-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
18.1.3 Mahābodhijātaka
Paṇṇāsanipāta
Niḷinikāvagga
Mahābodhijātaka
124.
| 380 “Kiṃ nu daṇḍaṃ kimajinaṃ, |
| kiṃ chattaṃ kimupāhanaṃ; |
| Kimaṅkusañca pattañca, |
| saṅghāṭiñcāpi brāhmaṇa; |
| Taramānarūpohāsi, |
| kiṃ nu patthayase disaṃ”. |
125.
| 381 “Dvādasetāni vassāni, |
| vusitāni tavantike; |
| Nābhijānāmi soṇena, |
| piṅgalenābhikūjitaṃ. |
126.
| 382 Svāyaṃ dittova nadati, |
| sukkadāṭhaṃ vidaṃsayaṃ; |
| Tava sutvā sabhariyassa, |
| vītasaddhassa maṃ pati”. |
127.
| 383 “Ahu esa kato doso, |
| yathā bhāsasi brāhmaṇa; |
| Esa bhiyyo pasīdāmi, |
| vasa brāhmaṇa māgamā”. |
128.
| 384 “Sabbaseto pure āsi, |
| tatopi sabalo ahu; |
| Sabbalohitako dāni, |
| kālo pakkamituṃ mama. |
129.
| 385 Abbhantaraṃ pure āsi, |
| tato majjhe tato bahi; |
| Purā niddhamanā hoti, |
| sayameva vajāmahaṃ. |
130.
| 386 Vītasaddhaṃ na seveyya, |
| udapānaṃvanodakaṃ; |
| Sacepi naṃ anukhaṇe, |
| vāri kaddamagandhikaṃ. |
131.
| 387 Pasannameva seveyya, |
| appasannaṃ vivajjaye; |
| Pasannaṃ payirupāseyya, |
| rahadaṃ vudakatthiko. |
132.
| 388 Bhaje bhajantaṃ purisaṃ, |
| abhajantaṃ na bhajjaye; |
| Asappurisadhammo so, |
| yo bhajantaṃ na bhajjati. |
133.
| 389 Yo bhajantaṃ na bhajati, |
| sevamānaṃ na sevati; |
| Sa ve manussapāpiṭṭho, |
| migo sākhassito yathā. |
134.
| 390 Accābhikkhaṇasaṃsaggā, |
| asamosaraṇena ca; |
| Etena mittā jīranti, |
| akāle yācanāya ca. |
135.
| 391 Tasmā nābhikkhaṇaṃ gacche, |
| na ca gacche cirāciraṃ; |
| Kālena yācaṃ yāceyya, |
| evaṃ mittā na jīyare. |
136.
| 392 Aticiraṃ nivāsena, |
| piyo bhavati appiyo; |
| Āmanta kho taṃ gacchāma, |
| purā te homa appiyā”. |
137.
| 393 “Evañce yācamānānaṃ, |
| Añjaliṃ nāvabujjhasi; |
| Paricārakānaṃ sataṃ, |
| Vacanaṃ na karosi no; |
| Evaṃ taṃ abhiyācāma, |
| Puna kayirāsi pariyāyaṃ”. |
138.
| 394 “Evañce no viharataṃ, |
| Antarāyo na hessati; |
| Tuyhaṃ vāpi mahārāja, |
| Mayhaṃ vā raṭṭhavaddhana; |
| Appeva nāma passema, |
| Ahorattānamaccaye. |
139.
| 395 Udīraṇā ce saṅgatyā, |
| bhāvāya manuvattati; |
| Akāmā akaraṇīyaṃ vā, |
| karaṇīyaṃ vāpi kubbati; |
| Akāmākaraṇīyamhi, |
| kvidha pāpena lippati. |
140.
| 396 So ce attho ca dhammo ca, |
| kalyāṇo na ca pāpako; |
| Bhoto ce vacanaṃ saccaṃ, |
| suhato vānaro mayā. |
141.
| 397 Attano ce hi vādassa, |
| aparādhaṃ vijāniyā; |
| Na maṃ tvaṃ garaheyyāsi, |
| bhoto vādo hi tādiso. |
142.
| 398 Issaro sabbalokassa, |
| sace kappeti jīvitaṃ; |
| Iddhiṃ byasanabhāvañca, |
| kammaṃ kalyāṇapāpakaṃ; |
| Niddesakārī puriso, |
| issaro tena lippati. |
143.
| 399 So ce attho ca dhammo ca, |
| kalyāṇo na ca pāpako; |
| Bhoto ce vacanaṃ saccaṃ, |
| suhato vānaro mayā. |
144.
