṃ upāgami. |
1784.
| 3132 “Vatthāni vatthakāmānaṃ, |
| soṇḍānaṃ detha vāruṇiṃ; |
| Bhojanaṃ bhojanatthīnaṃ, |
| sammadeva pavecchatha. |
1785.
| 3133 Mā ca kañci vanibbake, |
| heṭhayittha idhāgate; |
| Tappetha annapānena, |
| gacchantu paṭipūjitā”. |
1786.
| 3134 Athettha vattatī saddo, |
| tumulo bheravo mahā; |
| “Dānena taṃ nīharanti, |
| puna dānaṃ adā tuvaṃ”. |
1787.
| 3135 Te su mattā kilantāva, |
| sampatanti vanibbakā; |
| Nikkhamante mahārāje, |
| sivīnaṃ raṭṭhavaḍḍhane. |
1788.
| 3136 “Acchecchuṃ vata bho rukkhaṃ, |
| Nānāphaladharaṃ dumaṃ; |
| Yathā vessantaraṃ raṭṭhā, |
| Pabbājenti adūsakaṃ. |
1789.
| 3137 Acchecchuṃ vata bho rukkhaṃ, |
| sabbakāmadadaṃ dumaṃ; |
| Yathā vessantaraṃ raṭṭhā, |
| pabbājenti adūsakaṃ. |
1790.
| 3138 Acchecchuṃ vata bho rukkhaṃ, |
| sabbakāmarasāharaṃ; |
| Yathā vessantaraṃ raṭṭhā, |
| pabbājenti adūsakaṃ”. |
1791.
| 3139 Ye vuḍḍhā ye ca daharā, |
| ye ca majjhimaporisā; |
| Bāhā paggayha pakkanduṃ, |
| nikkhamante mahārāje; |
| Sivīnaṃ raṭṭhavaḍḍhane. |
1792.
| 3140 Atiyakkhā vassavarā, |
| itthāgārā ca rājino; |
| Bāhā paggayha pakkanduṃ, |
| nikkhamante mahārāje; |
| Sivīnaṃ raṭṭhavaḍḍhane. |
1793.
| 3141 Thiyopi tattha pakkanduṃ, |
| yā tamhi nagare ahu; |
| Nikkhamante mahārāje, |
| sivīnaṃ raṭṭhavaḍḍhane. |
1794.
| 3142 Ye brāhmaṇā ye ca samaṇā, |
| aññe vāpi vanibbakā; |
| Bāhā paggayha pakkanduṃ, |
| “adhammo kira bho iti. |
1795.
| 3143 Yathā vessantaro rājā, |
| yajamāno sake pure; |
| Sivīnaṃ vacanatthena, |
| samhā raṭṭhā nirajjati”. |
1796.
| 3144 Satta hatthisate datvā, |
| sabbālaṅkārabhūsite; |
| Suvaṇṇakacche mātaṅge, |
| hemakappanavāsase. |
1797.
| 3145 Ārūḷhe gāmaṇīyehi, |
| tomaraṅkusapāṇibhi; |
| Esa vessantaro rājā, |
| samhā raṭṭhā nirajjati. |
1798.
| 3146 Satta assasate datvā, |
| sabbālaṅkārabhūsite; |
| Ājānīyeva jātiyā, |
| sindhave sīghavāhane. |
1799.
| 3147 Ārūḷhe gāmaṇīyehi, |
| illiyācāpadhāribhi; |
| Esa vessantaro rājā, |
| samhā raṭṭhā nirajjati. |
1800.
| 3148 Satta rathasate datvā, |
| sannaddhe ussitaddhaje; |
| Dīpe athopi veyagghe, |
| sabbālaṅkārabhūsite. |
1801.
| 3149 Ārūḷhe gāmaṇīyehi, |
| cāpahatthehi vammibhi; |
| Esa vessantaro rājā, |
| samhā raṭṭhā nirajjati. |
1802.
| 3150 Satta itthisate datvā, |
| ekamekā rathe ṭhitā; |
| Sannaddhā nikkharajjūhi, |
| suvaṇṇehi alaṅkatā. |
1803.
| 3151 Pītālaṅkārā pītavasanā, |
| Pītābharaṇabhūsitā; |
| Aḷārapamhā hasulā, |
| Susaññā tanumajjhimā; |
| Esa vessantaro rājā, |
| Samhā raṭṭhā nirajjati. |
1804.
| 3152 Satta dhenusate datvā, |
| sabbā kaṃsupadhāraṇā; |
| Esa vessantaro rājā, |
| samhā raṭṭhā nirajjati. |
1805.
| 3153 Satta dāsisate datvā, |
| satta dāsasatāni ca; |
| Esa vessantaro rājā, |
| samhā raṭṭhā nirajjati. |
1806.
