-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
18.1.1 Niḷinikājātaka
Paṇṇāsanipāta
Niḷinikāvagga
Niḷinikājātaka
1.
| 255 “Uddayhate janapado, |
| raṭṭhañcāpi vinassati; |
| Ehi niḷinike gaccha, |
| taṃ me brāhmaṇamānaya”. |
2.
| 256 “Nāhaṃ dukkhakkhamā rāja, |
| nāhaṃ addhānakovidā; |
| Kathaṃ ahaṃ gamissāmi, |
| vanaṃ kuñjarasevitaṃ”. |
3.
| 257 “Phītaṃ janapadaṃ gantvā, |
| hatthinā ca rathena ca; |
| Dārusaṅghāṭayānena, |
| evaṃ gaccha niḷinike. |
4.
| 258 Hatthiassarathe pattī, |
| gacchevādāya khattiye; |
| Taveva vaṇṇarūpena, |
| vasaṃ tamānayissasi”. |
5.
| 259 “Kadalīdhajapaññāṇo, |
| ābhujīparivārito; |
| Eso padissati rammo, |
| isisiṅgassa assamo. |
6.
| 260 Eso aggissa saṅkhāto, |
| eso dhūmo padissati; |
| Maññe no aggiṃ hāpeti, |
| isisiṅgo mahiddhiko”. |
7.
| 261 “Tañca disvāna āyantiṃ, |
| āmuttamaṇikuṇḍalaṃ; |
| Isisiṅgo pāvisi bhīto, |
| assamaṃ paṇṇachādanaṃ. |
8.
| 262 Assamassa ca sā dvāre, |
| geṇḍukenassa kīḷati; |
| Vidaṃsayantī aṅgāni, |
| guyhaṃ pakāsitāni ca. |
9.
| 263 Tañca disvāna kīḷantiṃ, |
| paṇṇasālagato jaṭī; |
| Assamā nikkhamitvāna, |
| idaṃ vacanamabravi. |
10.
| 264 Ambho ko nāma so rukkho, |
| yassa tevaṃgataṃ phalaṃ; |
| Dūrepi khittaṃ pacceti, |
| na taṃ ohāya gacchati”. |
11.
| 265 “Assamassa mama brahme, |
| samīpe gandhamādane; |
| Bahavo tādisā rukkhā, |
| yassa tevaṃgataṃ phalaṃ; |
| Dūrepi khittaṃ pacceti, |
| na maṃ ohāya gacchati”. |
12.
| 266 “Etū bhavaṃ assamimaṃ adetu, |
| Pajjañca bhakkhañca paṭiccha dammi; |
| Idamāsanaṃ atra bhavaṃ nisīdatu, |
| Ito bhavaṃ mūlaphalāni bhuñjatu. |
13.
| 267 Kiṃ te idaṃ ūrūnamantarasmiṃ, |
| Supicchitaṃ kaṇharivappakāsati; |
| Akkhāhi me pucchito etamatthaṃ, |
| Kose nu te uttamaṅgaṃ paviṭṭhaṃ”. |
14.
| 268 “Ahaṃ vane mūlaphalesanaṃ caraṃ, |
| Āsādayiṃ acchaṃ sughorarūpaṃ; |
| So maṃ patitvā sahasājjhapatto, |
| Panujja maṃ abbahi uttamaṅgaṃ. |
15.
| 269 Svāyaṃ vaṇo khajjati kaṇḍuvāyati, |
| Sabbañca kālaṃ na labhāmi sātaṃ; |
| Paho bhavaṃ kaṇḍumimaṃ vinetuṃ, |
| Kurutaṃ bhavaṃ yācito brāhmaṇatthaṃ”. |
16.
| 270 “Gambhīrarūpo te vaṇo salohito, |
| Apūtiko vaṇagandho mahā ca; |
| Karomi te kiñci kasāyayogaṃ, |
| Yathā bhavaṃ paramasukhī bhaveyya”. |
17.
| 271 “Na mantayogā na kasāyayogā, |
| Na osadhā brahmacāri kamanti; |
| Yaṃ te mudu tena vinehi kaṇḍuṃ, |
| Yathā ahaṃ paramasukhī bhaveyyaṃ”. |
18.
| 272 “Ito nu bhoto katamena assamo, |
| Kacci bhavaṃ abhiramasi araññe; |
| Kacci nu te mūlaphalaṃ pahūtaṃ, |
| Kacci bhavantaṃ na vihiṃsanti vāḷā”. |
19.
| 273 “Ito ujuṃ uttarāyaṃ disāyaṃ, |
| Khemānadī himavatā pabhāvī; |
| Tassā tīre assamo mayha rammo, |
| Aho bhavaṃ assamaṃ mayhaṃ passe. |
20.
