-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
21.1.1 Cūḷahaṃsajātaka
Asītinipāta
Cūḷahaṃsavagga
Cūḷahaṃsajātaka
1.
| 771 “Sumukha anupacinantā, |
| pakkamanti vihaṅgamā; |
| Gaccha tuvampi mā kaṅkhi, |
| natthi baddhe sahāyatā”. |
2.
| 772 “Gacche vāhaṃ na vā gacche, |
| na tena amaro siyaṃ; |
| Sukhitaṃ taṃ upāsitvā, |
| dukkhitaṃ taṃ kathaṃ jahe. |
3.
| 773 Maraṇaṃ vā tayā saddhiṃ, |
| jīvitaṃ vā tayā vinā; |
| Tadeva maraṇaṃ seyyo, |
| yañce jīve tayā vinā. |
4.
| 774 Nesa dhammo mahārāja, |
| yaṃ taṃ evaṃ gataṃ jahe; |
| Yā gati tuyhaṃ sā mayhaṃ, |
| ruccate vihagādhipa”. |
5.
| 775 “Kā nu pāsena baddhassa, |
| gati aññā mahānasā; |
| Sā kathaṃ cetayānassa, |
| muttassa tava ruccati. |
6.
| 776 Kaṃ vā tvaṃ passase atthaṃ, |
| mama tuyhañca pakkhima; |
| Ñātīnaṃ vāvasiṭṭhānaṃ, |
| ubhinnaṃ jīvitakkhaye. |
7.
| 777 Yaṃ na kañcanadepiñcha, |
| Andhena tamasā gataṃ; |
| Tādise sañcajaṃ pāṇaṃ, |
| Kamatthamabhijotaye”. |
8.
| 778 “Kathaṃ nu patataṃ seṭṭha, |
| Dhamme atthaṃ na bujjhasi; |
| Dhammo apacito santo, |
| Atthaṃ dasseti pāṇinaṃ. |
9.
| 779 Sohaṃ dhammaṃ apekkhāno, |
| dhammā catthaṃ samuṭṭhitaṃ; |
| Bhattiñca tayi sampassaṃ, |
| nāvakaṅkhāmi jīvitaṃ. |
10.
| 780 Addhā eso sataṃ dhammo, |
| yo mitto mittamāpade; |
| Na caje jīvitassāpi, |
| hetudhammamanussaraṃ”. |
11.
| 781 “Svāyaṃ dhammo ca te ciṇṇo, |
| bhatti ca viditā mayi; |
| Kāmaṃ karassu mayhetaṃ, |
| gacchevānumato mayā. |
12.
| 782 Api tvevaṃ gate kāle, |
| yaṃ khaṇḍaṃ ñātinaṃ mayā; |
| Tayā taṃ buddhisampannaṃ, |
| assa paramasaṃvutaṃ”. |
13.
| 783 Iccevaṃ mantayantānaṃ, |
| Ariyānaṃ ariyavuttinaṃ; |
| Paccadissatha nesādo, |
| Āturānamivantako. |
14.
| 784 Te sattumabhisañcikkha, |
| dīgharattaṃ hitā dijā; |
| Tuṇhīmāsittha ubhayo, |
| na sañcalesumāsanā. |
15.
| 785 Dhataraṭṭhe ca disvāna, |
| samuḍḍente tato tato; |
| Abhikkamatha vegena, |
| dijasattu dijādhipe. |
16.
| 786 So ca vegenabhikkamma, |
| āsajja parame dije; |
| Paccakamittha nesādo, |
| baddhā iti vicintayaṃ. |
17.
| 787 Ekaṃva baddhamāsīnaṃ, |
| abaddhañca punāparaṃ; |
| Āsajja baddhamāsīnaṃ, |
| pekkhamānamadīnavaṃ. |
18.
| 788 Tato so vimatoyeva, |
| paṇḍare ajjhabhāsatha; |
| Pavaḍḍhakāye āsīne, |
| dijasaṅghagaṇādhipe. |
19.
| 789 “Yannu pāsena mahatā, |
| baddho na kurute disaṃ; |
| Atha kasmā abaddho tvaṃ, |
| balī pakkhi na gacchasi. |
20.
| 790 Kiṃ nu tyāyaṃ dijo hoti, |
| mutto baddhaṃ upāsasi; |
| Ohāya sakuṇā yanti, |
| kiṃ eko avahīyasi”. |
21.
| 791 “Rājā me so dijāmitta, |
| sakhā pāṇasamo ca me; |
| Neva naṃ vijahissāmi, |
| yāva kālassa pariyāyaṃ”. |
22.