| 3154 Hatthī assarathe datvā, |
| nāriyo ca alaṅkatā; |
| Esa vessantaro rājā, |
| samhā raṭṭhā nirajjati. |
1807.
| 3155 Tadāsi yaṃ bhiṃsanakaṃ, |
| tadāsi lomahaṃsanaṃ; |
| Mahādāne padinnamhi, |
| medanī sampakampatha. |
1808.
| 3156 Tadāsi yaṃ bhiṃsanakaṃ, |
| tadāsi lomahaṃsanaṃ; |
| Yaṃ pañjalikato rājā, |
| samhā raṭṭhā nirajjati. |
1809.
| 3157 Athettha vattatī saddo, |
| tumulo bheravo mahā; |
| Dānena taṃ nīharanti, |
| puna dānaṃ adā tuvaṃ. |
1810.
| 3158 Te su mattā kilantāva, |
| sampatanti vanibbakā; |
| Nikkhamante mahārāje, |
| sivīnaṃ raṭṭhavaḍḍhane. |
1811.
| 3159 Āmantayittha rājānaṃ, |
| sañjayaṃ dhamminaṃ varaṃ; |
| “Avaruddhasi maṃ deva, |
| vaṅkaṃ gacchāmi pabbataṃ. |
1812.
| 3160 Ye hi keci mahārāja, |
| bhūtā ye ca bhavissare; |
| Atittāyeva kāmehi, |
| gacchanti yamasādhanaṃ. |
1813.
| 3161 Svāhaṃ sake abhissasiṃ, |
| yajamāno sake pure; |
| Sivīnaṃ vacanatthena, |
| samhā raṭṭhā nirajjahaṃ. |
1814.
| 3162 Aghaṃ taṃ paṭisevissaṃ, |
| vane vāḷamigākiṇṇe; |
| Khaggadīpinisevite, |
| ahaṃ puññāni karomi; |
| Tumhe paṅkamhi sīdatha. |
1815.
| 3163 Anujānāhi maṃ amma, |
| pabbajjā mama ruccati; |
| Svāhaṃ sake abhissasiṃ, |
| yajamāno sake pure; |
| Sivīnaṃ vacanatthena, |
| samhā raṭṭhā nirajjahaṃ. |
1816.
| 3164 Aghaṃ taṃ paṭisevissaṃ, |
| vane vāḷamigākiṇṇe; |
| Khaggadīpinisevite, |
| ahaṃ puññāni karomi; |
| Tumhe paṅkamhi sīdatha”. |
1817.
| 3165 “Anujānāmi taṃ putta, |
| pabbajjā te samijjhatu; |
| Ayañca maddī kalyāṇī, |
| susaññā tanumajjhimā; |
| Acchataṃ saha puttehi, |
| kiṃ araññe karissati”. |
1818.
| 3166 “Nāhaṃ akāmā dāsimpi, |
| araññaṃ netumussahe; |
| Sace icchati anvetu, |
| sace nicchati acchatu”. |
1819.
| 3167 Tato suṇhaṃ mahārājā, |
| yācituṃ paṭipajjatha; |
| “Mā candanasamācāre, |
| rajojallaṃ adhārayi. |
1820.
| 3168 Mā kāsiyāni dhāretvā, |
| kusacīraṃ adhārayi; |
| Dukkho vāso araññasmiṃ, |
| mā hi tvaṃ lakkhaṇe gami”. |
1821.
| 3169 Tamabravi rājaputtī, |
| maddī sabbaṅgasobhanā; |
| “Nāhaṃ taṃ sukhamiccheyyaṃ, |
| yaṃ me vessantaraṃ vinā”. |
1822.
| 3170 Tamabravi mahārājā, |
| sivīnaṃ raṭṭhavaḍḍhano; |
| “Iṅgha maddi nisāmehi, |
| vane ye honti dussahā. |
1823.
| 3171 Bahū kīṭā paṭaṅgā ca, |
| makasā madhumakkhikā; |
| Tepi taṃ tattha hiṃseyyuṃ, |
| taṃ te dukkhataraṃ siyā. |
1824.
| 3172 Apare passa santāpe, |
| nadīnupanisevite; |
| Sappā ajagarā nāma, |
| avisā te mahabbalā. |
1825.
| 3173 Te manussaṃ migaṃ vāpi, |
| api māsannamāgataṃ; |
| Parikkhipitvā bhogehi, |
| vasamānenti attano. |
1826.
| 3174 Aññepi kaṇhajaṭino, |
| acchā nāma aghammigā; |
| Na tehi puriso diṭṭho, |
| rukkhamāruyha muccati. |
1827.
| 3175 Saṅghaṭṭayantā siṅgāni, |
| tikkhaggātippahārino; |
| Mahiṃsā vicarantettha, |
| nadiṃ sotumbaraṃ pati. |
1828.
