-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
18.1.2 Ummādantījātaka
Paṇṇāsanipāta
Niḷinikāvagga
Ummādantījātaka
57.
| 312 “Nivesanaṃ kassa nudaṃ sunanda, |
| Pākārena paṇḍumayena guttaṃ; |
| Kā dissati aggisikhāva dūre, |
| Vehāyasaṃ pabbataggeva acci. |
58.
| 313 Dhītā nvayaṃ kassa sunanda hoti, |
| Suṇisā nvayaṃ kassa athopi bhariyā; |
| Akkhāhi me khippamidheva puṭṭho, |
| Avāvaṭā yadi vā atthi bhattā”. |
59.
| 314 “Ahañhi jānāmi janinda etaṃ, |
| Matyā ca petyā ca athopi assā; |
| Taveva so puriso bhūmipāla, |
| Rattindivaṃ appamatto tavatthe. |
60.
| 315 Iddho ca phīto ca suvaḍḍhito ca, |
| Amacco ca te aññataro janinda; |
| Tassesā bhariyābhipārakassa, |
| Ummādantī nāmadheyyena rāja”. |
61.
| 316 “Ambho ambho nāmamidaṃ imissā, |
| Matyā ca petyā ca kataṃ susādhu; |
| Tadā hi mayhaṃ avalokayantī, |
| Ummattakaṃ ummadantī akāsi. |
62.
| 317 Yā puṇṇamāse migamandalocanā, |
| Upāvisi puṇḍarīkattacaṅgī; |
| Dve puṇṇamāyo tadahū amaññahaṃ, |
| Disvāna pārāvatarattavāsiniṃ. |
63.
| 318 Aḷārapamhehi subhehi vaggubhi, |
| Palobhayantī maṃ yadā udikkhati; |
| Vijambhamānā harateva me mano, |
| Jātā vane kimpurisīva pabbate. |
64.
| 319 Tadā hi brahatī sāmā, |
| āmuttamaṇikuṇḍalā; |
| Ekaccavasanā nārī, |
| migī bhantāvudikkhati. |
65.
| 320 Kadāssu maṃ tambanakhā sulomā, |
| Bāhāmudū candanasāralittā; |
| Vaṭṭaṅgulī sannatadhīrakuttiyā, |
| Nārī upaññissati sīsato subhā. |
66.
| 321 Kadāssu maṃ kañcanajāluracchadā, |
| Dhītā tirīṭissa vilaggamajjhā; |
| Mudūhi bāhāhi palissajissati, |
| Brahāvane jātadumaṃva māluvā. |
67.
| 322 Kadāssu lākhārasarattasucchavī, |
| Bindutthanī puṇḍarīkattacaṅgī; |
| Mukhaṃ mukhena upanāmayissati, |
| Soṇḍova soṇḍassa surāya thālaṃ. |
68.
| 323 Yadāddasaṃ taṃ tiṭṭhantiṃ, |
| Sabbabhaddaṃ manoramaṃ; |
| Tato sakassa cittassa, |
| Nāvabodhāmi kañcinaṃ. |
69.
| 324 Ummādantimahaṃ daṭṭhā, |
| āmuttamaṇikuṇḍalaṃ; |
| Na supāmi divārattiṃ, |
| sahassaṃva parājito. |
70.
| 325 Sakko ce me varaṃ dajjā, |
| so ca labbhetha me varo; |
| Ekarattaṃ dvirattaṃ vā, |
| bhaveyyaṃ abhipārako; |
| Ummādantyā ramitvāna, |
| sivirājā tato siyaṃ”. |
71.
| 326 “Bhūtāni me bhūtapatī namassato, |
| Āgamma yakkho idametadabravi; |
| Rañño mano ummadantyā niviṭṭho, |
| Dadāmi te taṃ paricārayassu”. |
72.
| 327 “Puññā ca dhaṃse amaro na camhi, |
| Jano ca me pāpamidañca jaññā; |
| Bhuso ca tyassa manaso vighāto, |
| Datvā piyaṃ ummadantiṃ adaṭṭhā”. |
73.
