-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
22.1.10.10 Sakkapabba
Mahānipāta
Mūgapakkhavagga
Vessantarajātaka
Sakkapabba
2267.
| 3622 Tato ratyā vivasāne, |
| sūriyassuggamanaṃ pati; |
| Sakko brāhmaṇavaṇṇena, |
| pāto tesaṃ adissatha. |
2268.
| 3623 “Kacci nu bhoto kusalaṃ, |
| kacci bhoto anāmayaṃ; |
| Kacci uñchena yāpetha, |
| kacci mūlaphalā bahū. |
2269.
| 3624 Kacci ḍaṃsā makasā ca, |
| appameva sarīsapā; |
| Vane vāḷamigākiṇṇe, |
| kacci hiṃsā na vijjati”. |
2270.
| 3625 “Kusalañceva no brahme, |
| atho brahme anāmayaṃ; |
| Atho uñchena yāpema, |
| atho mūlaphalā bahū. |
2271.
| 3626 Atho ḍaṃsā makasā ca, |
| appameva sarīsapā; |
| Vane vāḷamigākiṇṇe, |
| hiṃsā mayhaṃ na vijjati. |
2272.
| 3627 Satta no māse vasataṃ, |
| araññe jīvasokinaṃ; |
| Idaṃ dutiyaṃ passāma, |
| brāhmaṇaṃ devavaṇṇinaṃ; |
| Ādāya veḷuvaṃ daṇḍaṃ, |
| dhārentaṃ ajinakkhipaṃ. |
2273.
| 3628 Svāgataṃ te mahābrahme, |
| atho me adurāgataṃ; |
| Anto pavisa bhaddante, |
| pāde pakkhālayassu te. |
2274.
| 3629 Tindukāni piyālāni, |
| madhuke kāsumāriyo; |
| Phalāni khuddakappāni, |
| bhuñja brahme varaṃ varaṃ. |
2275.
| 3630 Idampi pānīyaṃ sītaṃ, |
| ābhataṃ girigabbharā; |
| Tato piva mahābrahme, |
| sace tvaṃ abhikaṅkhasi. |
2276.
| 3631 Atha tvaṃ kena vaṇṇena, |
| kena vā pana hetunā; |
| Anuppatto brahāraññaṃ, |
| taṃ me akkhāhi pucchito”. |
2277.
| 3632 “Yathā vārivaho pūro, |
| sabbakālaṃ na khīyati; |
| Evaṃ taṃ yācitāgacchiṃ, |
| bhariyaṃ me dehi yācito”. |
2278.
| 3633 “Dadāmi na vikampāmi, |
| yaṃ maṃ yācasi brāhmaṇa; |
| Santaṃ nappaṭiguyhāmi, |
| dāne me ramatī mano”. |
2279.
| 3634 Maddiṃ hatthe gahetvāna, |
| udakassa kamaṇḍaluṃ; |
| Brāhmaṇassa adā dānaṃ, |
| sivīnaṃ raṭṭhavaḍḍhano. |
2280.
| 3635 Tadāsi yaṃ bhiṃsanakaṃ, |
| tadāsi lomahaṃsanaṃ; |
| Maddiṃ paricajantassa, |
| medanī sampakampatha. |
2281.
| 3636 Nevassa maddī bhākuṭi, |
| na sandhīyati na rodati; |
| Pekkhatevassa tuṇhī sā, |
| “eso jānāti yaṃ varaṃ”. |
| 3637 (Jāliṃ kaṇhājinaṃ dhītaṃ, |
| maddideviṃ patibbataṃ; |
| Cajamāno ca cintesiṃ, |
| bodhiyāyeva kāraṇā. |
| 3638 Na me dessā ubho puttā, |
| maddī devī na dessiyā; |
| Sabbaññutaṃ piyaṃ mayhaṃ, |
| tasmā piye adāsahaṃ.) |
2282.
| 3639 “Komārī yassāhaṃ bhariyā, |
| sāmiko mama issaro; |
| Yassicche tassa maṃ dajjā, |
| vikkiṇeyya haneyya vā”. |
2283.
| 3640 Tesaṃ saṅkappamaññāya, |
| devindo etadabravi; |
| “Sabbe jitā te paccūhā, |
| ye dibbā ye ca mānusā. |
2284.
