-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
21.1.3 Sudhābhojanajātaka
Asītinipāta
Cūḷahaṃsavagga
Sudhābhojanajātaka
192.
| 964 “Neva kiṇāmi napi vikkiṇāmi, |
| Na cāpi me sannicayo ca atthi; |
| Sukiccharūpaṃ vatidaṃ parittaṃ, |
| Patthodano nālamayaṃ duvinnaṃ”. |
193.
| 965 “Appamhā appakaṃ dajjā, |
| anumajjhato majjhakaṃ; |
| Bahumhā bahukaṃ dajjā, |
| adānaṃ nupapajjati. |
194.
| 966 Taṃ taṃ vadāmi kosiya, |
| dehi dānāni bhuñja ca; |
| Ariyamaggaṃ samārūha, |
| nekāsī labhate sukhaṃ”. |
195.
| 967 “Moghañcassa hutaṃ hoti, |
| moghañcāpi samīhitaṃ; |
| Atithismiṃ yo nisinnasmiṃ, |
| eko bhuñjati bhojanaṃ. |
196.
| 968 Taṃ taṃ vadāmi kosiya, |
| dehi dānāni bhuñja ca; |
| Ariyamaggaṃ samārūha, |
| nekāsī labhate sukhaṃ”. |
197.
| 969 “Saccañcassa hutaṃ hoti, |
| saccañcāpi samīhitaṃ; |
| Atithismiṃ yo nisinnasmiṃ, |
| neko bhuñjati bhojanaṃ. |
198.
| 970 Taṃ taṃ vadāmi kosiya, |
| dehi dānāni bhuñja ca; |
| Ariyamaggaṃ samārūha, |
| nekāsī labhate sukhaṃ”. |
199.
| 971 “Sarañca juhati poso, |
| bahukāya gayāya ca; |
| Doṇe timbarutitthasmiṃ, |
| sīghasote mahāvahe. |
200.
| 972 Atra cassa hutaṃ hoti, |
| atra cassa samīhitaṃ; |
| Atithismiṃ yo nisinnasmiṃ, |
| neko bhuñjati bhojanaṃ. |
201.
| 973 Taṃ taṃ vadāmi kosiya, |
| dehi dānāni bhuñja ca; |
| Ariyamaggaṃ samārūha, |
| nekāsī labhate sukhaṃ”. |
202.
| 974 “Baḷisañhi so nigilati, |
| dīghasuttaṃ sabandhanaṃ; |
| Atithismiṃ yo nisinnasmiṃ, |
| eko bhuñjati bhojanaṃ. |
203.
| 975 Taṃ taṃ vadāmi kosiya, |
| dehi dānāni bhuñja ca; |
| Ariyamaggaṃ samārūha, |
| nekāsī labhate sukhaṃ”. |
204.
| 976 “Uḷāravaṇṇā vata brāhmaṇā ime, |
| Ayañca vo sunakho kissa hetu; |
| Uccāvacaṃ vaṇṇanibhaṃ vikubbati, |
| Akkhātha no brāhmaṇā ke nu tumhe”. |
205.
| 977 “Cando ca suriyo ca ubho idhāgatā, |
| Ayaṃ pana mātali devasārathi; |
| Sakkohamasmi tidasānamindo, |
| Eso ca kho pañcasikhoti vuccati. |
206.
| 978 Pāṇissarā mudiṅgā ca, |
| murajālambarāni ca; |
| Suttamenaṃ pabodhenti, |
| paṭibuddho ca nandati. |
207.
| 979 Ye kecime maccharino kadariyā, |
| Paribhāsakā samaṇabrāhmaṇānaṃ; |
| Idheva nikkhippa sarīradehaṃ, |
| Kāyassa bhedā nirayaṃ vajanti. |
208.
| 980 Ye kecime suggatimāsamānā, |
| Dhamme ṭhitā saṃyame saṃvibhāge; |
| Idheva nikkhippa sarīradehaṃ, |
| Kāyassa bhedā sugatiṃ vajanti. |
209.
| 981 Tvaṃ nosi ñāti purimāsu jātisu, |
| So maccharī rosako pāpadhammo; |
| Taveva atthāya idhāgatamhā, |
| Mā pāpadhammo nirayaṃ gamittha”. |
210.