| 274 Ambā ca sālā tilakā ca jambuyo, |
| Uddālakā pāṭaliyo ca phullā; |
| Samantato kimpurisābhigītaṃ, |
| Aho bhavaṃ assamaṃ mayhaṃ passe. |
21.
| 275 Tālā ca mūlā ca phalā ca mettha, |
| Vaṇṇena gandhena upetarūpaṃ; |
| Taṃ bhūmibhāgehi upetarūpaṃ, |
| Aho bhavaṃ assamaṃ mayhaṃ passe. |
22.
| 276 Phalā ca mūlā ca pahūtamettha, |
| Vaṇṇena gandhena rasenupetā; |
| Āyanti ca luddakā taṃ padesaṃ, |
| Mā me tato mūlaphalaṃ ahāsuṃ”. |
23.
| 277 “Pitā mamaṃ mūlaphalesanaṃ gato, |
| Idāni āgacchati sāyakāle; |
| Ubhova gacchāmase assamaṃ taṃ, |
| Yāva pitā mūlaphalato etu”. |
24.
| 278 “Aññe bahū isayo sādhurūpā, |
| Rājīsayo anumagge vasanti; |
| Teyeva pucchesi mamassamaṃ taṃ, |
| Te taṃ nayissanti mamaṃ sakāse”. |
25.
| 279 “Na te kaṭṭhāni bhinnāni, |
| na te udakamābhataṃ; |
| Aggīpi te na hāpito, |
| kiṃ nu mandova jhāyasi. |
26.
| 280 Bhinnāni kaṭṭhāni huto ca aggi, |
| Tapanīpi te samitā brahmacārī; |
| Pīṭhañca mayhaṃ udakañca hoti, |
| Ramasi tuvaṃ brahmabhūto puratthā. |
27.
| 281 Abhinnakaṭṭhosi anābhatodako, |
| Ahāpitaggīsi asiddhabhojano; |
| Na me tuvaṃ ālapasī mamajja, |
| Naṭṭhaṃ nu kiṃ cetasikañca dukkhaṃ”. |
28.
| 282 “Idhāgamā jaṭilo brahmacārī, |
| Sudassaneyyo sutanū vineti; |
| Nevātidīgho na panātirasso, |
| Sukaṇhakaṇhacchadanehi bhoto. |
29.
| 283 Amassujāto apurāṇavaṇṇī, |
| Ādhārarūpañca panassa kaṇṭhe; |
| Dve yamā gaṇḍā ure sujātā, |
| Suvaṇṇatindukanibhā pabhassarā. |
30.
| 284 Mukhañca tassa bhusadassaneyyaṃ, |
| Kaṇṇesu lambanti ca kuñcitaggā; |
| Te jotare carato māṇavassa, |
| Suttañca yaṃ saṃyamanaṃ jaṭānaṃ. |
31.
| 285 Aññā ca tassa saṃyamāni catasso, |
| Nīlā pītā lohitikā ca setā; |
| Tā piṃsare carato māṇavassa, |
| Tiriṭisaṅghāriva pāvusamhi. |
32.
| 286 Na mikhalaṃ muñjamayaṃ dhāreti, |
| Na santhare no pana pabbajassa; |
| Tā jotare jaghanantare vilaggā, |
| Sateratā vijjurivantalikkhe. |
33.
| 287 Akhīlakāni ca avaṇṭakāni, |
| Heṭṭhā nabhyā kaṭisamohitāni; |
| Aghaṭṭitā niccakīḷaṃ karonti, |
| Haṃ tāta kiṃrukkhaphalāni tāni. |
34.
| 288 Jaṭā ca tassa bhusadassaneyyā, |
| Parosataṃ vellitaggā sugandhā; |
| Dvedhā siro sādhu vibhattarūpo, |
| Aho nu kho mayha tathā jaṭāssu. |
35.
| 289 Yadā ca so pakirati tā jaṭāyo, |
| Vaṇṇena gandhena upetarūpā; |
| Nīluppalaṃ vātasameritaṃva, |
| Tatheva saṃvāti panassamo ayaṃ. |
36.
| 290 Paṅko ca tassa bhusadassaneyyo, |
| Netādiso yādiso mayhaṃ kāye; |
| So vāyatī erito mālutena, |
| Vanaṃ yathā aggagimhe suphullaṃ. |
37.
| 291 Nihanti so rukkhaphalaṃ pathabyā, |
| Sucittarūpaṃ ruciraṃ dassaneyyaṃ; |
| Khittañca tassa punareti hatthaṃ, |
| Haṃ tāta kiṃrukkhaphalaṃ nu kho taṃ. |
38.
| 292 Dantā ca tassa bhusadassaneyyā, |
| Suddhā samā saṅkhavarūpapannā; |
| Mano pasādenti vivariyamānā, |
| Na hi nūna so sākamakhādi tehi. |
39.