| 400 Attano ce hi vādassa, |
| aparādhaṃ vijāniyā; |
| Na maṃ tvaṃ garaheyyāsi, |
| bhoto vādo hi tādiso. |
145.
| 401 Sace pubbekatahetu, |
| sukhadukkhaṃ nigacchati; |
| Porāṇakaṃ kataṃ pāpaṃ, |
| tameso muccate iṇaṃ; |
| Porāṇakaiṇamokkho, |
| kvidha pāpena lippati. |
146.
| 402 So ce attho ca dhammo ca, |
| kalyāṇo na ca pāpako; |
| Bhoto ce vacanaṃ saccaṃ, |
| suhato vānaro mayā. |
147.
| 403 Attano ce hi vādassa, |
| aparādhaṃ vijāniyā; |
| Na maṃ tvaṃ garaheyyāsi, |
| bhoto vādo hi tādiso. |
148.
| 404 Catunnaṃyevupādāya, |
| rūpaṃ sambhoti pāṇinaṃ; |
| Yato ca rūpaṃ sambhoti, |
| tatthevānupagacchati; |
| Idheva jīvati jīvo, |
| pecca pecca vinassati. |
149.
| 405 Ucchijjati ayaṃ loko, |
| ye bālā ye ca paṇḍitā; |
| Ucchijjamāne lokasmiṃ, |
| kvidha pāpena lippati. |
150.
| 406 So ce attho ca dhammo ca, |
| kalyāṇo na ca pāpako; |
| Bhoto ce vacanaṃ saccaṃ, |
| suhato vānaro mayā. |
151.
| 407 Attano ce hi vādassa, |
| aparādhaṃ vijāniyā; |
| Na maṃ tvaṃ garaheyyāsi, |
| bhoto vādo hi tādiso. |
152.
| 408 Āhu khattavidā loke, |
| bālā paṇḍitamānino; |
| ‘Mātaraṃ pitaraṃ haññe, |
| atho jeṭṭhampi bhātaraṃ; |
| Haneyya puttadāre ca, |
| attho ce tādiso siyā’. |
153.
| 409 Yassa rukkhassa chāyāya, |
| nisīdeyya sayeyya vā; |
| Na tassa sākhaṃ bhañjeyya, |
| mittadubbho hi pāpako. |
154.
| 410 Atha atthe samuppanne, |
| samūlamapi abbahe; |
| Attho me sambalenāpi, |
| suhato vānaro mayā. |
155.
| 411 So ce attho ca dhammo ca, |
| kalyāṇo na ca pāpako; |
| Bhoto ce vacanaṃ saccaṃ, |
| suhato vānaro mayā. |
156.
| 412 Attano ce hi vādassa, |
| aparādhaṃ vijāniyā; |
| Na maṃ tvaṃ garaheyyāsi, |
| bhoto vādo hi tādiso. |
157.
| 413 Ahetuvādo puriso, |
| yo ca issarakuttiko; |
| Pubbekatī ca ucchedī, |
| yo ca khattavido naro. |
158.
| 414 Ete asappurisā loke, |
| bālā paṇḍitamānino; |
| Kareyya tādiso pāpaṃ, |
| atho aññampi kāraye; |
| Asappurisasaṃsaggo, |
| dukkhanto kaṭukudrayo. |
159.
| 415 Urabbharūpena vakassu pubbe, |
| Asaṃkito ajayūthaṃ upeti; |
| Hantvā uraṇiṃ ajikaṃ ajañca, |
| Utrāsayitvā yena kāmaṃ paleti. |
160.
| 416 Tathāvidheke samaṇabrāhmaṇāse, |
| Chadanaṃ katvā vañcayanti manusse; |
| Anāsakā thaṇḍilaseyyakā ca, |
| Rajojallaṃ ukkuṭikappadhānaṃ; |
| Pariyāyabhattañca apānakattā, |
| Pāpācārā arahanto vadānā. |
161.
| 417 Ete asappurisā loke, |
| bālā paṇḍitamānino; |
| Kareyya tādiso pāpaṃ, |
| atho aññampi kāraye; |
| Asappurisasaṃsaggo, |
| dukkhanto kaṭukudrayo. |
162.
| 418 Yamāhu natthi vīriyanti, |
| ahetuñca pavadanti ye; |
| Parakāraṃ attakārañca, |
| ye tucchaṃ samavaṇṇayuṃ. |
163.
