-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
21.1.2 Mahāhaṃsajātaka
Asītinipāta
Cūḷahaṃsavagga
Mahāhaṃsajātaka
89.
| 860 “Ete haṃsā pakkamanti, |
| vakkaṅgā bhayameritā; |
| Harittaca hemavaṇṇa, |
| kāmaṃ sumukha pakkama. |
90.
| 861 Ohāya maṃ ñātigaṇā, |
| ekaṃ pāsavasaṃ gataṃ; |
| Anapekkhamānā gacchanti, |
| kiṃ eko avahīyasi. |
91.
| 862 Pateva patataṃ seṭṭha, |
| natthi baddhe sahāyatā; |
| Mā anīghāya hāpesi, |
| kāmaṃ sumukha pakkama”. |
92.
| 863 “Nāhaṃ dukkhaparetopi, |
| dhataraṭṭha tuvaṃ jahe; |
| Jīvitaṃ maraṇaṃ vā me, |
| tayā saddhiṃ bhavissati. |
93.
| 864 Nāhaṃ dukkhaparetopi, |
| dhataraṭṭha tuvaṃ jahe; |
| Na maṃ anariyasaṃyutte, |
| kamme yojetumarahasi. |
94.
| 865 Sakumāro sakhā tyasmi, |
| sacitte casmi te ṭhito; |
| Ñāto senāpati tyāhaṃ, |
| haṃsānaṃ pavaruttama. |
95.
| 866 Kathaṃ ahaṃ vikatthissaṃ, |
| ñātimajjhe ito gato; |
| Taṃ hitvā patataṃ seṭṭha, |
| kiṃ te vakkhāmito gato; |
| Idha pāṇaṃ cajissāmi, |
| nānariyaṃ kattumussahe”. |
96.
| 867 “Eso hi dhammo sumukha, |
| yaṃ tvaṃ ariyapathe ṭhito; |
| Yo bhattāraṃ sakhāraṃ maṃ, |
| na pariccattumussahe. |
97.
| 868 Tañhi me pekkhamānassa, |
| bhayaṃ na tveva jāyati; |
| Adhigacchasi tvaṃ mayhaṃ, |
| evaṃ bhūtassa jīvitaṃ”. |
98.
| 869 Iccevaṃ mantayantānaṃ, |
| Ariyānaṃ ariyavuttinaṃ; |
| Daṇḍamādāya nesādo, |
| Āpatī turito bhusaṃ. |
99.
| 870 Tamāpatantaṃ disvāna, |
| Sumukho atibrūhayi; |
| Aṭṭhāsi purato rañño, |
| Haṃso vissāsayaṃ byathaṃ. |
100.
| 871 “Mā bhāyi patataṃ seṭṭha, |
| na hi bhāyanti tādisā; |
| Ahaṃ yogaṃ payuñjissaṃ, |
| yuttaṃ dhammūpasaṃhitaṃ; |
| Tena pariyāpadānena, |
| khippaṃ pāsā pamokkhasi”. |
101.
| 872 Tassa taṃ vacanaṃ sutvā, |
| sumukhassa subhāsitaṃ; |
| Pahaṭṭhalomo nesādo, |
| añjalissa paṇāmayi. |
102.
| 873 “Na me sutaṃ vā diṭṭhaṃ vā, |
| bhāsanto mānusiṃ dijo; |
| Ariyaṃ bruvāno vakkaṅgo, |
| cajanto mānusiṃ giraṃ. |
103.
| 874 Kiṃ nu tāyaṃ dijo hoti, |
| mutto baddhaṃ upāsasi; |
| Ohāya sakuṇā yanti, |
| kiṃ eko avahīyasi”. |
104.
| 875 “Rājā me so dijāmitta, |
| senāpaccassa kārayiṃ; |
| Tamāpade pariccattuṃ, |
| nussahe vihagādhipaṃ. |
105.
| 876 Mahāgaṇāya bhattā me, |
| mā eko byasanaṃ agā; |
| Tathā taṃ samma nesāda, |
| bhattāyaṃ abhito rame”. |
106.
| 877 “Ariyavattasi vakkaṅga, |
| yo piṇḍamapacāyasi; |
| Cajāmi te taṃ bhattāraṃ, |
| gacchathūbho yathāsukhaṃ”. |
107.
| 878 “Sace attappayogena, |
| ohito haṃsapakkhinaṃ; |
| Paṭigaṇhāma te samma, |
| etaṃ abhayadakkhiṇaṃ. |
108.