| 792 “Kathaṃ panāyaṃ vihaṅgo, |
| nāddasa pāsamoḍḍitaṃ; |
| Padañhetaṃ mahantānaṃ, |
| boddhumarahanti āpadaṃ”. |
23.
| 793 “Yadā parābhavo hoti, |
| poso jīvitasaṅkhaye; |
| Atha jālañca pāsañca, |
| āsajjāpi na bujjhati. |
24.
| 794 Api tveva mahāpañña, |
| pāsā bahuvidhā tatā; |
| Guyhamāsajja bajjhanti, |
| athevaṃ jīvitakkhaye”. |
25.
| 795 “Api nāyaṃ tayā saddhiṃ, |
| saṃvāsassa sukhudrayo; |
| Api no anumaññāsi, |
| api no jīvitaṃ dade”. |
26.
| 796 “Na ceva me tvaṃ baddhosi, |
| napi icchāmi te vadhaṃ; |
| Kāmaṃ khippamito gantvā, |
| jīva tvaṃ anigho ciraṃ”. |
27.
| 797 “Nevāhametamicchāmi, |
| aññatretassa jīvitā; |
| Sace ekena tuṭṭhosi, |
| muñcetaṃ mañca bhakkhaya. |
28.
| 798 Ārohapariṇāhena, |
| tulyāsmā vayasā ubho; |
| Na te lābhena jīvatthi, |
| etena niminā tuvaṃ. |
29.
| 799 Tadiṅgha samapekkhassu, |
| hotu giddhi tavamhasu; |
| Maṃ pubbe bandha pāsena, |
| pacchā muñca dijādhipaṃ. |
30.
| 800 Tāvadeva ca te lābho, |
| katāssa yācanāya ca; |
| Mitti ca dhataraṭṭhehi, |
| yāvajīvāya te siyā”. |
31.
| 801 “Passantu no mahāsaṃghā, |
| tayā muttaṃ ito gataṃ; |
| Mittāmaccā ca bhaccā ca, |
| puttadārā ca bandhavā. |
32.
| 802 Na ca te tādisā mittā, |
| bahūnaṃ idha vijjati; |
| Yathā tvaṃ dhataraṭṭhassa, |
| pāṇasādhāraṇo sakhā. |
33.
| 803 So te sahāyaṃ muñcāmi, |
| hotu rājā tavānugo; |
| Kāmaṃ khippamito gantvā, |
| ñātimajjhe virocatha”. |
34.
| 804 “So patīto pamuttena, |
| bhattunā bhattugāravo; |
| Ajjhabhāsatha vakkaṅgo, |
| vācaṃ kaṇṇasukhaṃ bhaṇaṃ. |
35.
| 805 Evaṃ luddaka nandassu, |
| saha sabbehi ñātibhi; |
| Yathāhamajja nandāmi, |
| muttaṃ disvā dijādhipaṃ”. |
36.
| 806 “Ehi taṃ anusikkhāmi, |
| Yathā tvamapi lacchase; |
| Lābhaṃ tavāyaṃ dhataraṭṭho, |
| Pāpaṃ kiñci na dakkhati. |
37.
| 807 Khippamantepuraṃ netvā, |
| rañño dassehi no ubho; |
| Abaddhe pakatibhūte, |
| kāje ubhayato ṭhite. |
38.
| 808 Dhataraṭṭhā mahārāja, |
| haṃsādhipatino ime; |
| Ayañhi rājā haṃsānaṃ, |
| ayaṃ senāpatītaro. |
39.
| 809 Asaṃsayaṃ imaṃ disvā, |
| haṃsarājaṃ narādhipo; |
| Patīto sumano vitto, |
| bahuṃ dassati te dhanaṃ”. |
40.
| 810 Tassa taṃ vacanaṃ sutvā, |
| kammunā upapādayi; |
| Khippamantepuraṃ gantvā, |
| rañño haṃse adassayi; |
| Abaddhe pakatibhūte, |
| kāje ubhayato ṭhite. |
41.
| 811 “Dhataraṭṭhā mahārāja, |
| haṃsādhipatino ime; |
| Ayañhi rājā haṃsānaṃ, |
| ayaṃ senāpatītaro”. |
42.
| 812 “Kathaṃ panime vihaṅgā, |
| tava hatthattamāgatā; |
| Kathaṃ luddo mahantānaṃ, |
| issare idha ajjhagā”. |
43.
| 813 “Vihitā santime pāsā, |
| pallalesu janādhipa; |
| Yaṃ yadāyatanaṃ maññe, |
| dijānaṃ pāṇarodhanaṃ. |
44.