| 982 “Addhā maṃ vo hitakāmā, |
| yaṃ maṃ samanusāsatha; |
| Sohaṃ tathā karissāmi, |
| sabbaṃ vuttaṃ hitesibhi. |
211.
| 983 Esāhamajjeva upāramāmi, |
| Na cāpihaṃ kiñci kareyya pāpaṃ; |
| Na cāpi me kiñci adeyyamatthi, |
| Na cāpidatvā udakaṃ pivāmi. |
212.
| 984 Evañca me dadato sabbakālaṃ, |
| Bhogā ime vāsava khīyissanti; |
| Tato ahaṃ pabbajissāmi sakka, |
| Hitvāna kāmāni yathodhikāni”. |
213.
| 985 Naguttame girivare gandhamādane, |
| Modanti tā devavarābhipālitā; |
| Athāgamā isivaro sabbalokagū, |
| Supupphitaṃ dumavarasākhamādiya. |
214.
| 986 Suciṃ sugandhaṃ tidasehi sakkataṃ, |
| Pupphuttamaṃ amaravarehi sevitaṃ; |
| Aladdha maccehi va dānavehi vā, |
| Aññatra devehi tadārahaṃ hidaṃ. |
215.
| 987 Tato catasso kanakattacūpamā, |
| Uṭṭhāya nāriyo pamadādhipā muniṃ; |
| Āsā ca saddhā ca sirī tato hirī, |
| Iccabravuṃ nāradadeva brāhmaṇaṃ. |
216.
| 988 “Sace anuddiṭṭhaṃ tayā mahāmuni, |
| Pupphaṃ imaṃ pārichattassa brahme; |
| Dadāhi no sabbā gati te ijjhatu, |
| Tuvampi no hohi yatheva vāsavo”. |
217.
| 989 Taṃ yācamānābhisamekkha nārado, |
| Iccabravī saṅkalahaṃ udīrayi; |
| “Na mayhamatthatthi imehi koci naṃ, |
| Yāyeva vo seyyasi sā piḷandhatha”. |
218.
| 990 “Tvaṃ nottamevābhisamekkha nārada, |
| Yassicchasi tassā anuppavecchasu; |
| Yassā hi no nārada tvaṃ padassasi, |
| Sāyeva no hehiti seṭṭhasammatā”. |
219.
| 991 “Akallametaṃ vacanaṃ sugatte, |
| Ko brāhmaṇo saṅkalahaṃ udīraye; |
| Gantvāna bhūtādhipameva pucchatha, |
| Sace na jānātha idhuttamādhamaṃ”. |
220.
| 992 Tā nāradena paramappakopitā, |
| Udīritā vaṇṇamadena mattā; |
| Sakāse gantvāna sahassacakkhuno, |
| “Pucchiṃsu bhūtādhipaṃ kā nu seyyasi”. |
221.
| 993 Tā disvā āyattamanā purindado, |
| Iccabravī devavaro katañjalī; |
| “Sabbāva vo hotha sugatte sādisī, |
| Ko neva bhadde kalahaṃ udīrayi”. |
222.
| 994 “Yo sabbalokaccarito mahāmuni, |
| Dhamme ṭhito nārado saccanikkamo; |
| So nobravi girivare gandhamādane, |
| Gantvāna bhūtādhipameva pucchatha; |
| Sace na jānātha idhuttamādhamaṃ”. |
223.
| 995 “Asu brahāraññacaro mahāmuni, |
| Nādatvā bhattaṃ varagatte bhuñjati; |
| Viceyya dānāni dadāti kosiyo, |
| Yassā hi so dassati sāva seyyasi”. |
224.
| 996 “Asū hi yo sammati dakkhiṇaṃ disaṃ, |
| Gaṅgāya tīre himavantapassani; |
| Sa kosiyo dullabhapānabhojano, |
| Tassa sudhaṃ pāpaya devasārathi”. |
225.
| 997 Sa mātalī devavarena pesito, |
| Sahassayuttaṃ abhiruyha sandanaṃ; |
| Sukhippameva upagamma assamaṃ, |
| Adissamāno munino sudhaṃ adā. |
226.