| 293 Akakkasaṃ aggaḷitaṃ muhuṃ muduṃ, |
| Ujuṃ anuddhataṃ acapalamassa bhāsitaṃ; |
| Rudaṃ manuññaṃ karavīkasussaraṃ, |
| Hadayaṅgamaṃ rañjayateva me mano. |
40.
| 294 Bindussaro nātivisaṭṭhavākyo, |
| Na nūna sajjhāyamatippayutto; |
| Icchāmi bho taṃ punadeva daṭṭhuṃ, |
| Mitto hi me māṇavohu puratthā. |
41.
| 295 Susandhi sabbattha vimaṭṭhimaṃ vaṇaṃ, |
| Puthū sujātaṃ kharapattasannitaṃ; |
| Teneva maṃ uttariyāna māṇavo, |
| Vivaritaṃ ūruṃ jaghanena piḷayi. |
42.
| 296 Tapanti ābhanti virocare ca, |
| Sateratā vijjurivantalikkhe; |
| Bāhā mudū añjanalomasādisā, |
| Vicitravaṭṭaṅgulikāssa sobhare. |
43.
| 297 Akakkasaṅgo na ca dīghalomo, |
| Nakhāssa dīghā api lohitaggā; |
| Mudūhi bāhāhi palissajanto, |
| Kalyāṇarūpo ramayaṃ upaṭṭhahi. |
44.
| 298 Dumassa tūlūpanibhā pabhassarā, |
| Suvaṇṇakambutalavaṭṭasucchavi; |
| Hatthā mudū tehi maṃ samphusitvā, |
| Ito gato tena maṃ dahanti tāta. |
45.
| 299 Na nūna so khārividhaṃ ahāsi, |
| Na nūna so kaṭṭhāni sayaṃ abhañji; |
| Na nūna so hanti dume kuṭhāriyā, |
| Na hissa hatthesu khilāni atthi. |
46.
| 300 Accho ca kho tassa vaṇaṃ akāsi, |
| So maṃbravi sukhitaṃ maṃ karohi; |
| Tāhaṃ kariṃ tena mamāsi sokhyaṃ, |
| So cabravi ‘sukhitosmī’ti brahme. |
47.
| 301 Ayañca te māluvapaṇṇasanthatā, |
| Vikiṇṇarūpāva mayā ca tena ca; |
| Kilantarūpā udake ramitvā, |
| Punappunaṃ paṇṇakuṭiṃ vajāma. |
48.
| 302 Na majja mantā paṭibhanti tāta, |
| Na aggihuttaṃ napi yaññatantaṃ; |
| Na cāpi te mūlaphalāni bhuñje, |
| Yāva na passāmi taṃ brahmacāriṃ. |
49.
| 303 Addhā pajānāsi tuvampi tāta, |
| Yassaṃ disaṃ vasate brahmacārī; |
| Taṃ maṃ disaṃ pāpaya tāta khippaṃ, |
| Mā te ahaṃ amarimassamamhi. |
50.
| 304 Vicitraphullaṃ hi vanaṃ sutaṃ mayā, |
| Dijābhighuṭṭhaṃ dijasaṅghasevitaṃ; |
| Taṃ maṃ vanaṃ pāpaya tāta khippaṃ, |
| Purā te pāṇaṃ vijahāmi assame”. |
51.
| 305 “Imasmāhaṃ jotirase vanamhi, |
| Gandhabbadevaccharasaṅghasevite; |
| Isīnamāvāse sanantanamhi, |
| Netādisaṃ aratiṃ pāpuṇetha. |
52.
| 306 Bhavanti mittāni atho na honti, |
| Ñātīsu mittesu karonti pemaṃ; |
| Ayañca jammo kissa vā niviṭṭho, |
| Yo neva jānāti kutomhi āgato. |
53.
| 307 Saṃvāsena hi mittāni, |
| sandhīyanti punappunaṃ; |
| Sveva mitto asaṅgantu, |
| asaṃvāsena jīrati. |
54.
| 308 Sace tuvaṃ dakkhasi brahmacāriṃ, |
| Sace tuvaṃ sallape brahmacārinā; |
| Sampannasassaṃva mahodakena, |
| Tapoguṇaṃ khippamimaṃ pahissasi. |
55.
| 309 Punapi ce dakkhasi brahmacāriṃ, |
| Punapi ce sallape brahmacārinā; |
| Sampannasassaṃva mahodakena, |
| Usmāgataṃ khippamimaṃ pahissasi. |
56.
| 310 Bhūtāni hetāni caranti tāta, |
| Virūparūpena manussaloke; |
| Na tāni sevetha naro sapañño, |
| Āsajja naṃ nassati brahmacārī”ti. |
311 Niḷinikājātakaṃ paṭhamaṃ.