| 814 Tādisaṃ pāsamāsajja, |
| haṃsarājā abajjhatha; |
| Taṃ abaddho upāsīno, |
| mamāyaṃ ajjhabhāsatha. |
45.
| 815 Sudukkaraṃ anariyehi, |
| dahate bhāvamuttamaṃ; |
| Bhatturatthe parakkanto, |
| dhammayutto vihaṅgamo. |
46.
| 816 Attanāyaṃ cajitvāna, |
| jīvitaṃ jīvitāraho; |
| Anutthunanto āsīno, |
| bhattu yācittha jīvitaṃ. |
47.
| 817 Tassa taṃ vacanaṃ sutvā, |
| pasādamahamajjhagā; |
| Tato naṃ pāmuciṃ pāsā, |
| anuññāsiṃ sukhena ca. |
48.
| 818 So patīto pamuttena, |
| bhattunā bhattugāravo; |
| Ajjhabhāsatha vakkaṅgo, |
| vācaṃ kaṇṇasukhaṃ bhaṇaṃ. |
49.
| 819 ‘Evaṃ luddaka nandassu, |
| saha sabbehi ñātibhi; |
| Yathāhamajja nandāmi, |
| muttaṃ disvā dijādhipaṃ. |
50.
| 820 Ehi taṃ anusikkhāmi, |
| yathā tvamapi lacchase; |
| Lābhaṃ tavāyaṃ dhataraṭṭho, |
| pāpaṃ kiñci na dakkhati. |
51.
| 821 Khippamantepuraṃ netvā, |
| rañño dassehi no ubho; |
| Abaddhe pakatibhūte, |
| kāje ubhayato ṭhite. |
52.
| 822 “ Dhataraṭṭhā mahārāja, |
| haṃsādhipatino ime; |
| Ayañhi rājā haṃsānaṃ, |
| ayaṃ senāpatītaro ” . |
53.
| 823 Asaṃsayaṃ imaṃ disvā, |
| haṃsarājaṃ narādhipo; |
| Patīto sumano vitto, |
| bahuṃ dassati te dhanaṃ’. |
54.
| 824 Evametassa vacanā, |
| ānītāme ubho mayā; |
| Ettheva hi ime āsuṃ, |
| ubho anumatā mayā. |
55.
| 825 Soyaṃ evaṃ gato pakkhī, |
| dijo paramadhammiko; |
| Mādisassa hi luddassa, |
| janayeyyātha maddavaṃ. |
56.
| 826 Upāyanañca te deva, |
| nāññaṃ passāmi edisaṃ; |
| Sabbasākuṇikāgāme, |
| taṃ passa manujādhipa”. |
57.
| 827 Disvā nisinnaṃ rājānaṃ, |
| pīṭhe sovaṇṇaye subhe; |
| Ajjhabhāsatha vakkaṅgo, |
| vācaṃ kaṇṇasukhaṃ bhaṇaṃ. |
58.
| 828 “Kaccinnu bhoto kusalaṃ, |
| kacci bhoto anāmayaṃ; |
| Kacci raṭṭhamidaṃ phītaṃ, |
| dhammena manusāsasi”. |
59.
| 829 “Kusalañceva me haṃsa, |
| Atho haṃsa anāmayaṃ; |
| Atho raṭṭhamidaṃ phītaṃ, |
| Dhammena manusāsahaṃ”. |
60.
| 830 “Kacci bhoto amaccesu, |
| doso koci na vijjati; |
| Kacci ca te tavatthesu, |
| nāvakaṅkhanti jīvitaṃ”. |
61.
| 831 “Athopi me amaccesu, |
| doso koci na vijjati; |
| Athopi te mamatthesu, |
| nāvakaṅkhanti jīvitaṃ”. |
62.
| 832 “Kacci te sādisī bhariyā, |
| assavā piyabhāṇinī; |
| Puttarūpayasūpetā, |
| tava chandavasānugā”. |
63.
| 833 “Atho me sādisī bhariyā, |
| assavā piyabhāṇinī; |
| Puttarūpayasūpetā, |
| mama chandavasānugā. |
64.
| 834 Bhavantaṃ kacci nu mahā- |
| sattuhatthattataṃ gato; |
| Dukkhamāpajji vipulaṃ, |
| tasmiṃ paṭhamamāpade. |
65.
| 835 Kacci yantāpatitvāna, |
| daṇḍena samapothayi; |
| Evametesaṃ jammānaṃ, |
| pātikaṃ bhavati tāvade”. |
66.
| 836 “Khemamāsi mahārāja, |
| evamāpadiyā sati; |
| Na cāyaṃ kiñci rasmāsu, |
| sattūva samapajjatha. |
67.