| 998 “Udaggihuttaṃ upatiṭṭhato hi me, |
| Pabhaṅkaraṃ lokatamonuduttamaṃ; |
| Sabbāni bhūtāni adhicca vāsavo, |
| Ko neva me pāṇisu kiṃ sudhodahi. |
227.
| 999 Saṅkhūpamaṃ setamatulyadassanaṃ, |
| Suciṃ sugandhaṃ piyarūpamabbhutaṃ; |
| Adiṭṭhapubbaṃ mama jātu cakkhubhi, |
| Kā devatā pāṇisu kiṃ sudhodahi”. |
228.
| 1000 “Ahaṃ mahindena mahesi pesito, |
| Sudhābhihāsiṃ turito mahāmuni; |
| Jānāsi maṃ mātali devasārathi, |
| Bhuñjassu bhattuttama mābhivārayi. |
229.
| 1001 Bhuttā ca sā dvādasa hanti pāpake, |
| Khudaṃ pipāsaṃ aratiṃ daraklamaṃ; |
| Kodhūpanāhañca vivādapesuṇaṃ, |
| Sītuṇha tandiñca rasuttamaṃ idaṃ”. |
230.
| 1002 “Na kappatī mātali mayha bhuñjituṃ, |
| Pubbe adatvā iti me vatuttamaṃ; |
| Na cāpi ekāsnamarīyapūjitaṃ, |
| Asaṃvibhāgī ca sukhaṃ na vindati”. |
231.
| 1003 “Thīghātakā ye cime pāradārikā, |
| Mittadduno ye ca sapanti subbate; |
| Sabbe ca te maccharipañcamādhamā, |
| Tasmā adatvā udakampi nāsniye. |
232.
| 1004 Sohitthiyā vā purisassa vā pana, |
| Dassāmi dānaṃ vidusampavaṇṇitaṃ; |
| Saddhā vadaññū idha vītamaccharā, |
| Bhavanti hete sucisaccasammatā”. |
233.
| 1005 Ato matā devavarena pesitā, |
| Kaññā catasso kanakattacūpamā; |
| Āsā ca saddhā ca sirī tato hirī, |
| Taṃ assamaṃ āgamu yattha kosiyo. |
234.
| 1006 Tā disvā sabbo paramappamodito, |
| Subhena vaṇṇena sikhārivaggino; |
| Kaññā catasso caturo catuddisā, |
| Iccabravī mātalino ca sammukhā. |
235.
| 1007 “Purimaṃ disaṃ kā tvaṃ pabhāsi devate, |
| Alaṅkatā tāravarāva osadhī; |
| Pucchāmi taṃ kañcanavelliviggahe, |
| Ācikkha me tvaṃ katamāsi devatā”. |
236.
| 1008 “Sirāha devī manujebhi pūjitā, |
| Apāpasattūpanisevinī sadā; |
| Sudhāvivādena tavantimāgatā, |
| Taṃ maṃ sudhāya varapañña bhājaya. |
237.
| 1009 Yassāhamicchāmi sudhaṃ mahāmuni, |
| So sabbakāmehi naro pamodati; |
| Sirīti maṃ jānahi jūhatuttama, |
| Taṃ maṃ sudhāya varapañña bhājaya”. |
238.
| 1010 “Sippena vijjācaraṇena buddhiyā, |
| Narā upetā paguṇā sakammunā; |
| Tayā vihīnā na labhanti kiñcanaṃ, |
| Tayidaṃ na sādhu yadidaṃ tayā kataṃ. |
239.
| 1011 Passāmi posaṃ alasaṃ mahagghasaṃ, |
| Sudukkulīnampi arūpimaṃ naraṃ; |
| Tayānugutto siri jātimāmapi, |
| Peseti dāsaṃ viya bhogavā sukhī. |
240.
| 1012 Taṃ taṃ asaccaṃ avibhajjaseviniṃ, |
| Jānāmi mūḷhaṃ vidurānupātiniṃ; |
| Na tādisī arahati āsanūdakaṃ, |
| Kuto sudhā gaccha na mayha ruccasi”. |
241.
| 1013 “Kā sukkadāṭhā paṭimukkakuṇḍalā, |
| Cittaṅgadā kambuvimaṭṭhadhārinī; |
| Osittavaṇṇaṃ paridayha sobhasi, |
| Kusaggirattaṃ apiḷayha mañjariṃ. |
242.
