-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
17.1.4 Saṅkhapālajātaka
Cattālīsanipāta
Tesakuṇavagga
Saṅkhapālajātaka
143.
| 147 “Ariyāvakāsosi pasannanetto, |
| Maññe bhavaṃ pabbajito kulamhā; |
| Kathaṃ nu vittāni pahāya bhoge, |
| Pabbaji nikkhamma gharā sapañña”. |
144.
| 148 “Sayaṃ vimānaṃ naradeva disvā, |
| Mahānubhāvassa mahoragassa; |
| Disvāna puññāna mahāvipākaṃ, |
| Saddhāyahaṃ pabbajitomhi rāja”. |
145.
| 149 “Na kāmakāmā na bhayā na dosā, |
| Vācaṃ musā pabbajitā bhaṇanti; |
| Akkhāhi me pucchito etamatthaṃ, |
| Sutvāna me jāyihitippasādo”. |
146.
| 150 “Vāṇijja raṭṭhādhipa gacchamāno, |
| Pathe addasāsimhi bhojaputte; |
| Pavaddhakāyaṃ uragaṃ mahantaṃ, |
| Ādāya gacchante pamodamāne. |
147.
| 151 Sohaṃ samāgamma janinda tehi, |
| Pahaṭṭhalomo avacamhi bhīto; |
| ‘Kuhiṃ ayaṃ nīyati bhīmakāyo, |
| Nāgena kiṃ kāhatha bhojaputtā’. |
148.
| 152 ‘Nāgo ayaṃ nīyati bhojanatthā, |
| Pavaddhakāyo urago mahanto; |
| Sāduñca thūlañca muduñca maṃsaṃ, |
| Na tvaṃ rasaññāsi videhaputta. |
149.
| 153 Ito mayaṃ gantvā sakaṃ niketaṃ, |
| Ādāya satthāni vikopayitvā; |
| Maṃsāni bhokkhāma pamodamānā, |
| Mayañhi ve sattavo pannagānaṃ’. |
150.
| 154 ‘Sace ayaṃ nīyati bhojanatthā, |
| Pavaddhakāyo urago mahanto; |
| Dadāmi vo balibaddāni soḷasa, |
| Nāgaṃ imaṃ muñcatha bandhanasmā’. |
151.
| 155 ‘Addhā hi no bhakkho ayaṃ manāpo, |
| Bahū ca no uragā bhuttapubbā; |
| Karoma te taṃ vacanaṃ aḷāra, |
| Mittañca no hohi videhaputta’. |
152.
| 156 Tadāssu te bandhanā mocayiṃsu, |
| Yaṃ natthuto paṭimokkassa pāse; |
| Mutto ca so bandhanā nāgarājā, |
| Pakkāmi pācīnamukho muhuttaṃ. |
153.
| 157 Gantvāna pācīnamukho muhuttaṃ, |
| Puṇṇehi nettehi palokayī maṃ; |
| Tadāssahaṃ piṭṭhito anvagacchiṃ, |
| Dasaṅguliṃ añjaliṃ paggahetvā. |
154.
| 158 ‘Gaccheva kho tvaṃ taramānarūpo, |
| Mā taṃ amittā punaraggahesuṃ; |
| Dukkho hi luddehi punā samāgamo, |
| Adassanaṃ bhojaputtāna gaccha’. |
155.
| 159 Agamāsi so rahadaṃ vippasannaṃ, |
| Nīlobhāsaṃ ramaṇīyaṃ sutitthaṃ; |
| Samotataṃ jambuhi vetasāhi, |
| Pāvekkhi nittiṇṇabhayo patīto. |
156.
| 160 So taṃ pavissa na cirassa nāgo, |
| Dibbena me pāturahuṃ janinda; |
| Upaṭṭhahī maṃ pitaraṃva putto, |
| Hadayaṅgamaṃ kaṇṇasukhaṃ bhaṇanto. |
157.
| 161 ‘Tvaṃ mesi mātā ca pitā aḷāra, |
| Abbhantaro pāṇadado sahāyo; |
| Sakañca iddhiṃ paṭilābhakosmi, |
| Aḷāra passa me nivesanāni; |
| Pahūtabhakkhaṃ bahuannapānaṃ, |
| Masakkasāraṃ viya vāsavassa. |
158.
| 162 Taṃ bhūmibhāgehi upetarūpaṃ, |
| Asakkharā ceva mudū subhā ca; |
| Nīcattiṇā apparajā ca bhūmi, |
| Pāsādikā yattha jahanti sokaṃ. |
159.
| 163 Anāvakulā veḷuriyūpanīlā, |
| Catuddisaṃ ambavanaṃ surammaṃ; |
| Pakkā ca pesī ca phalā suphullā, |
| Niccotukā dhārayantī phalāni’. |
160.