| 328 “Janinda nāññatra tayā mayā vā, |
| Sabbāpi kammassa katassa jaññā; |
| Yaṃ te mayā ummadantī padinnā, |
| Bhusehi rājā vanathaṃ sajāhi”. |
74.
| 329 “Yo pāpakaṃ kamma karaṃ manusso, |
| So maññati māyida maññiṃsu aññe; |
| Passanti bhūtāni karontametaṃ, |
| Yuttā ca ye honti narā pathabyā. |
75.
| 330 Añño nu te koci naro pathabyā, |
| Saddheyya lokasmi na me piyāti; |
| Bhuso ca tyassa manaso vighāto, |
| Datvā piyaṃ ummadantiṃ adaṭṭhā”. |
76.
| 331 “Addhā piyā mayha janinda esā, |
| Na sā mamaṃ appiyā bhūmipāla; |
| Gaccheva tvaṃ ummadantiṃ bhadante, |
| Sīhova selassa guhaṃ upeti”. |
77.
| 332 “Na pīḷitā attadukhena dhīrā, |
| Sukhapphalaṃ kamma pariccajanti; |
| Sammohitā vāpi sukhena mattā, |
| Na pāpakammañca samācaranti”. |
78.
| 333 “Tuvañhi mātā ca pitā ca mayhaṃ, |
| Bhattā patī posako devatā ca; |
| Dāso ahaṃ tuyha saputtadāro, |
| Yathāsukhaṃ sāmi karohi kāmaṃ”. |
79.
| 334 “Yo issaromhīti karoti pāpaṃ, |
| Katvā ca so nuttasate paresaṃ; |
| Na tena so jīvati dīghamāyu, |
| Devāpi pāpena samekkhare naṃ. |
80.
| 335 Aññātakaṃ sāmikehī padinnaṃ, |
| Dhamme ṭhitā ye paṭicchanti dānaṃ; |
| Paṭicchakā dāyakā cāpi tattha, |
| Sukhapphalaññeva karonti kammaṃ. |
81.
| 336 Añño nu te koci naro pathabyā, |
| Saddheyya lokasmi na me piyāti; |
| Bhuso ca tyassa manaso vighāto, |
| Datvā piyaṃ ummadantiṃ adaṭṭhā”. |
82.
| 337 “Addhā piyā mayha janinda esā, |
| Na sā mamaṃ appiyā bhūmipāla; |
| Yaṃ te mayā ummadantī padinnā, |
| Bhusehi rājā vanathaṃ sajāhi”. |
83.
| 338 “Yo attadukkhena parassa dukkhaṃ, |
| Sukhena vā attasukhaṃ dahāti; |
| Yathevidaṃ mayha tathā paresaṃ, |
| Yo evaṃ jānāti sa vedi dhammaṃ. |
84.
| 339 Añño nu te koci naro pathabyā, |
| Saddheyya lokasmi na me piyāti; |
| Bhuso ca tyassa manaso vighāto, |
| Datvā piyaṃ ummadantiṃ adaṭṭhā”. |
85.
| 340 “Janinda jānāsi piyā mamesā, |
| Na sā mamaṃ appiyā bhūmipāla; |
| Piyena te dammi piyaṃ janinda, |
| Piyadāyino deva piyaṃ labhanti”. |
86.
| 341 “So nūnāhaṃ vadhissāmi, |
| attānaṃ kāmahetukaṃ; |
| Na hi dhammaṃ adhammena, |
| ahaṃ vadhitumussahe”. |
87.
| 342 “Sace tuvaṃ mayha satiṃ janinda, |
| Na kāmayāsi naravīra seṭṭha; |
| Cajāmi naṃ sabbajanassa sibyā, |
| Mayā pamuttaṃ tato avhayesi naṃ”. |
88.
