-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
22.1.10.12 Chakhattiyakamma
Mahānipāta
Mūgapakkhavagga
Vessantarajātaka
Chakhattiyakamma
2368.
| 3727 Tesaṃ sutvāna nigghosaṃ, |
| bhīto vessantaro ahu; |
| Pabbataṃ abhiruhitvā, |
| bhīto senaṃ udikkhati. |
2369.
| 3728 “Iṅgha maddi nisāmehi, |
| nigghoso yādiso vane; |
| Ājānīyā hasiyanti, |
| dhajaggāni ca dissare. |
2370.
| 3729 Ime nūna araññasmiṃ, |
| migasaṅghāni luddakā; |
| Vāgurāhi parikkhippa, |
| sobbhaṃ pātetvā tāvade; |
| Vikkosamānā tibbāhi, |
| hanti nesaṃ varaṃ varaṃ. |
2371.
| 3730 Yathā mayaṃ adūsakā, |
| araññe avaruddhakā; |
| Amittahatthattaṃ gatā, |
| passa dubbalaghātakaṃ”. |
2372.
| 3731 “Amittā nappasāheyyuṃ, |
| aggīva udakaṇṇave; |
| Tadeva tvaṃ vicintehi, |
| api sotthi ito siyā”. |
2373.
| 3732 Tato vessantaro rājā, |
| orohitvāna pabbatā; |
| Nisīdi paṇṇasālāyaṃ, |
| daḷhaṃ katvāna mānasaṃ. |
2374.
| 3733 Nivattayitvāna rathaṃ, |
| vuṭṭhapetvāna seniyo; |
| Ekaṃ araññe viharantaṃ, |
| pitā puttaṃ upāgami. |
2375.
| 3734 Hatthikkhandhato oruyha, |
| ekaṃso pañjalīkato; |
| Parikiṇṇo amaccehi, |
| puttaṃ siñcitumāgami. |
2376.
| 3735 Tatthaddasa kumāraṃ so, |
| rammarūpaṃ samāhitaṃ; |
| Nisinnaṃ paṇṇasālāyaṃ, |
| jhāyantaṃ akutobhayaṃ. |
2377.
| 3736 Tañca disvāna āyantaṃ, |
| pitaraṃ puttagiddhinaṃ; |
| Vessantaro ca maddī ca, |
| paccuggantvā avandisuṃ. |
2378.
| 3737 Maddī ca sirasā pāde, |
| sasurassābhivādayi; |
| “Maddī ahañhi te deva, |
| pāde vandāmi te suṇhā”; |
| Te su tattha palisajja, |
| pāṇinā parimajjatha. |
2379.
| 3738 “Kacci vo kusalaṃ putta, |
| kacci putta anāmayaṃ; |
| Kacci uñchena yāpetha, |
| kacci mūlaphalā bahū. |
2380.
| 3739 Kacci ḍaṃsā makasā ca, |
| appameva sarīsapā; |
| Vane vāḷamigākiṇṇe, |
| kacci hiṃsā na vijjati”. |
2381.
| 3740 “Atthi no jīvikā deva, |
| sā ca yādisakīdisā; |
| Kasirā jīvikā homa, |
| uñchācariyāya jīvitaṃ. |
2382.
| 3741 Aniddhinaṃ mahārāja, |
| dametassaṃva sārathi; |
| Tyamhā aniddhikā dantā, |
| asamiddhi dameti no. |
2383.
| 3742 Api no kisāni maṃsāni, |
| pitu mātu adassanā; |
| Avaruddhānaṃ mahārāja, |
| araññe jīvasokinaṃ. |
2384.
| 3743 Yepi te siviseṭṭhassa, |
| dāyādāpattamānasā; |
| Jālī kaṇhājinā cubho, |
| brāhmaṇassa vasānugā; |
| Accāyikassa luddassa, |
| yo ne gāvova sumbhati. |
2385.
| 3744 Te rājaputtiyā putte, |
| yadi jānātha saṃsatha; |
| Pariyāpuṇātha no khippaṃ, |
| sappadaṭṭhaṃva māṇavaṃ”. |
2386.