| 879 No ce attappayogena, |
| ohito haṃsapakkhinaṃ; |
| Anissaro muñcamamhe, |
| theyyaṃ kayirāsi luddaka”. |
109.
| 880 “Yassa tvaṃ bhatako rañño, |
| kāmaṃ tasseva pāpaya; |
| Tattha saṃyamano rājā, |
| yathābhiññaṃ karissati”. |
110.
| 881 Iccevaṃ vutto nesādo, |
| hemavaṇṇe harittace; |
| Ubho hatthehi saṅgayha, |
| pañjare ajjhavodahi. |
111.
| 882 Te pañjaragate pakkhī, |
| ubho bhassaravaṇṇine; |
| Sumukhaṃ dhataraṭṭhañca, |
| luddo ādāya pakkami. |
112.
| 883 Harīyamāno dhataraṭṭho, |
| sumukhaṃ etadabravi; |
| “Bāḷhaṃ bhāyāmi sumukha, |
| sāmāya lakkhaṇūruyā; |
| Asmākaṃ vadhamaññāya, |
| athattānaṃ vadhissati. |
113.
| 884 Pākahaṃsā ca sumukha, |
| suhemā hemasuttacā; |
| Koñcī samuddatīreva, |
| kapaṇā nūna rucchati”. |
114.
| 885 “Evaṃ mahanto lokassa, |
| appameyyo mahāgaṇī; |
| Ekitthimanusoceyya, |
| nayidaṃ paññavatāmiva. |
115.
| 886 Vātova gandhamādeti, |
| ubhayaṃ chekapāpakaṃ; |
| Bālo āmakapakkaṃva, |
| lolo andhova āmisaṃ. |
116.
| 887 Avinicchayaññu atthesu, |
| mandova paṭibhāsi maṃ; |
| Kiccākiccaṃ na jānāsi, |
| sampatto kālapariyāyaṃ. |
117.
| 888 Aḍḍhummatto udīresi, |
| yo seyyā maññasitthiyo; |
| Bahusādhāraṇā hetā, |
| soṇḍānaṃva surāgharaṃ. |
118.
| 889 Māyā cesā marīcī ca, |
| soko rogo cupaddavo; |
| Kharā ca bandhanā cetā, |
| maccupāsā guhāsayā; |
| Tāsu yo vissase poso, |
| so naresu narādhamo”. |
119.
| 890 “Yaṃ vuddhehi upaññātaṃ, |
| ko taṃ ninditumarahati; |
| Mahābhūtitthiyo nāma, |
| lokasmiṃ udapajjisuṃ. |
120.
| 891 Khiḍḍā paṇihitā tyāsu, |
| rati tyāsu patiṭṭhitā; |
| Bījāni tyāsu rūhanti, |
| yadidaṃ sattā pajāyare; |
| Tāsu ko nibbide poso, |
| pāṇamāsajja pāṇibhi. |
121.
| 892 Tvameva nañño sumukha, |
| thīnaṃ atthesu yuñjasi; |
| Tassa tyajja bhaye jāte, |
| bhītena jāyate mati. |
122.
| 893 Sabbo hi saṃsayaṃ patto, |
| bhayaṃ bhīru titikkhati; |
| Paṇḍitā ca mahantāno, |
| atthe yuñjanti duyyuje. |
123.
| 894 Etadatthāya rājāno, |
| sūramicchanti mantinaṃ; |
| Paṭibāhati yaṃ sūro, |
| āpadaṃ attapariyāyaṃ. |
124.
| 895 Mā no ajja vikantiṃsu, |
| rañño sūdā mahānase; |
| Tathā hi vaṇṇo pattānaṃ, |
| phalaṃ veḷuṃva taṃ vadhi. |
125.
| 896 Muttopi na icchi uḍḍetuṃ, |
| Sayaṃ bandhaṃ upāgami; |
| Sopajja saṃsayaṃ patto, |
| Atthaṃ gaṇhāhi mā mukhaṃ. |
126.
| 897 So taṃ yogaṃ payuñjassu, |
| yuttaṃ dhammūpasaṃhitaṃ; |
| Tava pariyāpadānena, |
| mama pāṇesanaṃ cara”. |
127.
| 898 “Mā bhāyi patataṃ seṭṭha, |
| na hi bhāyanti tādisā; |
| Ahaṃ yogaṃ payuñjissaṃ, |
| yuttaṃ dhammūpasaṃhitaṃ; |
| Mama pariyāpadānena, |
| khippaṃ pāsā pamokkhasi”. |
128.