| 343 “Adūsiyañce abhipāraka tvaṃ, |
| Cajāsi katte ahitāya tyassa; |
| Mahā ca te upavādopi assa, |
| Na cāpi tyassa nagaramhi pakkho”. |
89.
| 344 “Ahaṃ sahissaṃ upavādametaṃ, |
| Nindaṃ pasaṃsaṃ garahañca sabbaṃ; |
| Mametamāgacchatu bhūmipāla, |
| Yathāsukhaṃ sivi karohi kāmaṃ”. |
90.
| 345 “Yo neva nindaṃ na panappasaṃsaṃ, |
| Ādiyati garahaṃ nopi pūjaṃ; |
| Sirī ca lakkhī ca apeti tamhā, |
| Āpo suvuṭṭhīva yathā thalamhā”. |
91.
| 346 “Yaṃ kiñci dukkhañca sukhañca etto, |
| Dhammātisārañca manovighātaṃ; |
| Urasā ahaṃ paccuttarissāmi sabbaṃ, |
| Pathavī yathā thāvarānaṃ tasānaṃ”. |
92.
| 347 “Dhammātisārañca manovighātaṃ, |
| Dukkhañca nicchāmi ahaṃ paresaṃ; |
| Ekovimaṃ hārayissāmi bhāraṃ, |
| Dhamme ṭhito kiñci ahāpayanto”. |
93.
| 348 “Saggūpagaṃ puññakammaṃ janinda, |
| Mā me tuvaṃ antarāyaṃ akāsi; |
| Dadāmi te ummadantiṃ pasanno, |
| Rājāva yaññe dhanaṃ brāhmaṇānaṃ”. |
94.
| 349 “Addhā tuvaṃ katte hitesi mayhaṃ, |
| Sakhā mamaṃ ummadantī tuvañca; |
| Nindeyyu devā pitaro ca sabbe, |
| Pāpañca passaṃ abhisamparāyaṃ”. |
95.
| 350 “Na hetadhammaṃ sivirāja vajjuṃ, |
| Sanegamā jānapadā ca sabbe; |
| Yaṃ te mayā ummadantī padinnā, |
| Bhusehi rājā vanathaṃ sajāhi”. |
96.
| 351 “Addhā tuvaṃ katte hitesi mayhaṃ, |
| Sakhā mamaṃ ummadantī tuvañca; |
| Satañca dhammāni sukittitāni, |
| Samuddavelāva duraccayāni”. |
97.
| 352 “Āhuneyyo mesi hitānukampī, |
| Dhātā vidhātā casi kāmapālo; |
| Tayī hutā rāja mahapphalā hi, |
| Kāmena me ummadantiṃ paṭiccha”. |
98.
| 353 “Addhā hi sabbaṃ abhipāraka tvaṃ, |
| Dhammaṃ acārī mama kattuputta; |
| Añño nu te ko idha sotthikattā, |
| Dvipado naro aruṇe jīvaloke”. |
99.
| 354 “Tuvaṃ nu seṭṭho tvamanuttarosi, |
| Tvaṃ dhammagutto dhammavidū sumedho; |
| So dhammagutto cirameva jīva, |
| Dhammañca me desaya dhammapāla”. |
100.
| 355 “Tadiṅgha abhipāraka, |
| suṇohi vacanaṃ mama; |
| Dhammaṃ te desayissāmi, |
| sataṃ āsevitaṃ ahaṃ. |
101.
| 356 Sādhu dhammaruci rājā, |
| sādhu paññāṇavā naro; |
| Sādhu mittānamaddubbho, |
| pāpassākaraṇaṃ sukhaṃ. |
102.
| 357 Akkodhanassa vijite, |
| ṭhitadhammassa rājino; |
| Sukhaṃ manussā āsetha, |
| sītacchāyāya saṅghare. |
103.
| 358 Na cāhametaṃ abhirocayāmi, |
| Kammaṃ asamekkhakataṃ asādhu; |
| Ye vāpi ñatvāna sayaṃ karonti, |
| Upamā imā mayhaṃ tuvaṃ suṇohi. |
104.