| 3745 “Ubho kumārā nikkītā, |
| jālī kaṇhājinā cubho; |
| Brāhmaṇassa dhanaṃ datvā, |
| putta mā bhāyi assasa”. |
2387.
| 3746 “Kacci nu tāta kusalaṃ, |
| kacci tāta anāmayaṃ; |
| Kacci nu tāta me mātu, |
| cakkhu na parihāyati”. |
2388.
| 3747 “Kusalañceva me putta, |
| atho putta anāmayaṃ; |
| Atho ca putta te mātu, |
| cakkhu na parihāyati”. |
2389.
| 3748 “Kacci arogaṃ yoggaṃ te, |
| kacci vahati vāhanaṃ; |
| Kacci phīto janapado, |
| kacci vuṭṭhi na chijjati”. |
2390.
| 3749 “Atho arogaṃ yoggaṃ me, |
| atho vahati vāhanaṃ; |
| Atho phīto janapado, |
| atho vuṭṭhi na chijjati”. |
2391.
| 3750 Iccevaṃ mantayantānaṃ, |
| mātā nesaṃ adissatha; |
| Rājaputtī giridvāre, |
| pattikā anupāhanā. |
2392.
| 3751 Tañca disvāna āyantiṃ, |
| mātaraṃ puttagiddhiniṃ; |
| Vessantaro ca maddī ca, |
| paccuggantvā avandisuṃ. |
2393.
| 3752 Maddī ca sirasā pāde, |
| sassuyā abhivādayi; |
| “Maddī ahañhi te ayye, |
| pāde vandāmi te suṇhā”. |
2394.
| 3753 Maddiñca puttakā disvā, |
| dūrato sotthimāgatā; |
| Kandantā mabhidhāviṃsu, |
| vacchabālāva mātaraṃ. |
2395.
| 3754 Maddī ca puttake disvā, |
| dūrato sotthimāgate; |
| Vāruṇīva pavedhentī, |
| thanadhārābhisiñcatha. |
2396.
| 3755 Samāgatānaṃ ñātīnaṃ, |
| mahāghoso ajāyatha; |
| Pabbatā samanādiṃsu, |
| mahī pakampitā ahu. |
2397.
| 3756 Vuṭṭhidhāraṃ pavattento, |
| devo pāvassi tāvade; |
| Atha vessantaro rājā, |
| ñātīhi samagacchatha. |
2398.
| 3757 Nattāro suṇisā putto, |
| rājā devī ca ekato; |
| Yadā samāgatā āsuṃ, |
| tadāsi lomahaṃsanaṃ. |
2399.
| 3758 Pañjalikā tassa yācanti, |
| rodantā bherave vane; |
| Vessantarañca maddiñca, |
| sabbe raṭṭhā samāgatā; |
| Tvaṃ nosi issaro rājā, |
| rajjaṃ kāretha no ubho. |
3759 Chakhattiyakammaṃ nāma.
2400.
| 3760 “Dhammena rajjaṃ kārentaṃ, |
| raṭṭhā pabbājayittha maṃ; |
| Tvañca jānapadā ceva, |
| negamā ca samāgatā”. |
2401.
| 3761 “Dukkaṭañca hi no putta, |
| bhūnahaccaṃ kataṃ mayā; |
| Yohaṃ sivīnaṃ vacanā, |
| pabbājesimadūsakaṃ. |
2402.
| 3762 Yena kenaci vaṇṇena, |
| pitu dukkhaṃ udabbahe; |
| Mātu bhaginiyā cāpi, |
| api pāṇehi attano”. |
2403.
| 3763 Tato vessantaro rājā, |
| rajojallaṃ pavāhayi; |
| Rajojallaṃ pavāhetvā, |
| saṅkhavaṇṇaṃ adhārayi. |
2404.
| 3764 Sīsaṃ nhāto sucivattho, |
| sabbābharaṇabhūsito; |
| Paccayaṃ nāgamāruyha, |
| khaggaṃ bandhi parantapaṃ. |
2405.