| 3176 Disvā migānaṃ yūthānaṃ, |
| gavaṃ sañcarataṃ vane; |
| Dhenuva vacchagiddhāva, |
| kathaṃ maddi karissasi. |
1829.
| 3177 Disvā sampatite ghore, |
| dumaggesu plavaṅgame; |
| Akhettaññāya te maddi, |
| bhavissate mahabbhayaṃ. |
1830.
| 3178 Yā tvaṃ sivāya sutvāna, |
| muhuṃ uttasayī pure; |
| Sā tvaṃ vaṅkamanuppattā, |
| kathaṃ maddi karissasi. |
1831.
| 3179 Ṭhite majjhanhike kāle, |
| sannisinnesu pakkhisu; |
| Saṇateva brahāraññaṃ, |
| tattha kiṃ gantumicchasi”. |
1832.
| 3180 Tamabravi rājaputtī, |
| maddī sabbaṅgasobhanā; |
| “Yāni etāni akkhāsi, |
| vane paṭibhayāni me; |
| Sabbāni abhisambhossaṃ, |
| gacchaññeva rathesabha. |
1833.
| 3181 Kāsaṃ kusaṃ poṭakilaṃ, |
| usiraṃ muñjapabbajaṃ; |
| Urasā panudahissāmi, |
| nassa hessāmi dunnayā. |
1834.
| 3182 Bahūhi vata cariyāhi, |
| kumārī vindate patiṃ; |
| Udarassuparodhena, |
| gohanuveṭhanena ca. |
1835.
| 3183 Aggissa pāricariyāya, |
| udakummujjanena ca; |
| Vedhabyaṃ kaṭukaṃ loke, |
| gacchaññeva rathesabha. |
1836.
| 3184 Apissā hoti appatto, |
| ucchiṭṭhamapi bhuñjituṃ; |
| Yo naṃ hatthe gahetvāna, |
| akāmaṃ parikaḍḍhati; |
| Vedhabyaṃ kaṭukaṃ loke, |
| gacchaññeva rathesabha. |
1837.
| 3185 Kesaggahaṇamukkhepā, |
| bhūmyā ca parisumbhanā; |
| Datvā ca nopakkamati, |
| bahuṃ dukkhaṃ anappakaṃ; |
| Vedhabyaṃ kaṭukaṃ loke, |
| gacchaññeva rathesabha. |
1838.
| 3186 Sukkacchavī vedhaverā, |
| datvā subhagamānino; |
| Akāmaṃ parikaḍḍhanti, |
| ulūkaññeva vāyasā; |
| Vedhabyaṃ kaṭukaṃ loke, |
| gacchaññeva rathesabha. |
1839.
| 3187 Api ñātikule phīte, |
| kaṃsapajjotane vasaṃ; |
| Nevābhivākyaṃ na labhe, |
| bhātūhi sakhinīhipi; |
| Vedhabyaṃ kaṭukaṃ loke, |
| gacchaññeva rathesabha. |
1840.
| 3188 Naggā nadī anudakā, |
| naggaṃ raṭṭhaṃ arājakaṃ; |
| Itthīpi vidhavā naggā, |
| yassāpi dasa bhātaro; |
| Vedhabyaṃ kaṭukaṃ loke, |
| gacchaññeva rathesabha. |
1841.
| 3189 Dhajo rathassa paññāṇaṃ, |
| dhūmo paññāṇamaggino; |
| Rājā rathassa paññāṇaṃ, |
| bhattā paññāṇamitthiyā; |
| Vedhabyaṃ kaṭukaṃ loke, |
| gacchaññeva rathesabha. |
1842.
| 3190 Yā daliddī daliddassa, |
| aḍḍhā aḍḍhassa kittimā; |
| Taṃ ve devā pasaṃsanti, |
| dukkarañhi karoti sā. |
1843.
| 3191 Sāmikaṃ anubandhissaṃ, |
| sadā kāsāyavāsinī; |
| Pathabyāpi abhijjantyā, |
| vedhabyaṃ kaṭukitthiyā. |
1844.
| 3192 Api sāgarapariyantaṃ, |
| bahuvittadharaṃ mahiṃ; |
| Nānāratanaparipūraṃ, |
| nicche vessantaraṃ vinā. |
1845.
| 3193 Kathaṃ nu tāsaṃ hadayaṃ, |
| sukharā vata itthiyo; |
| Yā sāmike dukkhitamhi, |
| sukhamicchanti attano. |
1846.
| 3194 Nikkhamante mahārāje, |
| sivīnaṃ raṭṭhavaḍḍhane; |
| Tamahaṃ anubandhissaṃ, |
| sabbakāmadado hi me”. |
1847.
| 3195 Tamabravi mahārājā, |
| maddiṃ sabbaṅgasobhanaṃ; |
| “Ime te daharā puttā, |
| jālī kaṇhājinā cubho; |
| Nikkhippa lakkhaṇe gaccha, |
| mayaṃ te posayāmase”. |
1848.
