-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
22.1.10.1 Dasavarakathā
Mahānipāta
Mūgapakkhavagga
Vessantarajātaka
Dasavarakathā
1655.
| 3001 “Phussatī varavaṇṇābhe, |
| varassu dasadhā vare; |
| Pathabyā cārupubbaṅgi, |
| yaṃ tuyhaṃ manaso piyaṃ”. |
1656.
| 3002 “Devarāja namo tyatthu, |
| kiṃ pāpaṃ pakataṃ mayā; |
| Rammā cāvesi maṃ ṭhānā, |
| vātova dharaṇīruhaṃ”. |
1657.
| 3003 “Na ceva te kataṃ pāpaṃ, |
| na ca me tvamasi appiyā; |
| Puññañca te parikkhīṇaṃ, |
| yena tevaṃ vadāmahaṃ. |
1658.
| 3004 Santike maraṇaṃ tuyhaṃ, |
| vinābhāvo bhavissati; |
| Paṭigaṇhāhi me ete, |
| vare dasa pavecchato”. |
1659.
| 3005 “Varañce me ado sakka, |
| sabbabhūtānamissara; |
| Sivirājassa bhaddante, |
| tattha assaṃ nivesane. |
1660.
| 3006 Nīlanettā nīlabhamu, |
| nilakkhī ca yathā migī; |
| Phussatī nāma nāmena, |
| tatthapassaṃ purindada. |
1661.
| 3007 Puttaṃ labhetha varadaṃ, |
| yācayogaṃ amacchariṃ; |
| Pūjitaṃ paṭirājūhi, |
| kittimantaṃ yasassinaṃ. |
1662.
| 3008 Gabbhaṃ me dhārayantiyā, |
| majjhimaṅgaṃ anunnataṃ; |
| Kucchi anunnato assa, |
| cāpaṃva likhitaṃ samaṃ. |
1663.
| 3009 Thanā me nappapateyyuṃ, |
| palitā na santu vāsava; |
| Kāye rajo na limpetha, |
| vajjhañcāpi pamocaye. |
1664.
| 3010 Mayūrakoñcābhirude, |
| nārivaragaṇāyute; |
| Khujjacelāpakākiṇṇe, |
| sūtamāgadhavaṇṇite. |
1665.
| 3011 Citraggaḷerughusite, |
| surāmaṃsapabodhane; |
| Sivirājassa bhaddante, |
| tatthassaṃ mahesī piyā”. |
1666.
| 3012 “Ye te dasa varā dinnā, |
| mayā sabbaṅgasobhane; |
| Sivirājassa vijite, |
| sabbe te lacchasī vare”. |
1667.
| 3013 Idaṃ vatvāna maghavā, |
| devarājā sujampati; |
| Phussatiyā varaṃ datvā, |
| anumodittha vāsavo. |
3014 Dasavarakathā nāma.
1668.
| 3015 “Parūḷhakacchanakhalomā, |
| paṅkadantā rajassirā; |
| Paggayha dakkhiṇaṃ bāhuṃ, |
| kiṃ maṃ yācanti brāhmaṇā”. |
1669.
| 3016 “Ratanaṃ deva yācāma, |
| sivīnaṃ raṭṭhavaḍḍhanaṃ; |
| Dadāhi pavaraṃ nāgaṃ, |
| īsādantaṃ urūḷhavaṃ”. |
1670.
| 3017 “Dadāmi na vikampāmi, |
| yaṃ maṃ yācanti brāhmaṇā; |
| Pabhinnaṃ kuñjaraṃ dantiṃ, |
| opavayhaṃ gajuttamaṃ”. |
1671.
| 3018 Hatthikkhandhato oruyha, |
| rājā cāgādhimānaso; |
| Brāhmaṇānaṃ adā dānaṃ, |
| sivīnaṃ raṭṭhavaḍḍhano. |
1672.
| 3019 Tadāsi yaṃ bhiṃsanakaṃ, |
| tadāsi lomahaṃsanaṃ; |
| Hatthināge padinnamhi, |
| medanī sampakampatha. |
1673.