| 837 Paccagamittha nesādo, |
| pubbeva ajjhabhāsatha; |
| Tadāyaṃ sumukhoyeva, |
| paṇḍito paccabhāsatha. |
68.
| 838 Tassa taṃ vacanaṃ sutvā, |
| pasādamayamajjhagā; |
| Tato maṃ pāmucī pāsā, |
| anuññāsi sukhena ca. |
69.
| 839 Idañca sumukheneva, |
| etadatthāya cintitaṃ; |
| Bhoto sakāsegamanaṃ, |
| etassa dhanamicchatā”. |
70.
| 840 “Svāgatañcevidaṃ bhavataṃ, |
| patīto casmi dassanā; |
| Eso cāpi bahuṃ vittaṃ, |
| labhataṃ yāvadicchati”. |
71.
| 841 Santappayitvā nesādaṃ, |
| bhogehi manujādhipo; |
| Ajjhabhāsatha vakkaṅgaṃ, |
| vācaṃ kaṇṇasukhaṃ bhaṇaṃ. |
72.
| 842 “Yaṃ khalu dhammamādhīnaṃ, |
| vaso vattati kiñcanaṃ; |
| Sabbatthissariyaṃ tava, |
| taṃ pasāsa yadicchatha. |
73.
| 843 Dānatthaṃ upabhottuṃ vā, |
| yaṃ caññaṃ upakappati; |
| Etaṃ dadāmi vo vittaṃ, |
| issariyaṃ vissajāmi vo”. |
74.
| 844 “Yathā ca myāyaṃ sumukho, |
| ajjhabhāseyya paṇḍito; |
| Kāmasā buddhisampanno, |
| taṃ myāssa paramappiyaṃ”. |
75.
| 845 “Ahaṃ khalu mahārāja, |
| nāgarājārivantaraṃ; |
| Paṭivattuṃ na sakkomi, |
| na me so vinayo siyā. |
76.
| 846 Amhākañceva so seṭṭho, |
| tvañca uttamasattavo; |
| Bhūmipālo manussindo, |
| pūjā bahūhi hetuhi. |
77.
| 847 Tesaṃ ubhinnaṃ bhaṇataṃ, |
| vattamāne vinicchaye; |
| Nantaraṃ paṭivattabbaṃ, |
| pessena manujādhipa”. |
78.
| 848 “Dhammena kira nesādo, |
| paṇḍito aṇḍajo iti; |
| Na heva akatattassa, |
| nayo etādiso siyā. |
79.
| 849 Evaṃ aggapakatimā, |
| evaṃ uttamasattavo; |
| Yāvatatthi mayā diṭṭhā, |
| nāññaṃ passāmi edisaṃ. |
80.
| 850 Tuṭṭhosmi vo pakatiyā, |
| vākyena madhurena ca; |
| Eso cāpi mamacchando, |
| ciraṃ passeyya vo ubho”. |
81.
| 851 “Yaṃ kiccaṃ parame mitte, |
| katamasmāsu taṃ tayā; |
| Pattā nissaṃsayaṃ tyāmhā, |
| bhattirasmāsu yā tava. |
82.
| 852 Aduñca nūna sumahā, |
| ñātisaṅghassa mantaraṃ; |
| Adassanena asmākaṃ, |
| dukkhaṃ bahūsu pakkhisu. |
83.
| 853 Tesaṃ sokavighātāya, |
| Tayā anumatā mayaṃ; |
| Taṃ padakkhiṇato katvā, |
| Ñātiṃ passemurindama. |
84.
| 854 Addhāhaṃ vipulaṃ pītiṃ, |
| bhavataṃ vindāmi dassanā; |
| Eso cāpi mahā attho, |
| ñātivissāsanā siyā”. |
85.
| 855 Idaṃ vatvā dhataraṭṭho, |
| haṃsarājā narādhipaṃ; |
| Uttamaṃ javamanvāya, |
| ñātisaṅghaṃ upāgamuṃ. |
86.
| 856 Te aroge anuppatte, |
| disvāna parame dije; |
| Kekāti makaruṃ haṃsā, |
| puthusaddo ajāyatha. |
87.
| 857 Te patītā pamuttena, |
| bhattunā bhattugāravā; |
| Samantā parikiriṃsu, |
| aṇḍajā laddhapaccayā. |
88.
| 858 Evaṃ mittavataṃ atthā, |
| sabbe honti padakkhiṇā; |
| Haṃsā yathā dhataraṭṭhā, |
| ñātisaṅghaṃ upāgamunti. |
859 Cūḷahaṃsajātakaṃ paṭhamaṃ.