| 1014 Migīva bhantā saracāpadhārinā, |
| Virādhitā mandamiva udikkhasi; |
| Ko te dutīyo idha mandalocane, |
| Na bhāyasi ekikā kānane vane”. |
243.
| 1015 “Na me dutīyo idha matthi kosiya, |
| Masakkasārappabhavamhi devatā; |
| Āsā sudhāsāya tavantimāgatā, |
| Taṃ maṃ sudhāya varapañña bhājaya”. |
244.
| 1016 “Āsāya yanti vāṇijā dhanesino, |
| Nāvaṃ samāruyha parenti aṇṇave; |
| Te tattha sīdanti athopi ekadā, |
| Jīnādhanā enti vinaṭṭhapābhatā. |
245.
| 1017 Āsāya khettāni kasanti kassakā, |
| Vapanti bījāni karontupāyaso; |
| Ītīnipātena avuṭṭhitāya vā, |
| Na kiñci vindanti tato phalāgamaṃ. |
246.
| 1018 Athattakārāni karonti bhattusu, |
| Āsaṃ purakkhatvā narā sukhesino; |
| Te bhatturatthā atigāḷhitā puna, |
| Disā panassanti aladdha kiñcanaṃ. |
247.
| 1019 Hitvāna dhaññañca dhanañca ñātake, |
| Āsāya saggādhimanā sukhesino; |
| Tapanti lūkhampi tapaṃ cirantaraṃ, |
| Kumaggamāruyha parenti duggatiṃ. |
248.
| 1020 Āsā visaṃvādikasammatā ime, |
| Āse sudhāsaṃ vinayassu attani; |
| Na tādisī arahati āsanūdakaṃ, |
| Kuto sudhā gaccha na mayha ruccasi”. |
249.
| 1021 “Daddallamānā yasasā yasassinī, |
| Jighaññanāmavhayanaṃ disaṃ pati; |
| Pucchāmi taṃ kañcanavelliviggahe, |
| Ācikkha me tvaṃ katamāsi devatā”. |
250.
| 1022 “Saddhāha devī manujehi pūjitā, |
| Apāpasattūpanisevinī sadā; |
| Sudhāvivādena tavantimāgatā, |
| Taṃ maṃ sudhāya varapañña bhājaya”. |
251.
| 1023 “Dānaṃ damaṃ cāgamathopi saṃyamaṃ, |
| Ādāya saddhāya karonti hekadā; |
| Theyyaṃ musā kūṭamathopi pesuṇaṃ, |
| Karonti heke puna viccutā tayā. |
252.
| 1024 Bhariyāsu poso sadisīsu pekkhavā, |
| Sīlūpapannāsu patibbatāsupi; |
| Vinetvāna chandaṃ kulitthiyāsupi, |
| Karoti saddhaṃ puna kumbhadāsiyā. |
253.
| 1025 Tvameva saddhe paradārasevinī, |
| Pāpaṃ karosi kusalampi riñcasi; |
| Na tādisī arahati āsanūdakaṃ, |
| Kuto sudhā gaccha na mayha ruccasi”. |
254.
| 1026 “Jighaññarattiṃ aruṇasmimūhate, |
| Yā dissati uttamarūpavaṇṇinī; |
| Tathūpamā maṃ paṭibhāsi devate, |
| Ācikkha me tvaṃ katamāsi accharā. |
255.
| 1027 Kālā nidāgheriva aggijāriva, |
| Anileritā lohitapattamālinī; |
| Kā tiṭṭhasi mandamigāvalokayaṃ, |
| Bhāsesamānāva giraṃ na muñcasi”. |
256.
| 1028 “Hirāha devī manujehi pūjitā, |
| Apāpasattūpanisevinī sadā; |
| Sudhāvivādena tavantimāgatā, |
| Sāhaṃ na sakkomi sudhampi yācituṃ; |
| Kopīnarūpā viya yācanitthiyā”. |
257.
| 1029 “Dhammena ñāyena sugatte lacchasi, |
| Eso hi dhammo na hi yācanā sudhā; |
| Taṃ taṃ ayācantimahaṃ nimantaye, |
| Sudhāya yañcicchasi tampi dammi te. |
258.
