-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
22.1.10.11 Mahārājapabba
Mahānipāta
Mūgapakkhavagga
Vessantarajātaka
Mahārājapabba
2303.
| 3661 “Kassetaṃ mukhamābhāti, |
| hemaṃvuttattamagginā; |
| Nikkhaṃva jātarūpassa, |
| ukkāmukhapahaṃsitaṃ. |
2304.
| 3662 Ubho sadisapaccaṅgā, |
| ubho sadisalakkhaṇā; |
| Jālissa sadiso eko, |
| ekā kaṇhājinā yathā. |
2305.
| 3663 Sīhā bilāva nikkhantā, |
| ubho sampatirūpakā; |
| Jātarūpamayāyeva, |
| ime dissanti dārakā. |
2306.
| 3664 Kuto nu bhavaṃ bhāradvāja, |
| Ime ānesi dārake; |
| Ajja raṭṭhaṃ anuppatto, |
| Kuhiṃ gacchasi brāhmaṇa”. |
2307.
| 3665 “Mayhaṃ te dārakā deva, |
| dinnā vittena sañjaya; |
| Ajja pannarasā ratti, |
| yato laddhā me dārakā”. |
2308.
| 3666 “Kena vā vācapeyyena, |
| sammāñāyena saddahe; |
| Ko tetaṃ dānamadadā, |
| puttake dānamuttamaṃ”. |
2309.
| 3667 “Yo yācataṃ patiṭṭhāsi, |
| bhūtānaṃ dharaṇīriva; |
| So me vessantaro rājā, |
| puttedāsi vane vasaṃ. |
2310.
| 3668 Yo yācataṃ gatī āsi, |
| savantīnaṃva sāgaro; |
| So me vessantaro rājā, |
| puttedāsi vane vasaṃ”. |
2311.
| 3669 “Dukkaṭaṃ vata bho raññā, |
| saddhena gharamesinā; |
| Kathaṃ nu puttake dajjā, |
| araññe avaruddhako. |
2312.
| 3670 Imaṃ bhonto nisāmetha, |
| yāvantettha samāgatā; |
| Kathaṃ vessantaro rājā, |
| puttedāsi vane vasaṃ. |
2313.
| 3671 Dāsiṃ dāsaṃ ca so dajjā, |
| assaṃ cassatarīrathaṃ; |
| Hatthiñca kuñjaraṃ dajja, |
| kathaṃ so dajja dārake”. |
2314.
| 3672 “Yassa nassa ghare dāso, |
| asso cassatarīratho; |
| Hatthī ca kuñjaro nāgo, |
| kiṃ so dajjā pitāmaha”. |
2315.
| 3673 “Dānamassa pasaṃsāma, |
| na ca nindāma puttakā; |
| Kathaṃ nu hadayaṃ āsi, |
| tumhe datvā vanibbake”. |
2316.
| 3674 “Dukkhassa hadayaṃ āsi, |
| atho uṇhampi passasi; |
| Rohinīheva tambakkhī, |
| pitā assūni vattayi”. |
2317.
| 3675 Yaṃ taṃ kaṇhājināvoca, |
| “ayaṃ maṃ tāta brāhmaṇo; |
| Laṭṭhiyā paṭikoṭeti, |
| ghare jātaṃva dāsiyaṃ. |
2318.
| 3676 Na cāyaṃ brāhmaṇo tāta, |
| dhammikā honti brāhmaṇā; |
| Yakkho brāhmaṇavaṇṇena, |
| khādituṃ tāta neti no; |
| Nīyamāne pisācena, |
| kiṃ nu tāta udikkhasi”. |
2319.
| 3677 “Rājaputtī ca vo mātā, |
| rājaputto ca vo pitā; |
| Pubbe me aṅkamāruyha, |
| kiṃ nu tiṭṭhatha ārakā”. |
2320.
| 3678 “Rājaputtī ca no mātā, |
| rājaputto ca no pitā; |
| Dāsā mayaṃ brāhmaṇassa, |
| tasmā tiṭṭhāma ārakā”. |
2321.
| 3679 “Mā sammevaṃ avacuttha, |
| ḍayhate hadayaṃ mama; |
| Citakāyaṃva me kāyo, |
| āsane na sukhaṃ labhe. |
2322.
| 3680 Mā sammevaṃ avacuttha, |
| bhiyyo sokaṃ janetha maṃ; |
| Nikkiṇissāmi dabbena, |
| na vo dāsā bhavissatha. |
2323.
| 3681 Kimagghiyañhi vo tāta, |
| brāhmaṇassa pitā adā; |
| Yathābhūtaṃ me akkhātha, |
| paṭipādentu brāhmaṇaṃ”. |
2324.