| 164 Tesaṃ vanānaṃ naradeva majjhe, |
| Nivesanaṃ bhassarasannikāsaṃ; |
| Rajataggaḷaṃ sovaṇṇamayaṃ uḷāraṃ, |
| Obhāsatī vijjurivantalikkhe. |
161.
| 165 Maṇīmayā soṇṇamayā uḷārā, |
| Anekacittā satataṃ sunimmitā; |
| Paripūrā kaññāhi alaṅkatābhi, |
| Suvaṇṇakāyūradharāhi rāja. |
162.
| 166 So saṅkhapālo taramānarūpo, |
| Pāsādamāruyha anomavaṇṇo; |
| Sahassathambhaṃ atulānubhāvaṃ, |
| Yatthassa bhariyā mahesī ahosi. |
163.
| 167 Ekā ca nārī taramānarūpā, |
| Ādāya veḷuriyamayaṃ mahagghaṃ; |
| Subhaṃ maṇiṃ jātimantūpapannaṃ, |
| Acoditā āsanamabbhihāsi. |
164.
| 168 Tato maṃ urago hatthe gahetvā, |
| Nisīdayī pāmukhaāsanasmiṃ; |
| ‘Idamāsanaṃ atra bhavaṃ nisīdatu, |
| Bhavañhi me aññataro garūnaṃ’. |
165.
| 169 Aññā ca nārī taramānarūpā, |
| Ādāya vāriṃ upasaṅkamitvā; |
| Pādāni pakkhālayī me janinda, |
| Bhariyāva bhattū patino piyassa. |
166.
| 170 Aparā ca nārī taramānarūpā, |
| Paggayha sovaṇṇamayāya pātiyā; |
| Anekasūpaṃ vividhaṃ viyañjanaṃ, |
| Upanāmayī bhatta manuññarūpaṃ. |
167.
| 171 Turiyehi maṃ bhārata bhuttavantaṃ, |
| Upaṭṭhahuṃ bhattu mano viditvā; |
| Tatuttariṃ maṃ nipatī mahantaṃ, |
| Dibbehi kāmehi anappakehi. |
168.
| 172 ‘Bhariyā mametā tisatā aḷāra, |
| Sabbattamajjhā padumuttarābhā; |
| Aḷāra etāssu te kāmakārā, |
| Dadāmi te tā paricārayassu’. |
169.
| 173 Saṃvaccharaṃ dibbarasānubhutvā, |
| Tadāssuhaṃ uttarimajjhabhāsiṃ; |
| ‘Nāgassidaṃ kinti kathañca laddhaṃ, |
| Kathajjhagamāsi vimānaseṭṭhaṃ. |
170.
| 174 Adhiccaladdhaṃ pariṇāmajaṃ te, |
| Sayaṃkataṃ udāhu devehi dinnaṃ; |
| Pucchāmi taṃ nāgarājetamatthaṃ, |
| Kathajjhagamāsi vimānaseṭṭhaṃ’. |
171.
| 175 ‘Nādhiccaladdhaṃ na pariṇāmajaṃ me, |
| Na sayaṃkataṃ nāpi devehi dinnaṃ; |
| Sakehi kammehi apāpakehi, |
| Puññehi me laddhamidaṃ vimānaṃ’. |
172.
| 176 ‘Kiṃ te vataṃ kiṃ pana brahmacariyaṃ, |
| Kissa suciṇṇassa ayaṃ vipāko; |
| Akkhāhi me nāgarājetamatthaṃ, |
| Kathaṃ nu te laddhamidaṃ vimānaṃ’. |
173.
| 177 ‘Rājā ahosiṃ magadhānamissaro, |
| Duyyodhano nāma mahānubhāvo; |
| So ittaraṃ jīvitaṃ saṃviditvā, |
| Asassataṃ vipariṇāmadhammaṃ. |
174.
| 178 Annañca pānañca pasannacitto, |
| Sakkacca dānaṃ vipulaṃ adāsiṃ; |
| Opānabhūtaṃ me gharaṃ tadāsi, |
| Santappitā samaṇabrāhmaṇā ca. |
175.
| 179 Mālañca gandhañca vilepanañca, |
| Padīpiyaṃ yānamupassayañca; |
| Acchādanaṃ seyyamathannapānaṃ, |
| Sakkacca dānāni adamha tattha. |
176.
| 180 Taṃ me vataṃ taṃ pana brahmacariyaṃ, |
| Tassa suciṇṇassa ayaṃ vipāko; |
| Teneva me laddhamidaṃ vimānaṃ, |
| Pahūtabhakkhaṃ bahuannapānaṃ; |
| Naccehi gītehi cupetarūpaṃ, |
| Ciraṭṭhitikaṃ na ca sassatāyaṃ’. |
177.