| 1030 Sā tvaṃ mayā ajja sakamhi assame, |
| Nimantitā kañcanavelliviggahe; |
| Tuvañhi me sabbarasehi pūjiyā, |
| Taṃ pūjayitvāna sudhampi asniye”. |
259.
| 1031 Sā kosiyenānumatā jutīmatā, |
| Addhā hiri rammaṃ pāvisi yassamaṃ; |
| Udakavantaṃ phalamariyapūjitaṃ, |
| Apāpasattūpanisevitaṃ sadā. |
260.
| 1032 Rukkhaggahānā bahukettha pupphitā, |
| Ambā piyālā panasā ca kiṃsukā; |
| Sobhañjanā loddamathopi padmakā, |
| Kekā ca bhaṅgā tilakā supupphitā. |
261.
| 1033 Sālā karerī bahukettha jambuyo, |
| Assatthanigrodhamadhukavetasā; |
| Uddālakā pāṭali sinduvārakā, |
| Manuññagandhā mucalindaketakā. |
262.
| 1034 Hareṇukā veḷukā keṇu tindukā, |
| Sāmākanīvāramathopi cīnakā; |
| Mocā kadalī bahukettha sāliyo, |
| Pavīhayo ābhūjino ca taṇḍulā. |
263.
| 1035 Tassevuttarapassena, |
| jātā pokkharaṇī sivā; |
| Akakkasā apabbhārā, |
| sādhu appaṭigandhikā. |
264.
| 1036 Tattha macchā sanniratā, |
| khemino bahubhojanā; |
| Siṅgū savaṅkā saṅkulā, |
| satavaṅkā ca rohitā; |
| Āḷigaggarakākiṇṇā, |
| pāṭhīnā kākamacchakā. |
265.
| 1037 Tattha pakkhī sanniratā, |
| khemino bahubhojanā; |
| Haṃsā koñcā mayūrā ca, |
| cakkavākā ca kukkuhā; |
| Kuṇālakā bahū citrā, |
| sikhaṇḍī jīvajīvakā. |
266.
| 1038 Tattha pānāya māyanti, |
| nānā migagaṇā bahū; |
| Sīhā byagghā varāhā ca, |
| acchakokataracchayo. |
267.
| 1039 Palāsādā gavajā ca, |
| mahiṃsā rohitā rurū; |
| Eṇeyyā ca varāhā ca, |
| gaṇino nīkasūkarā; |
| Kadalimigā bahukettha, |
| biḷārā sasakaṇṇikā. |
268.
| 1040 Chamāgirī pupphavicitrasanthatā, |
| Dijābhighuṭṭhā dijasaṅghasevitā. |
269.
| 1041 Sā suttacā nīladumābhilambitā, |
| Vijju mahāmegharivānupajjatha; |
| Tassā susambandhasiraṃ kusāmayaṃ, |
| Suciṃ sugandhaṃ ajinūpasevitaṃ; |
| Atricca kocchaṃ hirimetadabravi, |
| “Nisīda kalyāṇi sukhayidamāsanaṃ”. |
270.
| 1042 Tassā tadā kocchagatāya kosiyo, |
| Yadicchamānāya jaṭājinandharo; |
| Navehi pattehi sayaṃ sahūdakaṃ, |
| Sudhābhihāsī turito mahāmuni. |
271.
| 1043 Sā taṃ paṭiggayha ubhohi pāṇibhi, |
| Iccabravi attamanā jaṭādharaṃ; |
| “Handāhaṃ etarahi pūjitā tayā, |
| Gaccheyyaṃ brahme tidivaṃ jitāvinī”. |
272.
| 1044 Sā kosiyenānumatā jutīmatā, |
| Udīritā vaṇṇamadena mattā; |
| Sakāse gantvāna sahassacakkhuno, |
| “Ayaṃ sudhā vāsava dehi me jayaṃ”. |
273.
| 1045 Tamena sakkopi tadā apūjayi, |
| Sahindadevā surakaññamuttamaṃ; |
| Sā pañjalī devamanussapūjitā, |
| Navamhi kocchamhi yadā upāvisi. |
274.