| 3765 Tato saṭṭhisahassāni, |
| yodhino cārudassanā; |
| Sahajātā pakiriṃsu, |
| nandayantā rathesabhaṃ. |
2406.
| 3766 Tato maddimpi nhāpesuṃ, |
| sivikaññā samāgatā; |
| “Vessantaro taṃ pāletu, |
| jālī kaṇhājinā cubho; |
| Athopi taṃ mahārājā, |
| sañjayo abhirakkhatu”. |
2407.
| 3767 Idañca paccayaṃ laddhā, |
| pubbe saṅklesamattano; |
| Ānandiyaṃ ācariṃsu, |
| ramaṇīye giribbaje. |
2408.
| 3768 Idañca paccayaṃ laddhā, |
| pubbe saṅklesamattano; |
| Ānandi vittā sumanā, |
| putte saṅgamma lakkhaṇā. |
2409.
| 3769 Idañca paccayaṃ laddhā, |
| pubbe saṅklesamattano; |
| Ānandi vittā patītā, |
| saha puttehi lakkhaṇā. |
2410.
| 3770 “Ekabhattā pure āsiṃ, |
| niccaṃ thaṇḍilasāyinī; |
| Iti metaṃ vataṃ āsi, |
| tumhaṃ kāmā hi puttakā. |
2411.
| 3771 Taṃ me vataṃ samiddhajja, |
| tumhe saṅgamma puttakā; |
| Mātujampi taṃ pāletu, |
| pitujampi ca puttaka; |
| Athopi taṃ mahārājā, |
| sañjayo abhirakkhatu. |
2412.
| 3772 Yaṃ kiñcitthi kataṃ puññaṃ, |
| mayhañceva pitucca te; |
| Sabbena tena kusalena, |
| ajaro amaro bhava”. |
2413.
| 3773 Kappāsikañca koseyyaṃ, |
| khomakoṭumbarāni ca; |
| Sassu suṇhāya pāhesi, |
| yehi maddī asobhatha. |
2414.
| 3774 Tato hemañca kāyūraṃ, |
| gīveyyaṃ ratanāmayaṃ; |
| Sassu suṇhāya pāhesi, |
| yehi maddī asobhatha. |
2415.
| 3775 Tato hemañca kāyūraṃ, |
| aṅgadaṃ maṇimekhalaṃ; |
| Sassu suṇhāya pāhesi, |
| yehi maddī asobhatha. |
2416.
| 3776 Uṇṇataṃ mukhaphullañca, |
| nānāratte ca māṇike; |
| Sassu suṇhāya pāhesi, |
| yehi maddī asobhatha. |
2417.
| 3777 Uggatthanaṃ giṅgamakaṃ, |
| mekhalaṃ pāṭipādakaṃ; |
| Sassu suṇhāya pāhesi, |
| yehi maddī asobhatha. |
2418.
| 3778 Suttañca suttavajjañca, |
| upanijjhāya seyyasi; |
| Asobhatha rājaputtī, |
| devakaññāva nandane. |
2419.
| 3779 Sīsaṃ nhātā sucivatthā, |
| sabbālaṅkārabhūsitā; |
| Asobhatha rājaputtī, |
| tāvatiṃseva accharā. |
2420.
| 3780 Kadalīva vātacchupitā, |
| jātā cittalatāvane; |
| Dantāvaraṇasampannā, |
| rājaputtī asobhatha. |
2421.
| 3781 Sakuṇī mānusinīva, |
| jātā cittapattā patī; |
| Nigrodhapakkabimboṭṭhī, |
| rājaputtī asobhatha. |
2422.
| 3782 Tassā ca nāgamānesuṃ, |
| nātibaddhaṃva kuñjaraṃ; |
| Sattikkhamaṃ sarakkhamaṃ, |
| īsādantaṃ urūḷhavaṃ. |
2423.
| 3783 Sā maddī nāgamāruhi, |
| nātivaddhaṃva kuñjaraṃ; |
| Sattikkhamaṃ sarakkhamaṃ, |
| īsādantaṃ urūḷhavaṃ. |
2424.