| 899 So luddo haṃsakājena, |
| rājadvāraṃ upāgami; |
| “Paṭivedetha maṃ rañño, |
| dhataraṭṭhāyamāgato”. |
129.
| 900 Te disvā puññasaṅkāse, |
| ubho lakkhaṇasammate; |
| Khalu saṃyamano rājā, |
| amacce ajjhabhāsatha. |
130.
| 901 “Detha luddassa vatthāni, |
| annaṃ pānañca bhojanaṃ; |
| Kāmaṅkaro hiraññassa, |
| yāvanto esa icchati”. |
131.
| 902 Disvā luddaṃ pasannattaṃ, |
| Kāsirājā tadabravi; |
| “Yadyāyaṃ samma khemaka, |
| Puṇṇā haṃsehi tiṭṭhati. |
132.
| 903 Kathaṃ rucimajjhagataṃ, |
| pāsahattho upāgami; |
| Okiṇṇaṃ ñātisaṅghehi, |
| nimmajjhimaṃ kathaṃ gahi”. |
133.
| 904 “Ajja me sattamā ratti, |
| adanāni upāsato; |
| Padametassa anvesaṃ, |
| appamatto ghaṭassito. |
134.
| 905 Athassa padamaddakkhiṃ, |
| carato adanesanaṃ; |
| Tatthāhaṃ odahiṃ pāsaṃ, |
| evaṃ taṃ dijamaggahiṃ”. |
135.
| 906 “Ludda dve ime sakuṇā, |
| atha ekoti bhāsasi; |
| Cittaṃ nu te vipariyattaṃ, |
| adu kiṃ nu jigīsasi”. |
136.
| 907 “Yassa lohitakā tālā, |
| tapanīyanibhā subhā; |
| Uraṃ saṃhacca tiṭṭhanti, |
| so me bandhaṃ upāgami. |
137.
| 908 Athāyaṃ bhassaro pakkhī, |
| abaddho baddhamāturaṃ; |
| Ariyaṃ bruvāno aṭṭhāsi, |
| cajanto mānusiṃ giraṃ”. |
138.
| 909 “Atha kiṃ dāni sumukha, |
| Hanuṃ saṃhacca tiṭṭhasi; |
| Adu me parisaṃ patto, |
| Bhayā bhīto na bhāsasi”. |
139.
| 910 “Nāhaṃ kāsipati bhīto, |
| ogayha parisaṃ tava; |
| Nāhaṃ bhayā na bhāsissaṃ, |
| vākyaṃ atthamhi tādise”. |
140.
| 911 “Na te abhisaraṃ passe, |
| na rathe napi pattike; |
| Nāssa cammaṃ va kīṭaṃ vā, |
| vammite ca dhanuggahe. |
141.
| 912 Na hiraññaṃ suvaṇṇaṃ vā, |
| nagaraṃ vā sumāpitaṃ; |
| Okiṇṇaparikhaṃ duggaṃ, |
| daḷhamaṭṭālakoṭṭhakaṃ; |
| Yattha paviṭṭho sumukha, |
| bhāyitabbaṃ na bhāyasi”. |
142.
| 913 “Na me abhisarenattho, |
| nagarena dhanena vā; |
| Apathena pathaṃ yāma, |
| antalikkhecarā mayaṃ. |
143.
| 914 Sutā ca paṇḍitā tyamhā, |
| nipuṇā atthacintakā; |
| Bhāsematthavatiṃ vācaṃ, |
| sacce cassa patiṭṭhito. |
144.
| 915 Kiñca tuyhaṃ asaccassa, |
| anariyassa karissati; |
| Musāvādissa luddassa, |
| bhaṇitampi subhāsitaṃ. |
145.
| 916 Taṃ brāhmaṇānaṃ vacanā, |
| imaṃ khemamakārayi; |
| Abhayañca tayā ghuṭṭhaṃ, |
| imāyo dasadhā disā. |
146.
| 917 Ogayha te pokkharaṇiṃ, |
| vippasannodakaṃ suciṃ; |
| Pahūtaṃ cādanaṃ tattha, |
| ahiṃsā cettha pakkhinaṃ. |
147.
| 918 Idaṃ sutvāna nigghosaṃ, |
| āgatamha tavantike; |
| Te te bandhasma pāsena, |
| etaṃ te bhāsitaṃ musā. |
148.
| 919 Musāvādaṃ purakkhatvā, |
| icchālobhañca pāpakaṃ; |
| Ubho sandhimatikkamma, |
| asātaṃ upapajjati”. |
149.