| 181 ‘Appānubhāvā taṃ mahānubhāvaṃ, |
| Tejassinaṃ hanti atejavanto; |
| Kimeva dāṭhāvudha kiṃ paṭicca, |
| Hatthattamāgacchi vanibbakānaṃ. |
178.
| 182 Bhayaṃ nu te anvagataṃ mahantaṃ, |
| Tejo nu te nānvagaṃ dantamūlaṃ; |
| Kimeva dāṭhāvudha kiṃ paṭicca, |
| Kilesamāpajji vanibbakānaṃ’. |
179.
| 183 ‘Na me bhayaṃ anvagataṃ mahantaṃ, |
| Tejo na sakkā mama tehi hantuṃ; |
| Satañca dhammāni sukittitāni, |
| Samuddavelāva duraccayāni. |
180.
| 184 Cātuddasiṃ pañcadasiṃ aḷāra, |
| Uposathaṃ niccamupāvasāmi; |
| Athāgamuṃ soḷasa bhojaputtā, |
| Rajjuṃ gahetvāna daḷhañca pāsaṃ. |
181.
| 185 Bhetvāna nāsaṃ atikassa rajjuṃ, |
| Nayiṃsu maṃ samparigayha luddā; |
| Etādisaṃ dukkhamahaṃ titikkhaṃ, |
| Uposathaṃ appaṭikopayanto’. |
182.
| 186 ‘Ekāyane taṃ pathe addasaṃsu, |
| Balena vaṇṇena cupetarūpaṃ; |
| Siriyā paññāya ca bhāvitosi, |
| Kiṃ patthayaṃ nāga tapo karosi’. |
183.
| 187 ‘Na puttahetū na dhanassa hetu, |
| Na āyuno cāpi aḷāra hetu; |
| Manussayoniṃ abhipatthayāno, |
| Tasmā parakkamma tapo karomi’. |
184.
| 188 ‘Tvaṃ lohitakkho vihatantaraṃso, |
| Alaṅkato kappitakesamassu; |
| Surosito lohitacandanena, |
| Gandhabbarājāva disā pabhāsasi. |
185.
| 189 Deviddhipattosi mahānubhāvo, |
| Sabbehi kāmehi samaṅgibhūto; |
| Pucchāmi taṃ nāgarājetamatthaṃ, |
| Seyyo ito kena manussaloko’. |
186.
| 190 ‘Aḷāra nāññatra manussalokā, |
| Suddhī va saṃvijjati saṃyamo vā; |
| Ahañca laddhāna manussayoniṃ, |
| Kāhāmi jātimaraṇassa antaṃ’. |
187.
| 191 ‘Saṃvaccharo me vasato tavantike, |
| Annena pānena upaṭṭhitosmi; |
| Āmantayitvāna palemi nāga, |
| Cirappavutthosmi ahaṃ janinda’. |
188.
| 192 ‘Puttā ca dārā anujīvino ca, |
| Niccānusiṭṭhā upatiṭṭhathetaṃ; |
| Kaccinnu taṃ nābhisapittha koci, |
| Piyañhi me dassanaṃ tuyhaṃ aḷāra’. |
189.
| 193 ‘Yathāpi mātū ca pitū agāre, |
| Putto piyo paṭivihito vaseyya; |
| Tatopi mayhaṃ idhameva seyyo, |
| Cittañhi te nāga mayī pasannaṃ’. |
190.
| 194 ‘Maṇī mamaṃ vijjati lohitaṅko, |
| Dhanāharo maṇiratanaṃ uḷāraṃ; |
| Ādāya tvaṃ gaccha sakaṃ niketaṃ, |
| Laddhā dhanaṃ taṃ maṇimossajassu’. |
191.
| 195 Diṭṭhā mayā mānusakāpi kāmā, |
| Asassatā vipariṇāmadhammā; |
| Ādīnavaṃ kāmaguṇesu disvā, |
| Saddhāyahaṃ pabbajitomhi rāja. |
192.
| 196 Dumapphalānīva patanti māṇavā, |
| Daharā ca vuddhā ca sarīrabhedā; |
| Etampi disvā pabbajitomhi rāja, |
| Apaṇṇakaṃ sāmaññameva seyyo”. |
193.
| 197 “Addhā have sevitabbā sapaññā, |
| Bahussutā ye bahuṭhānacintino; |
| Nāgañca sutvāna tavañcaḷāra, |
| Kāhāmi puññāni anappakāni”. |
194.
| 198 “Addhā have sevitabbā sapaññā, |
| Bahussutā ye bahuṭhānacintino; |
| Nāgañca sutvāna mamañca rāja, |
| Karohi puññāni anappakānī”ti. |
199 Saṅkhapālajātakaṃ catutthaṃ.