| 3020 Tadāsi yaṃ bhiṃsanakaṃ, |
| tadāsi lomahaṃsanaṃ; |
| Hatthināge padinnamhi, |
| khubhittha nagaraṃ tadā. |
1674.
| 3021 Samākulaṃ puraṃ āsi, |
| ghoso ca vipulo mahā; |
| Hatthināge padinnamhi, |
| sivīnaṃ raṭṭhavaḍḍhane. |
1675.
| 3022 Uggā ca rājaputtā ca, |
| vesiyānā ca brāhmaṇā; |
| Hatthārohā anīkaṭṭhā, |
| rathikā pattikārakā. |
1676.
| 3023 Kevalo cāpi nigamo, |
| sivayo ca samāgatā; |
| Disvā nāgaṃ nīyamānaṃ, |
| te rañño paṭivedayuṃ. |
1677.
| 3024 “Vidhamaṃ deva te raṭṭhaṃ, |
| putto vessantaro tava; |
| Kathaṃ no hatthinaṃ dajjā, |
| nāgaṃ raṭṭhassa pūjitaṃ. |
1678.
| 3025 Kathaṃ no kuñjaraṃ dajjā, |
| īsādantaṃ urūḷhavaṃ; |
| Khettaññuṃ sabbayuddhānaṃ, |
| sabbasetaṃ gajuttamaṃ. |
1679.
| 3026 Paṇḍukambalasañchannaṃ, |
| pabhinnaṃ sattumaddanaṃ; |
| Dantiṃ savāḷabījaniṃ, |
| setaṃ kelāsasādisaṃ. |
1680.
| 3027 Sasetacchattaṃ saupādheyyaṃ, |
| Sāthabbanaṃ sahatthipaṃ; |
| Aggayānaṃ rājavāhiṃ, |
| Brāhmaṇānaṃ adā gajaṃ. |
1681.
| 3028 Annaṃ pānañca yo dajjā, |
| vatthasenāsanāni ca; |
| Etaṃ kho dānaṃ patirūpaṃ, |
| etaṃ kho brāhmaṇārahaṃ. |
1682.
| 3029 Ayaṃ te vaṃsarājā no, |
| sivīnaṃ raṭṭhavaḍḍhano; |
| Kathaṃ vessantaro putto, |
| gajaṃ bhājeti sañjaya. |
1683.
| 3030 Sace tvaṃ na karissasi, |
| sivīnaṃ vacanaṃ idaṃ; |
| Maññe taṃ saha puttena, |
| sivī hatthe karissare”. |
1684.
| 3031 “Kāmaṃ janapado māsi, |
| raṭṭhañcāpi vinassatu; |
| Nāhaṃ sivīnaṃ vacanā, |
| rājaputtaṃ adūsakaṃ; |
| Pabbājeyyaṃ sakā raṭṭhā, |
| putto hi mama oraso. |
1685.
| 3032 Kāmaṃ janapado māsi, |
| raṭṭhañcāpi vinassatu; |
| Nāhaṃ sivīnaṃ vacanā, |
| rājaputtaṃ adūsakaṃ; |
| Pabbājeyyaṃ sakā raṭṭhā, |
| putto hi mama atrajo. |
1686.
| 3033 Na cāhaṃ tasmiṃ dubbheyyaṃ, |
| ariyasīlavato hi so; |
| Asilokopi me assa, |
| pāpañca pasave bahuṃ; |
| Kathaṃ vessantaraṃ puttaṃ, |
| satthena ghātayāmase”. |
1687.
| 3034 “Mā naṃ daṇḍena satthena, |
| na hi so bandhanāraho; |
| Pabbājehi ca naṃ raṭṭhā, |
| vaṅke vasatu pabbate”. |
1688.
| 3035 “Eso ce sivīnaṃ chando, |
| chandaṃ na panudāmase; |
| Imaṃ so vasatu rattiṃ, |
| kāme ca paribhuñjatu. |
1689.