| 3641 Ninnāditā te pathavī, |
| saddo te tidivaṅgato; |
| Samantā vijjutā āguṃ, |
| girīnaṃva patissutā. |
2285.
| 3642 Tassa te anumodanti, |
| ubho nāradapabbatā; |
| Indo ca brahmā pajāpati, |
| somo yamo vessavaṇo; |
| Sabbe devānumodanti, |
| dukkarañhi karoti so. |
2286.
| 3643 Duddadaṃ dadamānānaṃ, |
| dukkaraṃ kamma kubbataṃ; |
| Asanto nānukubbanti, |
| sataṃ dhammo durannayo. |
2287.
| 3644 Tasmā satañca asataṃ, |
| nānā hoti ito gati; |
| Asanto nirayaṃ yanti, |
| santo saggaparāyaṇā. |
2288.
| 3645 Yametaṃ kumāre adā, |
| bhariyaṃ adā vane vasaṃ; |
| Brahmayānamanokkamma, |
| sagge te taṃ vipaccatu”. |
2289.
| 3646 “Dadāmi bhoto bhariyaṃ, |
| maddiṃ sabbaṅgasobhanaṃ; |
| Tvañceva maddiyā channo, |
| maddī ca patinā saha. |
2290.
| 3647 Yathā payo ca saṅkho ca, |
| ubho samānavaṇṇino; |
| Evaṃ tuvañca maddī ca, |
| samānamanacetasā. |
2291.
| 3648 Avaruddhettha araññasmiṃ, |
| ubho sammatha assame; |
| Khattiyā gottasampannā, |
| sujātā mātupettito; |
| Yathā puññāni kayirātha, |
| dadantā aparāparaṃ. |
2292.
| 3649 Sakkohamasmi devindo, |
| āgatosmi tavantike; |
| Varaṃ varassu rājisi, |
| vare aṭṭha dadāmi te”. |
2293.
| 3650 “Varañce me ado sakka, |
| sabbabhūtānamissara; |
| Pitā maṃ anumodeyya, |
| ito pattaṃ sakaṃ gharaṃ; |
| Āsanena nimanteyya, |
| paṭhametaṃ varaṃ vare. |
2294.
| 3651 Purisassa vadhaṃ na roceyyaṃ, |
| Api kibbisakārakaṃ; |
| Vajjhaṃ vadhamhā moceyyaṃ, |
| Dutiyetaṃ varaṃ vare. |
2295.
| 3652 Ye vuḍḍhā ye ca daharā, |
| ye ca majjhimaporisā; |
| Mameva upajīveyyuṃ, |
| tatiyetaṃ varaṃ vare. |
2296.
| 3653 Paradāraṃ na gaccheyyaṃ, |
| sadārapasuto siyaṃ; |
| Thīnaṃ vasaṃ na gaccheyyaṃ, |
| catutthetaṃ varaṃ vare. |
2297.
| 3654 Putto me sakka jāyetha, |
| so ca dīghāyuko siyā; |
| Dhammena jine pathaviṃ, |
| pañcametaṃ varaṃ vare. |
2298.
| 3655 Tato ratyā vivasāne, |
| sūriyassuggamanaṃ pati; |
| Dibbā bhakkhā pātubhaveyyuṃ, |
| chaṭṭhametaṃ varaṃ vare. |
2299.
| 3656 Dadato me na khīyetha, |
| datvā nānutapeyyahaṃ; |
| Dadaṃ cittaṃ pasādeyyaṃ, |
| sattametaṃ varaṃ vare. |
2300.
| 3657 Ito vimuccamānāhaṃ, |
| saggagāmī visesagū; |
| Anivatti tato assaṃ, |
| aṭṭhametaṃ varaṃ vare”. |
2301.
| 3658 Tassa taṃ vacanaṃ sutvā, |
| devindo etadabravi; |
| “Aciraṃ vata te tato, |
| pitā taṃ daṭṭhumessati”. |
2302.
| 3659 Idaṃ vatvāna maghavā, |
| devarājā sujampati; |
| Vessantare varaṃ datvā, |
| saggakāyaṃ apakkami. |
3660 Sakkapabbaṃ nāma.