| 419 Ete asappurisā loke, |
| bālā paṇḍitamānino; |
| Kareyya tādiso pāpaṃ, |
| atho aññampi kāraye; |
| Asappurisasaṃsaggo, |
| dukkhanto kaṭukudrayo. |
164.
| 420 Sace hi vīriyaṃ nāssa, |
| kammaṃ kalyāṇapāpakaṃ; |
| Na bhare vaḍḍhakiṃ rājā, |
| napi yantāni kāraye. |
165.
| 421 Yasmā ca vīriyaṃ atthi, |
| kammaṃ kalyāṇapāpakaṃ; |
| Tasmā yantāni kāreti, |
| rājā bharati vaḍḍhakiṃ. |
166.
| 422 Yadi vassasataṃ devo, |
| na vasse na himaṃ pate; |
| Ucchijjeyya ayaṃ loko, |
| vinasseyya ayaṃ pajā. |
167.
| 423 Yasmā ca vassatī devo, |
| himañcānuphusāyati; |
| Tasmā sassāni paccanti, |
| raṭṭhañca pālite ciraṃ. |
168.
| 424 Gavañce taramānānaṃ, |
| jimhaṃ gacchati puṅgavo; |
| Sabbā tā jimhaṃ gacchanti, |
| nette jimhaṃ gate sati. |
169.
| 425 Evameva manussesu, |
| yo hoti seṭṭhasammato; |
| So ce adhammaṃ carati, |
| pageva itarā pajā; |
| Sabbaṃ raṭṭhaṃ dukhaṃ seti, |
| rājā ce hoti adhammiko. |
170.
| 426 Gavañce taramānānaṃ, |
| ujuṃ gacchati puṅgavo; |
| Sabbā gāvī ujuṃ yanti, |
| nette ujuṃ gate sati. |
171.
| 427 Evameva manussesu, |
| yo hoti seṭṭhasammato; |
| So sace dhammaṃ carati, |
| pageva itarā pajā; |
| Sabbaṃ raṭṭhaṃ sukhaṃ seti, |
| rājā ce hoti dhammiko. |
172.
| 428 Mahārukkhassa phalino, |
| āmaṃ chindati yo phalaṃ; |
| Rasañcassa na jānāti, |
| bījañcassa vinassati. |
173.
| 429 Mahārukkhūpamaṃ raṭṭhaṃ, |
| adhammena pasāsati; |
| Rasañcassa na jānāti, |
| raṭṭhañcassa vinassati. |
174.
| 430 Mahārukkhassa phalino, |
| pakkaṃ chindati yo phalaṃ; |
| Rasañcassa vijānāti, |
| bījañcassa na nassati. |
175.
| 431 Mahārukkhūpamaṃ raṭṭhaṃ, |
| dhammena yo pasāsati; |
| Rasañcassa vijānāti, |
| raṭṭhañcassa na nassati. |
176.
| 432 Yo ca rājā janapadaṃ, |
| adhammena pasāsati; |
| Sabbosadhīhi so rājā, |
| viruddho hoti khattiyo. |
177.
| 433 Tatheva negame hiṃsaṃ, |
| ye yuttā kayavikkaye; |
| Ojadānabalīkāre, |
| sa kosena virujjhati. |
178.
| 434 Pahāravarakhettaññū, |
| saṅgāme katanissame; |
| Ussite hiṃsayaṃ rājā, |
| sa balena virujjhati. |
179.
| 435 Tatheva isayo hiṃsaṃ, |
| saññate brahmacārino; |
| Adhammacārī khattiyo, |
| so saggena virujjhati. |
180.
| 436 Yo ca rājā adhammaṭṭho, |
| bhariyaṃ hanti adūsikaṃ; |
| Luddaṃ pasavate ṭhānaṃ, |
| puttehi ca virujjhati. |
181.
| 437 Dhammaṃ care jānapade, |
| negamesu balesu ca; |
| Isayo ca na hiṃseyya, |
| puttadāre samaṃ care. |
182.
| 438 Sa tādiso bhūmipati, |
| Raṭṭhapālo akodhano; |
| Sapatte sampakampeti, |
| Indova asurādhipo”ti. (3401) |
439 Mahābodhijātakaṃ tatiyaṃ.
440 Paṇṇāsanipātaṃ niṭṭhitaṃ.
441 Tassuddānaṃ
| 442 Saniḷīnikamavhayano paṭhamo, |
| Dutiyo pana saummadantivaro; |
| Tatiyo pana bodhisirīvhayano, |
| Kathitā pana tīṇi jinena subhāti. |