| 3036 Tato ratyā vivasāne, |
| sūriyassuggamanaṃ pati; |
| Samaggā sivayo hutvā, |
| raṭṭhā pabbājayantu naṃ. |
1690.
| 3037 Uṭṭhehi katte taramāno, |
| gantvā vessantaraṃ vada; |
| ‘Sivayo deva te kuddhā, |
| negamā ca samāgatā. |
1691.
| 3038 Uggā ca rājaputtā ca, |
| vesiyānā ca brāhmaṇā; |
| Hatthārohā anīkaṭṭhā, |
| rathikā pattikārakā; |
| Kevalo cāpi nigamo, |
| sivayo ca samāgatā. |
1692.
| 3039 Asmā ratyā vivasāne, |
| sūriyassuggamanaṃ pati; |
| Samaggā sivayo hutvā, |
| raṭṭhā pabbājayanti taṃ’”. |
1693.
| 3040 Sa kattā taramānova, |
| sivirājena pesito; |
| Āmuttahatthābharaṇo, |
| suvattho candanabhūsito. |
1694.
| 3041 Sīsaṃ nhāto udake so, |
| āmuttamaṇikuṇḍalo; |
| Upāgami puraṃ rammaṃ, |
| vessantaranivesanaṃ. |
1695.
| 3042 Tatthaddasa kumāraṃ so, |
| ramamānaṃ sake pure; |
| Parikiṇṇaṃ amaccehi, |
| tidasānaṃva vāsavaṃ. |
1696.
| 3043 So tattha gantvā taramāno, |
| kattā vessantaraṃbravi; |
| “Dukkhaṃ te vedayissāmi, |
| mā me kujjhi rathesabha”. |
1697.
| 3044 Vanditvā rodamāno so, |
| kattā rājānamabravi; |
| “Bhattā mesi mahārāja, |
| sabbakāmarasāharo. |
1698.
| 3045 Dukkhaṃ te vedayissāmi, |
| tattha assāsayantu maṃ; |
| Sivayo deva te kuddhā, |
| negamā ca samāgatā. |
1699.
| 3046 Uggā ca rājaputtā ca, |
| vesiyānā ca brāhmaṇā; |
| Hatthārohā anīkaṭṭhā, |
| rathikā pattikārakā; |
| Kevalo cāpi nigamo, |
| sivayo ca samāgatā. |
1700.
| 3047 Asmā ratyā vivasāne, |
| sūriyassuggamanaṃ pati; |
| Samaggā sivayo hutvā, |
| raṭṭhā pabbājayanti taṃ”. |
1701.
| 3048 “Kismiṃ me sivayo kuddhā, |
| nāhaṃ passāmi dukkaṭaṃ; |
| Taṃ me katte viyācikkha, |
| kasmā pabbājayanti maṃ”. |
1702.
| 3049 “Uggā ca rājaputtā ca, |
| vesiyānā ca brāhmaṇā; |
| Hatthārohā anīkaṭṭhā, |
| rathikā pattikārakā; |
| Nāgadānena khiyyanti, |
| tasmā pabbājayanti taṃ”. |
1703.
| 3050 “Hadayaṃ cakkhumpahaṃ dajjaṃ, |
| Kiṃ me bāhirakaṃ dhanaṃ; |
| Hiraññaṃ vā suvaṇṇaṃ vā, |
| Muttā veḷuriyā maṇi. |
1704.
| 3051 Dakkhiṇaṃ vāpahaṃ bāhuṃ, |
| disvā yācakamāgate; |
| Dadeyyaṃ na vikampeyyaṃ, |
| dāne me ramate mano. |
1705.
| 3052 Kāmaṃ maṃ sivayo sabbe, |
| pabbājentu hanantu vā; |
| Neva dānā viramissaṃ, |
| kāmaṃ chindantu sattadhā”. |
1706.