| 3682 “Sahassagghañhi maṃ tāta, |
| brāhmaṇassa pitā adā; |
| Atha kaṇhājinaṃ kaññaṃ, |
| hatthinā ca satena ca”. |
2325.
| 3683 “Uṭṭhehi katte taramāno, |
| brāhmaṇassa avākara; |
| Dāsisataṃ dāsasataṃ, |
| gavaṃ hatthusabhaṃ sataṃ; |
| Jātarūpasahassañca, |
| puttānaṃ dehi nikkayaṃ”. |
2326.
| 3684 Tato kattā taramāno, |
| brāhmaṇassa avākari; |
| Dāsisataṃ dāsasataṃ, |
| gavaṃ hatthusabhaṃ sataṃ; |
| Jātarūpasahassañca, |
| puttānaṃdāsi nikkayaṃ. |
2327.
| 3685 Nikkiṇitvā nahāpetvā, |
| bhojayitvāna dārake; |
| Samalaṅkaritvā bhaṇḍena, |
| ucchaṅge upavesayuṃ. |
2328.
| 3686 Sīsaṃ nhāte sucivatthe, |
| sabbābharaṇabhūsite; |
| Rājā aṅke karitvāna, |
| ayyako paripucchatha. |
2329.
| 3687 Kuṇḍale ghusite māle, |
| sabbābharaṇabhūsite; |
| Rājā aṅke karitvāna, |
| idaṃ vacanamabravi. |
2330.
| 3688 “Kacci ubho arogā te, |
| jāli mātāpitā tava; |
| Kacci uñchena yāpenti, |
| kacci mūlaphalā bahū. |
2331.
| 3689 Kacci ḍaṃsā makasā ca, |
| appameva sarīsapā; |
| Vane vāḷamigākiṇṇe, |
| kacci hiṃsā na vijjati”. |
2332.
| 3690 “Atho ubho arogā me, |
| deva mātāpitā mama; |
| Atho uñchena yāpenti, |
| atho mūlaphalā bahū. |
2333.
| 3691 Atho ḍaṃsā makasā ca, |
| appameva sarīsapā; |
| Vane vāḷamigākiṇṇe, |
| hiṃsā nesaṃ na vijjati. |
2334.
| 3692 Khaṇantālukalambāni, |
| bilāni takkalāni ca; |
| Kolaṃ bhallātakaṃ bellaṃ, |
| sā no āhatva posati. |
2335.
| 3693 Yañceva sā āharati, |
| vanamūlaphalahāriyā; |
| Taṃ no sabbe samāgantvā, |
| rattiṃ bhuñjāma no divā. |
2336.
| 3694 Ammāva no kisā paṇḍu, |
| āharantī dumapphalaṃ; |
| Vātātapena sukhumālī, |
| padumaṃ hatthagatāmiva. |
2337.
| 3695 Ammāya patanū kesā, |
| vicarantyā brahāvane; |
| Vane vāḷamigākiṇṇe, |
| khaggadīpinisevite. |
2338.
| 3696 Kesesu jaṭaṃ bandhitvā, |
| kacche jallamadhārayi; |
| Cammavāsī chamā seti, |
| jātavedaṃ namassati. |
2339.
| 3697 Puttā piyā manussānaṃ, |
| lokasmiṃ udapajjisuṃ; |
| Na hi nūnamhākaṃ ayyassa, |
| putte sneho ajāyatha”. |
2340.
| 3698 “Dukkaṭañca hi no putta, |
| bhūnahaccaṃ kataṃ mayā; |
| Yohaṃ sivīnaṃ vacanā, |
| pabbājesimadūsakaṃ. |
2341.
| 3699 Yaṃ me kiñci idha atthi, |
| dhanaṃ dhaññañca vijjati; |
| Etu vessantaro rājā, |
| siviraṭṭhe pasāsatu”. |
2342.
| 3700 “Na deva mayhaṃ vacanā, |
| ehiti sivisuttamo; |
| Sayameva devo gantvā, |
| siñca bhogehi atrajaṃ”. |
2343.
| 3701 Tato senāpatiṃ rājā, |
| sañjayo ajjhabhāsatha; |
| “Hatthī assā rathā pattī, |
| senā sannāhayantu naṃ; |
| Negamā ca maṃ anventu, |
| brāhmaṇā ca purohitā. |
2344.
| 3702 Tato saṭṭhisahassāni, |
| yodhino cārudassanā; |
| Khippamāyantu sannaddhā, |
| nānāvaṇṇehilaṅkatā. |
2345.