| 1046 Tameva saṃsī punadeva mātaliṃ, |
| Sahassanetto tidasānamindo; |
| “Gantvāna vākyaṃ mama brūhi kosiyaṃ, |
| ‘Āsāya saddhā siriyā ca kosiya; |
| Hirī sudhaṃ kena malattha hetunā’”. |
275.
| 1047 Taṃ suplavatthaṃ udatārayī rathaṃ, |
| Daddallamānaṃ upakāriyasādisaṃ; |
| Jambonadīsaṃ tapaneyyasannibhaṃ, |
| Alaṅkataṃ kañcanacittasannibhaṃ. |
276.
| 1048 Suvaṇṇacandettha bahū nipātitā, |
| Hatthī gavāssā kikibyagghadīpiyo; |
| Eṇeyyakā laṅghamayettha pakkhino, |
| Migettha veḷuriyamayā yudhā yutā. |
277.
| 1049 Tatthassarājaharayo ayojayuṃ, |
| Dasasatāni susunāgasādise; |
| Alaṅkate kañcanajāluracchade, |
| Āveḷine saddagame asaṅgite. |
278.
| 1050 Taṃ yānaseṭṭhaṃ abhiruyha mātali, |
| Disā imāyo abhinādayittha; |
| Nabhañca selañca vanappatiniñca, |
| Sasāgaraṃ pabyathayittha mediniṃ. |
279.
| 1051 Sa khippameva upagamma assamaṃ, |
| Pāvāramekaṃsakato katañjalī; |
| Bahussutaṃ vuddhaṃ vinītavantaṃ, |
| Iccabravī mātali devabrāhmaṇaṃ. |
280.
| 1052 “Indassa vākyaṃ nisāmehi kosiya, |
| Dūto ahaṃ pucchati taṃ purindado; |
| ‘Āsāya saddhā siriyā ca kosiya, |
| Hirī sudhaṃ kena malattha hetunā’”. |
281.
| 1053 “Andhā sirī maṃ paṭibhāti mātali, |
| Saddhā aniccā pana devasārathi; |
| Āsā visaṃvādikasammatā hi me, |
| Hirī ca ariyamhi guṇe patiṭṭhitā”. |
282.
| 1054 “Kumāriyo yācimā gottarakkhitā, |
| Jiṇṇā ca yā yā ca sabhattuitthiyo; |
| Tā chandarāgaṃ purisesu uggataṃ, |
| Hiriyā nivārenti sacittamattano. |
283.
| 1055 Saṅgāmasīse sarasattisaṃyute, |
| Parājitānaṃ patataṃ palāyinaṃ; |
| Hiriyā nivattanti jahitva jīvitaṃ, |
| Te sampaṭicchanti punā hirīmanā. |
284.
| 1056 Velā yathā sāgaravegavārinī, |
| Hirāya hi pāpajanaṃ nivārinī; |
| Taṃ sabbaloke hirimariyapūjitaṃ, |
| Indassa taṃ vedaya devasārathi”. |
285.
| 1057 “Ko te imaṃ kosiya diṭṭhimodahi, |
| Brahmā mahindo atha vā pajāpati; |
| Hirāya devesu hi seṭṭhasammatā, |
| Dhītā mahindassa mahesi jāyatha”. |
286.
| 1058 “Handehi dāni tidivaṃ apakkama, |
| Rathaṃ samāruyha mamāyitaṃ imaṃ; |
| Indo ca taṃ indasagotta kaṅkhati, |
| Ajjeva tvaṃ indasahabyataṃ vaja”. |
287.
| 1059 “Evaṃ visujjhanti apāpakammino, |
| Atho suciṇṇassa phalaṃ na nassati; |
| Ye keci maddakkhu sudhāya bhojanaṃ, |
| Sabbeva te indasahabyataṃ gatā. |
288.
| 1060 Hirī uppalavaṇṇāsi, |
| kosiyo dānapati bhikkhu; |
| Anuruddho pañcasikho, |
| ānando āsi mātali. |
289.
| 1061 Sūriyo kassapo bhikkhu, |
| moggallānosi candimā; |
| Nārado sāriputtosi, |
| sambuddho āsi vāsavo”ti. |
1062 Sudhābhojanajātakaṃ tatiyaṃ.