| 920 “Nāparajjhāma sumukha, |
| napi lobhāva maggahiṃ; |
| Sutā ca paṇḍitātyattha- |
| nipuṇā atthacintakā. |
150.
| 921 Appevatthavatiṃ vācaṃ, |
| byāhareyyuṃ idhāgatā; |
| Tathā taṃ samma nesādo, |
| vutto sumukha maggahi”. |
151.
| 922 “Neva bhītā kāsipati, |
| upanītasmi jīvite; |
| Bhāsematthavatiṃ vācaṃ, |
| sampattā kālapariyāyaṃ. |
152.
| 923 Yo migena migaṃ hanti, |
| pakkhiṃ vā pana pakkhinā; |
| Sutena vā sutaṃ kiṇyā, |
| kiṃ anariyataraṃ tato. |
153.
| 924 Yo cāriyarudaṃ bhāse, |
| anariyadhammavassito; |
| Ubho so dhaṃsate lokā, |
| idha ceva parattha ca. |
154.
| 925 Na majjetha yasaṃ patto, |
| na byādhe pattasaṃsayaṃ; |
| Vāyametheva kiccesu, |
| saṃvare vivarāni ca. |
155.
| 926 Ye vuddhā abbhatikkantā, |
| sampattā kālapariyāyaṃ; |
| Idha dhammaṃ caritvāna, |
| evaṃte tidivaṃ gatā. |
156.
| 927 Idaṃ sutvā kāsipati, |
| dhammamattani pālaya; |
| Dhataraṭṭhañca muñcāhi, |
| haṃsānaṃ pavaruttamaṃ”. |
157.
| 928 “Āharantudakaṃ pajjaṃ, |
| āsanañca mahārahaṃ; |
| Pañjarato pamokkhāmi, |
| dhataraṭṭhaṃ yasassinaṃ. |
158.
| 929 Tañca senāpatiṃ dhīraṃ, |
| nipuṇaṃ atthacintakaṃ; |
| Yo sukhe sukhito rañño, |
| dukkhite hoti dukkhito. |
159.
| 930 Ediso kho arahati, |
| piṇḍamasnātu bhattuno; |
| Yathāyaṃ sumukho rañño, |
| pāṇasādhāraṇo sakhā”. |
160.
| 931 Pīṭhañca sabbasovaṇṇaṃ, |
| Aṭṭhapādaṃ manoramaṃ; |
| Maṭṭhaṃ kāsikamatthannaṃ, |
| Dhataraṭṭho upāvisi. |
161.
| 932 Kocchañca sabbasovaṇṇaṃ, |
| veyyagghaparisibbitaṃ; |
| Sumukho ajjhupāvekkhi, |
| dhataraṭṭhassanantarā. |
162.
| 933 Tesaṃ kañcanapattehi, |
| puthū ādāya kāsiyo; |
| Haṃsānaṃ abhihāresuṃ, |
| aggarañño pavāsitaṃ. |
163.
| 934 Disvā abhihaṭaṃ aggaṃ, |
| kāsirājena pesitaṃ; |
| Kusalo khattadhammānaṃ, |
| tato pucchi anantarā. |
164.
| 935 “Kaccinnu bhoto kusalaṃ, |
| kacci bhoto anāmayaṃ; |
| Kacci raṭṭhamidaṃ phītaṃ, |
| dhammena manusāsasi”. |
165.
| 936 “Kusalañceva me haṃsa, |
| atho haṃsa anāmayaṃ; |
| Atho raṭṭhamidaṃ phītaṃ, |
| dhammenaṃ manusāsahaṃ”. |
166.
| 937 “Kacci bhoto amaccesu, |
| doso koci na vijjati; |
| Kacci ca te tavatthesu, |
| nāvakaṅkhanti jīvitaṃ”. |
167.
| 938 “Athopi me amaccesu, |
| doso koci na vijjati; |
| Athopi te mamatthesu, |
| nāvakaṅkhanti jīvitaṃ”. |
168.
| 939 “Kacci te sādisī bhariyā, |
| assavā piyabhāṇinī; |
| Puttarūpayasūpetā, |
| tava chandavasānugā”. |
169.
| 940 “Atho me sādisī bhariyā, |
| assavā piyabhāṇinī; |
| Puttarūpayasūpetā, |
| mama chandavasānugā”. |
170.