| 3703 Nīlavatthadharā neke, |
| pītāneke nivāsitā; |
| Aññe lohitauṇhīsā, |
| suddhāneke nivāsitā; |
| Khippamāyantu sannaddhā, |
| nānāvaṇṇehilaṅkatā. |
2346.
| 3704 Himavā yathā gandhadharo, |
| pabbato gandhamādano; |
| Nānārukkhehi sañchanno, |
| mahābhūtagaṇālayo. |
2347.
| 3705 Osadhehi ca dibbehi, |
| disā bhāti pavāti ca; |
| Khippamāyantu sannaddhā, |
| disā bhantu pavantu ca. |
2348.
| 3706 Tato nāgasahassāni, |
| yojayantu catuddasa; |
| Suvaṇṇakacchā mātaṅgā, |
| hemakappanavāsasā. |
2349.
| 3707 Ārūḷhā gāmaṇīyehi, |
| tomaraṅkusapāṇibhi; |
| Khippamāyantu sannaddhā, |
| hatthikkhandhehi dassitā. |
2350.
| 3708 Tato assasahassāni, |
| yojayantu catuddasa; |
| Ājānīyāva jātiyā, |
| sindhavā sīghavāhanā. |
2351.
| 3709 Ārūḷhā gāmaṇīyehi, |
| illiyācāpadhāribhi; |
| Khippamāyantu sannaddhā, |
| assapiṭṭhehilaṅkatā. |
2352.
| 3710 Tato rathasahassāni, |
| yojayantu catuddasa; |
| Ayosukatanemiyo, |
| suvaṇṇacitapakkhare. |
2353.
| 3711 Āropentu dhaje tattha, |
| cammāni kavacāni ca; |
| Vippālentu ca cāpāni, |
| daḷhadhammā pahārino; |
| Khippamāyantu sannaddhā, |
| rathesu rathajīvino. |
2354.
| 3712 Lājā olopiyā pupphā, |
| mālāgandhavilepanā; |
| Agghiyāni ca tiṭṭhantu, |
| yena maggena ehiti. |
2355.
| 3713 Gāme gāme sataṃ kumbhā, |
| merayassa surāya ca; |
| Maggamhi patitiṭṭhantu, |
| yena maggena ehiti. |
2356.
| 3714 Maṃsā pūvā saṅkuliyo, |
| kummāsā macchasaṃyutā; |
| Maggamhi patitiṭṭhantu, |
| yena maggena ehiti. |
2357.
| 3715 Sappi telaṃ dadhi khīraṃ, |
| kaṅgubījā bahū surā; |
| Maggamhi patitiṭṭhantu, |
| yena maggena ehiti. |
2358.
| 3716 Āḷārikā ca sūdā ca, |
| naṭanaṭṭakagāyino; |
| Pāṇissarā kumbhathūṇiyo, |
| mandakā sokajjhāyikā. |
2359.
| 3717 Āhaññantu sabbavīṇā, |
| bheriyo dindimāni ca; |
| Kharamukhāni dhamentu, |
| nadantu ekapokkharā. |
2360.
| 3718 Mudiṅgā paṇavā saṅkhā, |
| godhā parivadentikā; |
| Dindimāni ca haññantu, |
| kutumpa dindimāni ca”. |
2361.
| 3719 Sā senā mahatī āsi, |
| uyyuttā sivivāhinī; |
| Jālinā magganāyena, |
| vaṅkaṃ pāyāsi pabbataṃ. |
2362.
| 3720 Koñcaṃ nadati mātaṅgo, |
| kuñjaro saṭṭhihāyano; |
| Kacchāya baddhamānāya, |
| koñcaṃ nadati vāraṇo. |
2363.
| 3721 Ājānīyā hasiyanti, |
| nemighoso ajāyatha; |
| Abbhaṃ rajo acchādesi, |
| uyyuttā sivivāhinī. |
2364.
| 3722 Sā senā mahatī āsi, |
| uyyuttā hārahārinī; |
| Jālinā magganāyena, |
| vaṅkaṃ pāyāsi pabbataṃ. |
2365.
| 3723 Te pāviṃsu brahāraññaṃ, |
| bahusākhaṃ mahodakaṃ; |
| Puppharukkhehi sañchannaṃ, |
| phalarukkhehi cūbhayaṃ. |
2366.
| 3724 Tattha bindussarā vaggū, |
| nānāvaṇṇā bahū dijā; |
| Kūjantamupakūjanti, |
| utusampupphite dume. |
2367.
| 3725 Te gantvā dīghamaddhānaṃ, |
| ahorattānamaccaye; |
| Padesaṃ taṃ upāgacchuṃ, |
| yattha vessantaro ahu. |
3726 Mahārājapabbaṃ nāma.