| 3053 Evaṃ taṃ sivayo āhu, |
| negamā ca samāgatā; |
| “Kontimārāya tīrena, |
| girimārañjaraṃ pati; |
| Yena pabbājitā yanti, |
| tena gacchatu subbato”. |
1707.
| 3054 “Sohaṃ tena gamissāmi, |
| yena gacchanti dūsakā; |
| Rattindivaṃ me khamatha, |
| yāva dānaṃ dadāmahaṃ”. |
1708.
| 3055 Āmantayittha rājā naṃ, |
| maddiṃ sabbaṅgasobhanaṃ; |
| “Yaṃ te kiñci mayā dinnaṃ, |
| dhanaṃ dhaññañca vijjati. |
1709.
| 3056 Hiraññaṃ vā suvaṇṇaṃ vā, |
| muttā veḷuriyā bahū; |
| Sabbaṃ taṃ nidaheyyāsi, |
| yañca te pettikaṃ dhanaṃ”. |
1710.
| 3057 Tamabravi rājaputtī, |
| maddī sabbaṅgasobhanā; |
| “Kuhiṃ deva nidahāmi, |
| taṃ me akkhāhi pucchito”. |
1711.
| 3058 “Sīlavantesu dajjāsi, |
| dānaṃ maddi yathārahaṃ; |
| Na hi dānā paraṃ atthi, |
| patiṭṭhā sabbapāṇinaṃ. |
1712.
| 3059 Puttesu maddi dayesi, |
| sassuyā sasuramhi ca; |
| Yo ca taṃ bhattā maññeyya, |
| sakkaccaṃ taṃ upaṭṭhahe. |
1713.
| 3060 No ce taṃ bhattā maññeyya, |
| mayā vippavasena te; |
| Aññaṃ bhattāraṃ pariyesa, |
| mā kisittho mayā vinā. |
1714.
| 3061 Ahañhi vanaṃ gacchāmi, |
| ghoraṃ vāḷamigāyutaṃ; |
| Saṃsayo jīvitaṃ mayhaṃ, |
| ekakassa brahāvane”. |
1715.
| 3062 Tamabravi rājaputtī, |
| maddī sabbaṅgasobhanā; |
| “Abhumme kathaṃ nu bhaṇasi, |
| pāpakaṃ vata bhāsasi. |
1716.
| 3063 Nesa dhammo mahārāja, |
| yaṃ tvaṃ gaccheyya ekako; |
| Ahampi tena gacchāmi, |
| yena gacchasi khattiya. |
1717.
| 3064 Maraṇaṃ vā tayā saddhiṃ, |
| jīvitaṃ vā tayā vinā; |
| Tadeva maraṇaṃ seyyo, |
| yañce jīve tayā vinā. |
1718.
| 3065 Aggiṃ ujjālayitvāna, |
| ekajālasamāhitaṃ; |
| Tattha me maraṇaṃ seyyo, |
| yañce jīve tayā vinā. |
1719.
| 3066 Yathā āraññakaṃ nāgaṃ, |
| dantiṃ anveti hatthinī; |
| Jessantaṃ giriduggesu, |
| samesu visamesu ca. |
1720.
| 3067 Evaṃ taṃ anugacchāmi, |
| putte ādāya pacchato; |
| Subharā te bhavissāmi, |
| na te hessāmi dubbharā. |
1721.
| 3068 Ime kumāre passanto, |
| mañjuke piyabhāṇine; |
| Āsīne vanagumbasmiṃ, |
| na rajjassa sarissasi. |
1722.
| 3069 Ime kumāre passanto, |
| mañjuke piyabhāṇine; |
| Kīḷante vanagumbasmiṃ, |
| na rajjassa sarissasi. |
1723.
| 3070 Ime kumāre passanto, |
| mañjuke piyabhāṇine; |
| Assame ramaṇīyamhi, |
| na rajjassa sarissasi. |
1724.
| 3071 Ime kumāre passanto, |
| mañjuke piyabhāṇine; |
| Kīḷante assame ramme, |
| na rajjassa sarissasi. |
1725.