| 359 Gavañce taramānānaṃ, |
| jimhaṃ gacchati puṅgavo; |
| Sabbā tā jimhaṃ gacchanti, |
| nette jimhaṃ gate sati. |
105.
| 360 Evameva manussesu, |
| yo hoti seṭṭhasammato; |
| So ce adhammaṃ carati, |
| pageva itarā pajā; |
| Sabbaṃ raṭṭhaṃ dukhaṃ seti, |
| rājā ce hoti adhammiko. |
106.
| 361 Gavañce taramānānaṃ, |
| ujuṃ gacchati puṅgavo; |
| Sabbā gāvī ujuṃ yanti, |
| nette ujuṃ gate sati. |
107.
| 362 Evameva manussesu, |
| yo hoti seṭṭhasammato; |
| So sace dhammaṃ carati, |
| pageva itarā pajā; |
| Sabbaṃ raṭṭhaṃ sukhaṃ seti, |
| rājā ce hoti dhammiko. |
108.
| 363 Na cāpāhaṃ adhammena, |
| amarattamabhipatthaye; |
| Imaṃ vā pathaviṃ sabbaṃ, |
| vijetuṃ abhipāraka. |
109.
| 364 Yañhi kiñci manussesu, |
| ratanaṃ idha vijjati; |
| Gāvo dāso hiraññañca, |
| vatthiyaṃ haricandanaṃ. |
110.
| 365 Assitthiyo ratanaṃ maṇikañca, |
| Yañcāpi me candasūriyā abhipālayanti; |
| Na tassa hetu visamaṃ careyyaṃ, |
| Majjhe sivīnaṃ usabhomhi jāto. |
111.
| 366 Netā hitā uggato raṭṭhapālo, |
| Dhammaṃ sivīnaṃ apacāyamāno; |
| So dhammamevānuvicintayanto, |
| Tasmā sake cittavase na vatto”. |
112.
| 367 “Addhā tuvaṃ mahārāja, |
| niccaṃ abyasanaṃ sivaṃ; |
| Karissasi ciraṃ rajjaṃ, |
| paññā hi tava tādisī. |
113.
| 368 Etaṃ te anumodāma, |
| yaṃ dhammaṃ nappamajjasi; |
| Dhammaṃ pamajja khattiyo, |
| raṭṭhā cavati issaro. |
114.
| 369 Dhammaṃ cara mahārāja, |
| mātāpitūsu khattiya; |
| Idha dhammaṃ caritvāna, |
| rāja saggaṃ gamissasi. |
115.
| 370 Dhammaṃ cara mahārāja, |
| puttadāresu khattiya; |
| …pe… |
116.
| 371 Dhammaṃ cara mahārāja, |
| mittāmaccesu khattiya; |
| …pe… |
117.
| 372 Dhammaṃ cara mahārāja, |
| vāhanesu balesu ca; |
| …pe… |
118.
| 373 Dhammaṃ cara mahārāja, |
| gāmesu nigamesu ca; |
| …pe… |
119.
| 374 Dhammaṃ cara mahārāja, |
| raṭṭhesu janapadesu ca; |
| …pe… |
120.
| 375 Dhammaṃ cara mahārāja, |
| samaṇabrāhmaṇesu ca; |
| …pe… |
121.
| 376 Dhammaṃ cara mahārāja, |
| migapakkhīsu khattiya; |
| …pe… |
122.
| 377 Dhammaṃ cara mahārāja, |
| dhammo ciṇṇo sukhāvaho; |
| Idha dhammaṃ caritvāna, |
| rāja saggaṃ gamissasi. |
123.
| 378 Dhammaṃ cara mahārāja, |
| saindā devā sabrahmakā; |
| Suciṇṇena divaṃ pattā, |
| mā dhammaṃ rāja pāmado”ti. |
379 Ummādantījātakaṃ dutiyaṃ.