| 941 “Kacci raṭṭhaṃ anuppīḷaṃ, |
| akutociupaddavaṃ; |
| Asāhasena dhammena, |
| samena manusāsasi”. |
171.
| 942 “Atho raṭṭhaṃ anuppīḷaṃ, |
| akutociupaddavaṃ; |
| Asāhasena dhammena, |
| samena manusāsahaṃ”. |
172.
| 943 “Kacci santo apacitā, |
| Asanto parivajjitā; |
| No ce dhammaṃ niraṃkatvā, |
| Adhammamanuvattasi”. |
173.
| 944 “Santo ca me apacitā, |
| asanto parivajjitā; |
| Dhammamevānuvattāmi, |
| adhammo me niraṅkato”. |
174.
| 945 “Kacci nānāgataṃ dīghaṃ, |
| samavekkhasi khattiya; |
| Kacci matto madanīye, |
| paralokaṃ na santasi”. |
175.
| 946 “Nāhaṃ anāgataṃ dīghaṃ, |
| samavekkhāmi pakkhima; |
| Ṭhito dasasu dhammesu, |
| paralokaṃ na santase. |
176.
| 947 Dānaṃ sīlaṃ pariccāgaṃ, |
| ajjavaṃ maddavaṃ tapaṃ; |
| Akkodhaṃ avihiṃsañca, |
| khantiñca avirodhanaṃ. |
177.
| 948 Iccete kusale dhamme, |
| ṭhite passāmi attani; |
| Tato me jāyate pīti, |
| somanassañcanappakaṃ. |
178.
| 949 Sumukho ca acintetvā, |
| visajji pharusaṃ giraṃ; |
| Bhāvadosamanaññāya, |
| asmākāyaṃ vihaṅgamo. |
179.
| 950 So kuddho pharusaṃ vācaṃ, |
| nicchāresi ayoniso; |
| Yānasmesu na vijjanti, |
| nayidaṃ paññavatāmiva”. |
180.
| 951 “Atthi me taṃ atisāraṃ, |
| vegena manujādhipa; |
| Dhataraṭṭhe ca baddhasmiṃ, |
| dukkhaṃ me vipulaṃ ahu. |
181.
| 952 Tvaṃ no pitāva puttānaṃ, |
| bhūtānaṃ dharaṇīriva; |
| Asmākaṃ adhipannānaṃ, |
| khamassu rājakuñjara”. |
182.
| 953 “Etaṃ te anumodāma, |
| yaṃ bhāvaṃ na nigūhasi; |
| Khilaṃ pabhindasi pakkhi, |
| ujukosi vihaṅgama. |
183.
| 954 Yaṃ kiñci ratanaṃ atthi, |
| kāsirājanivesane; |
| Rajataṃ jātarūpañca, |
| muttā veḷuriyā bahū. |
184.
| 955 Maṇayo saṅkhamuttā ca, |
| vatthakaṃ haricandanaṃ; |
| Ajinaṃ dantabhaṇḍañca, |
| lohaṃ kāḷāyasaṃ bahuṃ; |
| Etaṃ dadāmi vo vittaṃ, |
| issaraṃ vissajāmi vo”. |
185.
| 956 “Addhā apacitā tyamhā, |
| sakkatā ca rathesabha; |
| Dhammesu vattamānānaṃ, |
| tvaṃ no ācariyo bhava. |
186.
| 957 Ācariya samanuññātā, |
| Tayā anumatā mayaṃ; |
| Taṃ padakkhiṇato katvā, |
| Ñātiṃ passemurindama”. |
187.
| 958 Sabbarattiṃ cintayitvā, |
| mantayitvā yathātathaṃ; |
| Kāsirājā anuññāsi, |
| haṃsānaṃ pavaruttamaṃ. |
188.
| 959 Tato ratyā vivasāne, |
| sūriyuggamanaṃ pati; |
| Pekkhato kāsirājassa, |
| bhavanā te vigāhisuṃ. |
189.
| 960 Te aroge anuppatte, |
| disvāna parame dije; |
| Kekāti makaruṃ haṃsā, |
| puthusaddo ajāyatha. |
190.
| 961 Te patītā pamuttena, |
| bhattunā bhattugāravā; |
| Samantā parikiriṃsu, |
| aṇḍajā laddhapaccayā. |
191.
| 962 Evaṃ mittavataṃ atthā, |
| sabbe honti padakkhiṇā; |
| Haṃsā yathā dhataraṭṭhā, |
| ñātisaṅghaṃ upāgamunti. |
963 Mahāhaṃsajātakaṃ dutiyaṃ.