| 3196 Tamabravi rājaputtī, |
| maddī sabbaṅgasobhanā; |
| “Piyā me puttakā deva, |
| jālī kaṇhājinā cubho; |
| Tyamhaṃ tattha ramessanti, |
| araññe jīvasokinaṃ”. |
1849.
| 3197 Tamabravi mahārājā, |
| sivīnaṃ raṭṭhavaḍḍhano; |
| “Sālīnaṃ odanaṃ bhutvā, |
| suciṃ maṃsūpasecanaṃ; |
| Rukkhaphalāni bhuñjantā, |
| kathaṃ kāhanti dārakā. |
1850.
| 3198 Bhutvā satapale kaṃse, |
| sovaṇṇe satarājike; |
| Rukkhapattesu bhuñjantā, |
| kathaṃ kāhanti dārakā. |
1851.
| 3199 Kāsiyāni ca dhāretvā, |
| khomakoṭumbarāni ca; |
| Kusacīrāni dhārentā, |
| kathaṃ kāhanti dārakā. |
1852.
| 3200 Vayhāhi pariyāyitvā, |
| sivikāya rathena ca; |
| Pattikā paridhāvantā, |
| kathaṃ kāhanti dārakā. |
1853.
| 3201 Kūṭāgāre sayitvāna, |
| nivāte phusitaggaḷe; |
| Sayantā rukkhamūlasmiṃ, |
| kathaṃ kāhanti dārakā. |
1854.
| 3202 Pallaṅkesu sayitvāna, |
| gonake cittasanthate; |
| Sayantā tiṇasanthāre, |
| kathaṃ kāhanti dārakā. |
1855.
| 3203 Gandhakena vilimpitvā, |
| agarucandanena ca; |
| Rajojallāni dhārentā, |
| kathaṃ kāhanti dārakā. |
1856.
| 3204 Cāmaramorahatthehi, |
| bījitaṅgā sukhedhitā; |
| Phuṭṭhā ḍaṃsehi makasehi, |
| kathaṃ kāhanti dārakā”. |
1857.
| 3205 Tamabravi rājaputtī, |
| maddī sabbaṅgasobhanā; |
| “Mā deva paridevesi, |
| mā ca tvaṃ vimano ahu; |
| Yathā mayaṃ bhavissāma, |
| tathā hessanti dārakā”. |
1858.
| 3206 Idaṃ vatvāna pakkāmi, |
| maddī sabbaṅgasobhanā; |
| Sivimaggena anvesi, |
| putte ādāya lakkhaṇā. |
1859.
| 3207 Tato vessantaro rājā, |
| dānaṃ datvāna khattiyo; |
| Pitu mātu ca vanditvā, |
| katvā ca naṃ padakkhiṇaṃ. |
1860.
| 3208 Catuvāhiṃ rathaṃ yuttaṃ, |
| sīghamāruyha sandanaṃ; |
| Ādāya puttadārañca, |
| vaṅkaṃ pāyāsi pabbataṃ. |
1861.
| 3209 Tato vessantaro rājā, |
| yenāsi bahuko jano; |
| “Āmanta kho taṃ gacchāma, |
| arogā hontu ñātayo. |
1862.
| 3210 Iṅgha maddi nisāmehi, |
| rammarūpaṃva dissati; |
| Āvāsaṃ siviseṭṭhassa, |
| pettikaṃ bhavanaṃ mama”. |
1863.
| 3211 Taṃ brāhmaṇā anvagamuṃ, |
| te naṃ asse ayācisuṃ; |
| Yācito paṭipādesi, |
| catunnaṃ caturo haye. |
1864.
| 3212 “Iṅgha maddi nisāmehi, |
| cittarūpaṃva dissati; |
| Migarohiccavaṇṇena, |
| dakkhiṇassā vahanti maṃ”. |
1865.
| 3213 Athettha pañcamo āgā, |
| so taṃ rathamayācatha; |
| Tassa taṃ yācitodāsi, |
| na cassupahato mano. |
1866.
| 3214 Tato vessantaro rājā, |
| oropetvā sakaṃ janaṃ; |
| Assāsayi assarathaṃ, |
| brāhmaṇassa dhanesino. |
1867.
| 3215 “Tvaṃ maddi kaṇhaṃ gaṇhāhi, |
| lahu esā kaniṭṭhikā; |
| Ahaṃ jāliṃ gahessāmi, |
| garuko bhātiko hi so”. |
1868.
| 3216 Rājā kumāramādāya, |
| rājaputtī ca dārikaṃ; |
| Sammodamānā pakkāmuṃ, |
| aññamaññaṃ piyaṃvadā. |
3217 Dānakaṇḍaṃ nāma.