| 3072 Ime kumāre passanto, |
| māladhārī alaṅkate; |
| Assame ramaṇīyamhi, |
| na rajjassa sarissasi. |
1726.
| 3073 Ime kumāre passanto, |
| māladhārī alaṅkate; |
| Kīḷante assame ramme, |
| na rajjassa sarissasi. |
1727.
| 3074 Yadā dakkhisi naccante, |
| kumāre māladhārine; |
| Assame ramaṇīyamhi, |
| na rajjassa sarissasi. |
1728.
| 3075 Yadā dakkhisi naccante, |
| kumāre māladhārine; |
| Kīḷante assame ramme, |
| na rajjassa sarissasi. |
1729.
| 3076 Yadā dakkhisi mātaṅgaṃ, |
| kuñjaraṃ saṭṭhihāyanaṃ; |
| Ekaṃ araññe carantaṃ, |
| na rajjassa sarissasi. |
1730.
| 3077 Yadā dakkhisi mātaṅgaṃ, |
| kuñjaraṃ saṭṭhihāyanaṃ; |
| Sāyaṃ pāto vicarantaṃ, |
| na rajjassa sarissasi. |
1731.
| 3078 Yadā kareṇusaṅghassa, |
| yūthassa purato vajaṃ; |
| Koñcaṃ kāhati mātaṅgo, |
| kuñjaro saṭṭhihāyano; |
| Tassa taṃ nadato sutvā, |
| na rajjassa sarissasi. |
1732.
| 3079 Dubhato vanavikāse, |
| yadā dakkhisi kāmado; |
| Vane vāḷamigākiṇṇe, |
| na rajjassa sarissasi. |
1733.
| 3080 Migaṃ disvāna sāyanhaṃ, |
| pañcamālinamāgataṃ; |
| Kimpurise ca naccante, |
| na rajjassa sarissasi. |
1734.
| 3081 Yadā sossasi nigghosaṃ, |
| sandamānāya sindhuyā; |
| Gītaṃ kimpurisānañca, |
| na rajjassa sarissasi. |
1735.
| 3082 Yadā sossasi nigghosaṃ, |
| girigabbharacārino; |
| Vassamānassulūkassa, |
| na rajjassa sarissasi. |
1736.
| 3083 Yadā sīhassa byagghassa, |
| khaggassa gavayassa ca; |
| Vane sossasi vāḷānaṃ, |
| na rajjassa sarissasi. |
1737.
| 3084 Yadā morīhi parikiṇṇaṃ, |
| barihīnaṃ matthakāsinaṃ; |
| Moraṃ dakkhisi naccantaṃ, |
| na rajjassa sarissasi. |
1738.
| 3085 Yadā morīhi parikiṇṇaṃ, |
| aṇḍajaṃ citrapakkhinaṃ; |
| Moraṃ dakkhisi naccantaṃ, |
| na rajjassa sarissasi. |
1739.
| 3086 Yadā morīhi parikiṇṇaṃ, |
| nīlagīvaṃ sikhaṇḍinaṃ; |
| Moraṃ dakkhisi naccantaṃ, |
| na rajjassa sarissasi. |
1740.
| 3087 Yadā dakkhisi hemante, |
| pupphite dharaṇīruhe; |
| Surabhiṃ sampavāyante, |
| na rajjassa sarissasi. |
1741.
| 3088 Yadā hemantike māse, |
| haritaṃ dakkhisi medaniṃ; |
| Indagopakasañchannaṃ, |
| na rajjassa sarissasi. |
1742.
| 3089 Yadā dakkhisi hemante, |
| pupphite dharaṇīruhe; |
| Kuṭajaṃ bimbajālañca, |
| pupphitaṃ loddapadmakaṃ; |
| Surabhiṃ sampavāyante, |
| na rajjassa sarissasi. |
1743.
| 3090 Yadā hemantike māse, |
| vanaṃ dakkhisi pupphitaṃ; |
| Opupphāni ca padmāni, |
| na rajjassa sarissasi”. |
3091 Hemavantaṃ nāma.