| 3784 Sabbamhi taṃaraññamhi, |
| yāvantettha migā ahuṃ; |
| Vessantarassa tejena, |
| naññamaññaṃ viheṭhayuṃ. |
2425.
| 3785 Sabbamhi taṃaraññamhi, |
| yāvantettha dijā ahuṃ; |
| Vessantarassa tejena, |
| naññamaññaṃ viheṭhayuṃ. |
2426.
| 3786 Sabbamhi taṃaraññamhi, |
| yāvantettha migā ahuṃ; |
| Ekajjhaṃ sannipātiṃsu, |
| vessantare payātamhi; |
| Sivīnaṃ raṭṭhavaḍḍhane. |
2427.
| 3787 Sabbamhi taṃaraññamhi, |
| yāvantettha dijā ahuṃ; |
| Ekajjhaṃ sannipātiṃsu, |
| vessantare payātamhi; |
| Sivīnaṃ raṭṭhavaḍḍhane. |
2428.
| 3788 Sabbamhi taṃaraññamhi, |
| yāvantettha migā ahuṃ; |
| Nāssu mañjū nikūjiṃsu, |
| vessantare payātamhi; |
| Sivīnaṃ raṭṭhavaḍḍhane. |
2429.
| 3789 Sabbamhi taṃaraññamhi, |
| yāvantettha dijā ahuṃ; |
| Nāssu mañjū nikūjiṃsu, |
| vessantare payātamhi; |
| Sivīnaṃ raṭṭhavaḍḍhane. |
2430.
| 3790 Paṭiyatto rājamaggo, |
| vicitto pupphasanthato; |
| Vasi vessantaro yattha, |
| yāvatāva jetuttarā. |
2431.
| 3791 Tato saṭṭhisahassāni, |
| yodhino cārudassanā; |
| Samantā parikiriṃsu, |
| vessantare payātamhi; |
| Sivīnaṃ raṭṭhavaḍḍhane. |
2432.
| 3792 Orodhā ca kumārā ca, |
| vesiyānā ca brāhmaṇā; |
| Samantā parikiriṃsu, |
| vessantare payātamhi; |
| Sivīnaṃ raṭṭhavaḍḍhane. |
2433.
| 3793 Hatthārohā anīkaṭṭhā, |
| rathikā pattikārakā; |
| Samantā parikiriṃsu, |
| vessantare payātamhi; |
| Sivīnaṃ raṭṭhavaḍḍhane. |
2434.
| 3794 Samāgatā jānapadā, |
| negamā ca samāgatā; |
| Samantā parikiriṃsu, |
| vessantare payātamhi; |
| Sivīnaṃ raṭṭhavaḍḍhane. |
2435.
| 3795 Karoṭiyā cammadharā, |
| illīhatthā suvammino; |
| Purato paṭipajjiṃsu, |
| vessantare payātamhi; |
| Sivīnaṃ raṭṭhavaḍḍhane. |
2436.
| 3796 Te pāvisuṃ puraṃ rammaṃ, |
| mahāpākāratoraṇaṃ; |
| Upetaṃ annapānehi, |
| naccagītehi cūbhayaṃ. |
2437.
| 3797 Vittā jānapadā āsuṃ, |
| negamā ca samāgatā; |
| Anuppatte kumāramhi, |
| sivīnaṃ raṭṭhavaḍḍhane. |
2438.
| 3798 Celukkhepo avattittha, |
| āgate dhanadāyake; |
| Nandiṃ pavesi nagare, |
| bandhanā mokkho aghosatha. |
2439.
| 3799 Jātarūpamayaṃ vassaṃ, |
| devo pāvassi tāvade; |
| Vessantare paviṭṭhamhi, |
| sivīnaṃ raṭṭhavaḍḍhane. |
2440.
| 3800 Tato vessantaro rājā, |
| Dānaṃ datvāna khattiyo; |
| Kāyassa bhedā sappañño, |
| Saggaṃ so upapajjathāti. (6652) |
3801 Vessantarajātakaṃ dasamaṃ.
3802 Mahānipātaṃ niṭṭhitaṃ.
3803 Jātakapāḷi niṭṭhitā.